Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rāghavāśayaviniyogo nāma sargaḥ |
ekapañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
paridīrghāsu tanvīṣu kacantīṣvasitāsu ca |
kṣuradhāropamānāsu cittavṛttiṣu tiṣṭha mā || 1 ||
[Analyze grammar]

kālena ca mahākṣetre jāteyaṃ buddhivallarī |
vṛddhiṃ vivekasekena nayaināṃ nayakovida || 2 ||
[Analyze grammar]

yāvanmlāyati no kāyakalikā kalibhasmanā |
bhūtale patitāṃ tāvadenāmuddhṛtya dhāraya || 3 ||
[Analyze grammar]

madvākyārthaikatattvajña madvākyārthaikabhāvanāt |
sukhamāpnoṣi sarpāriryathābhraravabhāvanāt || 4 ||
[Analyze grammar]

uddālakavadālūnaviśīrṇaṃ bhūtapañcakam |
kṛtvā kṛtvā dhiyā dhīra dhīrayāntarvicāraya || 5 ||
[Analyze grammar]

rāmaḥ |
kena krameṇa bhagavanmuninoddālakena tat |
bhūtapañcakamālūnaṃ kṛtvāntaḥ pravicāritam || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
śṛṇu rāma yathā pūrvaṃ bhūtavṛndavicāraṇāt |
uddālakena samprāptā paramā dṛṣṭirakṣatā || 7 ||
[Analyze grammar]

jagajjīrṇagṛhasyāsya koṇe kasmiṃścidātate |
bhūmeraniladiṅnāmni bhūbhṛdbhāṇḍabharākule || 8 ||
[Analyze grammar]

gandhamādanaśailendranāmnī kācitkila sthalī |
vidyate kīrṇakusumā karpūradrumadhūsarā || 9 ||
[Analyze grammar]

vicitravarṇavihagā nānāvanavilāsinī |
vanecaravyāptataṭī puṣpakesarahāsinī || 10 ||
[Analyze grammar]

kvacitsthitamahāratnā kvacinnīlāmbudotpalā |
kvacinnīhārakavarī sarasīdarpaṇā kvacit || 11 ||
[Analyze grammar]

tatra kasmiṃścidudite sānau saphalapādape |
āgulphakīrṇakusume snigdhacchāyāmahādrume || 12 ||
[Analyze grammar]

uddālako nāma munirmaunī mānī mahāmatiḥ |
aprāptayauvanaḥ pūrvamuvāsoddāmatāpasaḥ || 13 ||
[Analyze grammar]

prathamaṃ tu babhūvāsāvalpaprajñāvicāravān |
aprāptapadaviśrāntiraprabuddhaśubhāśayaḥ || 14 ||
[Analyze grammar]

tataḥ krameṇa tapasā śāstrārthaniyamairyamaiḥ |
viveka ājagāmainaṃ navarturiva bhūtalam || 15 ||
[Analyze grammar]

athedaṃ cintayāmāsa saṃsārabhayabhītadhīḥ |
ekānta eva nivasan kadācitklāntamānasaḥ || 16 ||
[Analyze grammar]

kiṃ tatprāpyaṃ pradhānaṃ syād yadviśrāntau na śocyate |
yatprāpya janmanā bhūyaḥ sambandho nopajāyate || 17 ||
[Analyze grammar]

kadāhaṃ tyaktamananaḥ pade paramapāvane |
viśrāntiṃ cirameṣyāmi meruśṛṅga ivāmbudaḥ || 18 ||
[Analyze grammar]

kadā śamamupeṣyanti mamāntarbhogavāsanāḥ |
ālolakallolaravā ūrmayo'mbunidhāviva || 19 ||
[Analyze grammar]

idaṃ kṛtvedamapyanyatkartavyamiti kalpanām |
kadāntarvihasiṣyāmi padaviśrāntayā dhiyā || 20 ||
[Analyze grammar]

kadā vikalpajālaṃ me na lagiṣyati cetasi |
sthitamapyujjhitāsaṅgaṃ payaḥ padmadale yathā || 21 ||
[Analyze grammar]

kadā bahalakallolāṃ nāvā paramayā dhiyā |
paritīrṇo bhaviṣyāmi tṛṣṇāmattataraṅgiṇīm || 22 ||
[Analyze grammar]

kademāṃ jāgatairbhūtaiḥ kriyamāṇāmasanmayīm |
kriyāmupahasiṣyāmi bālalīlāmivāphalām || 23 ||
[Analyze grammar]

kadā vikalpaparyastamanodolāvadolanam |
praśamiṣyati me śāntapānaujasa iva bhramaḥ || 24 ||
[Analyze grammar]

kadoditavapurbhāsvānvihasañjāgatīrgatīḥ |
antaḥ santoṣameṣyāmi virāḍātmeva pūrṇadhīḥ || 25 ||
[Analyze grammar]

śāntaś samasamācāraḥ somyaḥ sarvārthanisspṛhaḥ |
kadopaśamameṣyāmi manthonmuktamahābdhivat || 26 ||
[Analyze grammar]

kademāmakhilāṃ dṛśyaśriyamāśāśatātmikām |
sarvāṃ suṣuptavatpaśyanbhaviṣyāmyantarātataḥ || 27 ||
[Analyze grammar]

sabāhyābhyantaraṃ sarvaṃ śāntakalpanayā dhiyā |
paśyaṃścinmātramakhilaṃ bhāvayiṣyāmyahaṃ kadā || 28 ||
[Analyze grammar]

kadopaśāntacittātmā cittāmupagataḥ parām |
paramālokameṣyāmi jātyāndhyavigamādiva || 29 ||
[Analyze grammar]

kadābhyāsopalabdhena citprakāśena cāruṇā |
dūrādālokayiṣyāmi tanvīṃ kālakalāmimām || 30 ||
[Analyze grammar]

īhitānīhitonmukto heyopādeyavarjitaḥ |
kadāntastoṣameṣyāmi svaprakāśapadasthitaḥ || 31 ||
[Analyze grammar]

kadāśākauśikīkīrṇā jāḍyajīrṇahṛdambujā |
kṣayameṣyati kṛṣṇeyaṃ kadā me mohayāminī || 32 ||
[Analyze grammar]

kadopaśāntamanano dharaṇīdharakandare |
sameṣyāmi śilāsāmyaṃ nirvikalpasamādhinā || 33 ||
[Analyze grammar]

kadā me cittamātaṅgaḥ svābhimānamahāmadaḥ |
tattvāvabodhahariṇā hato nāśamupaiṣyati || 34 ||
[Analyze grammar]

niraṃśadhyānaviśrāntimūkasya mama mūrdhani |
kadā karṇe kariṣyanti kulāyaṃ vanaputtikāḥ || 35 ||
[Analyze grammar]

kadā niśśaṅkamurasi dhyānādhīnadhiyaḥ khagāḥ |
mama viśrāntimeṣyanti śailasthāṇutalasthiteḥ || 36 ||
[Analyze grammar]

tṛṣṇākarañjajaṭilāṃ janmajarjaragulmakām |
saṃsārāraṇyasaraṇiṃ tyaktvā yāsyāmyahaṃ kadā || 37 ||
[Analyze grammar]

iti cintāparavaśo vana uddālako dvijaḥ |
punaḥ punastūpaviśya dhyānābhyāsaṃ cakāra saḥ || 38 ||
[Analyze grammar]

viṣayairnīyamāne tu citte markaṭacañcale |
na sa lebhe samādhānapratiṣṭhāṃ prītidāyinīm || 39 ||
[Analyze grammar]

kadācidbāhyasaṃsparśaparityāgādanantaram |
tasyāgacchaccittakapiḥ prodvegaṃ tattvasaṃsthitau || 40 ||
[Analyze grammar]

kadācidāntarān sparśānparityajya manaḥkapiḥ |
lolatvāttasya saṃyāto viṣayaṃ viṣalubdhavat || 41 ||
[Analyze grammar]

kadācidāntarārkābhaṃ tejo dṛṣṭvāntare manaḥ |
viṣayonmukhatāṃ yātaṃ tasya tāmarasekṣaṇa || 42 ||
[Analyze grammar]

antarāndhyatamastyāgaṃ kṛtvā viṣayalampaṭam |
tasyoḍḍīya mano yāti kadācittrastapakṣivat || 43 ||
[Analyze grammar]

bāhyānābhyantarān sparśāṃstyaktvā nidrāṃ ca tanmanaḥ |
tamastejaśca no lebhe kadācicchāśvatīṃ sthitim || 44 ||
[Analyze grammar]

iti paryākulāsvantaḥ so'luṭhaddhyānavṛttiṣu |
darīṣvanvahamugrāsu vātabhagna iva drumaḥ || 45 ||
[Analyze grammar]

atiṣṭhal lūnasaṃrūḍhamanā mananasaṅkaṭe |
yathā dolāyitavapustṛṇaṃ tīrataraṅgake || 46 ||
[Analyze grammar]

atha paryākulamatirvijahārāratirgirau |
pratyahaṃ divasādhīśo mahāmerāvivaikakaḥ || 47 ||
[Analyze grammar]

samagrabhūtaduṣprāpāmekadā prāpa kandarām |
saṃśāntasarvasañcārāṃ munirmokṣadaśāmiva || 48 ||
[Analyze grammar]

aparyākulitāṃ vātairaprāptamṛgapakṣiṇīṃ |
adṛṣṭāṃ devagandharvaiḥ paramākāśaśobhanām || 49 ||
[Analyze grammar]

puṣpaprakarasañchannāṃ mṛduśādvalakomalām |
jyotīrasāśmasamprotaiḥ kṛtāṃ marakatairiva || 50 ||
[Analyze grammar]

siddhagītalasacchāyāṃ prakaṭāṃ ratnadīpakaiḥ |
suguptāṃ vanadevīnāmantaḥpurakuṭīmiva || 51 ||
[Analyze grammar]

na locanāhitālokāṃ nātyuṣṇāṃ nātiśītalām |
śāradasyoditārkasya hemagaurīṃ prabhāmiva || 52 ||
[Analyze grammar]

nālpālokaparimlānāṃ komalāśabdamārutām |
mañjarījaṭilopāntāṃ bālāṃ mālāvatīmiva || 53 ||
[Analyze grammar]

upaśamapadavīmivāttarūpāṃ kamalajaviśramaṇāya yogyarūpām |
kusumanikarakomalābhirāmāṃ sarasijakoṭarasundarīṃ samantāt || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 51

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: