Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kāruṇyopadeśo nāma sargaḥ |
pañcaṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
manasaiva manaśchittvā yadyātmā nāvalokyate |
mametyahamiti tyaktvā tattāmarasalocana || 1 ||
[Analyze grammar]

nāstameti jagadduḥkhaṃ yathā citragato raviḥ |
āpadāyātyanantatvaṃ mahārṇavavadātatā || 2 ||
[Analyze grammar]

punaḥ punarupāyāti jaḍakallolakāriṇī |
meghanīlataruśyāmā saṃsṛtiprāvṛḍākulā || 3 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
saṃvādaṃ suhṛdoḥ sahyasānau bhāsavilāsayoḥ || 4 ||
[Analyze grammar]

astyutsedhajitākāśaḥ pīṭhena jitabhūtalaḥ |
talena jitapātālastrilokavijayī giriḥ || 5 ||
[Analyze grammar]

asahyakusumāpūro'sahyanirmalanirjharaḥ |
guhyakārakṣitanidhiḥ sahyanāmāviṣahyabhāḥ || 6 ||
[Analyze grammar]

muktāpaṭalasampūrṇairdhātupāṭalabhittibhiḥ |
bhāsuraḥ kāñcanataṭaiḥ kaṭairiva suradvipaḥ || 7 ||
[Analyze grammar]

kvacitpuṣpabharāśāro dhātuśārataraḥ kvacit |
kvacitphullasaraśśāro ratnaśāraśirāḥ kvacit || 8 ||
[Analyze grammar]

ito raṭannirjharavānitaḥ kvaṇitakīcakaḥ |
ito raṭadguhāvāta itaṣṣaṭpadaghuṅghumī || 9 ||
[Analyze grammar]

sānau gītāpsarovṛndo vane mṛdukhagāravaḥ |
adhityakāyāṃ mattābhro gahaneṣu mṛgāravī || 10 ||
[Analyze grammar]

vidyādharodgītaguho bhṛṅgagītāmbujākaraḥ |
kirātāgītaparyantaḥ khagāgītavanadrumaḥ || 11 ||
[Analyze grammar]

skandheṣu devairvalitaḥ pādeṣu valito naraiḥ |
pātāle valito nāgairjagadgehamivāparam || 12 ||
[Analyze grammar]

kandareṣu śritaḥ siddhairnidhānairantarāśritaḥ |
candaneṣu śrito nāgaiḥ siṃhaiśśṛṅgaśikhāsu ca || 13 ||
[Analyze grammar]

puṣpābhrasaṃvītavapuḥ puṣpareṇvabhrapāṃsulaḥ |
puṣpapattrābhrabhṛdvātaḥ puṣpapādapapāṇḍuraḥ || 14 ||
[Analyze grammar]

dhātudhūlyabhrakapilo ratnopalatalasthitiḥ |
sa dārujairiva surastrīgaṇairalamāśritaḥ || 15 ||
[Analyze grammar]

abhranīlāṃśukacchannā mūkaratnavibhūṣaṇāḥ |
śilākanakasundaryo yatra śṛṅgābhisārikāḥ || 16 ||
[Analyze grammar]

tatrottarataṭe sānāvānamatphalapādape |
ratnapuṣkariṇījālavahannirjharavāriṇi || 17 ||
[Analyze grammar]

cūtadrumalatonmuktapuṣpastabakadanture |
vidulāṅkollapunnāganīpanīrandhradiktaṭe || 18 ||
[Analyze grammar]

latāvitānacchannārke ratnāṃśubharabhāsure |
sravajjambūrasaknūte svarlokāhlādakāriṇi || 19 ||
[Analyze grammar]

brahmalokasamaḥ svargaramyaśśivapuropamaḥ |
atrerastyāśramaśśrīmān siddhaśramaharo mahān || 20 ||
[Analyze grammar]

mahatyatryāśrame tasmiṃstāpasau dvau babhūvatuḥ |
kaucideva nabhomārga iva śukrabṛhaspatī || 21 ||
[Analyze grammar]

tayorathaikāspadayostatrābhūtāṃ sutāv ubhau |
kulāṅkurau śuddhatanū sarasvatyambujāviva || 22 ||
[Analyze grammar]

vilāsabhāsanāmānau vṛddhimāyayatuḥ kramāt |
tau pitroḥ pallavau śīghraṃ latāpādapayoriva || 23 ||
[Analyze grammar]

āstāmanyo'nyasuhṛdau susnigdhau vallabhau mithaḥ |
tilatailavadāśliṣṭau tau puṣpāmodavatsthitau || 24 ||
[Analyze grammar]

nābhūtāṃ viprayuktau tau suraktāviva dampatī |
ekaṃ dvitvamivāpannaṃ samamāsīttayormanaḥ || 25 ||
[Analyze grammar]

tau tathānyo'nyamuditau manoharatarākṛtī |
tasthatuḥ svāśrame maune saroja iva ṣaṭpadau || 26 ||
[Analyze grammar]

prāpaturyauvanaṃ bālyamutsṛjya janavallabhau |
kālenālpatareṇaiva candrasūryāvivoditau || 27 ||
[Analyze grammar]

jagmaturdehamutsṛjya tatastau pitarau tayoḥ |
svargaṃ jarārtāv uḍḍīya nīḍādiva vihaṅgamau || 28 ||
[Analyze grammar]

pañcatvaṃ gatayoḥ pitrordīnavaktrau babhūvatuḥ |
sannāṅgau vigatotsāhau padmāviva jaloddhṛtau || 29 ||
[Analyze grammar]

tatraurdhvadaihikaṃ kṛtvā cakrāte paridevanam |
lokasthitiralaṅghyā hi mahatāmapi mānada || 30 ||
[Analyze grammar]

kṛtvaurdhvadaihikamatho vyathayābhibhūtau śokotthayā karuṇamārtagirā vilapya |
citrārpitāviva nirastasamastaceṣṭau tau saṃsthitau susamaśūnyahṛdādināntam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 65

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: