Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gādhivṛttāntaḥ samāptaḥ nāma sargaḥ |
pañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
evameṣātivitatā durjñānā raghunandana |
mahāmohakarī māyā viṣamā pāramātmikī || 1 ||
[Analyze grammar]

kva muhūrtadvayasvapnasambhramālokadṛṣṭatā |
kvānekavarṣasambhuktaśvapacāvanipabhramaḥ || 2 ||
[Analyze grammar]

kva sambhramopalabdhatvaṃ kva pratyakṣanidarśanam |
kvāsatyatvamasandigdhaṃ kva satyapariṇāmitā || 3 ||
[Analyze grammar]

ato vacmi mahābāho māyeyaṃ vitatetyalam |
asāvadhānamanasaṃ yojayatyatisaṅkaṭe || 4 ||
[Analyze grammar]

rāmaḥ |
evamasya kathaṃ brahmanmāyācakrasya rodhanam |
kurmaḥ prabalino vegātsarvāṅgacchedakāriṇaḥ || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
asya saṃsārarūpasya māyācakrasya rāghava |
cittaṃ viddhi mahānābhiṃ bhramato bhramadāyinaḥ || 6 ||
[Analyze grammar]

tasminnūnamavaṣṭabdhe dhiyā puruṣayatnataḥ |
gṛhītanābhi vahanānmāyācakraṃ nirudhyate || 7 ||
[Analyze grammar]

avaṣṭabdhamanonābhi mohacakraṃ na copati |
yathā rajjvāṃ niruddhāyāṃ kīlakaṃ rajjuveṣṭitam || 8 ||
[Analyze grammar]

cakrayuddhaikatajjño'pi kasmājjānāsi nānagha |
cakraṃ nābhāvavaṣṭabdhaṃ vaśamāyāti nānyathā || 9 ||
[Analyze grammar]

cittanābhāvavaṣṭabhya tasmād yatnena rāghava |
saṃsāracakraṃ vahanādātmanaḥ parirodhaya || 10 ||
[Analyze grammar]

etāṃ yuktiṃ vinā duḥkhamanantamidamātmanaḥ |
asyāṃ yuktau kṣaṇāttvantaṃ gatamevāvalokaya || 11 ||
[Analyze grammar]

cittākramaṇamātrākhyātparamādauṣadhādṛte |
prayatnenāpi saṃsāramahārogo na śāmyati || 12 ||
[Analyze grammar]

tasmād rāghava santyajya tīrthadānatapaḥkriyāḥ |
śreyase paramāyāntaścittameva vaśīkuru || 13 ||
[Analyze grammar]

cittāntareva saṃsāraḥ kumbhāntaḥ kumbhakhaṃ yathā |
cittanāśe na saṃsāraḥ kumbhanāśe na kumbhakham || 14 ||
[Analyze grammar]

cittasaṃsāraṇākāśakoṭare cittakumbhakham |
vināśyātulitākāśarūpaṃ svaṃ rūpamāviśa || 15 ||
[Analyze grammar]

vartamānaṃ kramāyātaṃ bhajadbāhyadhiyā kṣaṇam |
bhūtaṃ bhaviṣyadabhajad yāti cittamacittatām || 16 ||
[Analyze grammar]

saṅkalpaṃ sānusandhānavarjanaṃ cetpratikṣaṇam |
karoṣi tadacittatvaṃ prāpta evāsi pāvanam || 17 ||
[Analyze grammar]

yāvatsaṅkalpakalanaṃ tāvaccittavibhūtayaḥ |
yāvajjaladavistārastāvatkhe jalabindavaḥ || 18 ||
[Analyze grammar]

sacittaṃ cetanaṃ yāvattāvatsaṅkalpakalpanam |
sacandrāṃśu jagad yāvattāvatprāleyaleśakāḥ || 19 ||
[Analyze grammar]

cetanaścittariktaścedbhāvitastatkusaṃsṛteḥ |
āmūlameva dagdhāni viddhi mūlāni siddhiman || 20 ||
[Analyze grammar]

cetanaṃ cittariktaṃ hi pratyakcetanamucyate |
nirmanaskasvabhāvaṃ tanna tatra kalanāmalaḥ || 21 ||
[Analyze grammar]

sā satyatā sā śivatā sā sattā pāramātmikī |
sarvajñatā sā sā tṛptirnanu yatra manaḥ kṣatam || 22 ||
[Analyze grammar]

mano yatra tu tatrāsthāstatra duḥkhasukhāni ca |
sadā sannidhimāyānti śmaśāna iva vāyasāḥ || 23 ||
[Analyze grammar]

avastutvāvabodhena sarvabhāvavyavasthiteḥ |
saṃsṛtivrataterbījaṃ saṅkalpe nopajāyate || 24 ||
[Analyze grammar]

śāstrasajjanasamparkasantatābhyāsayogataḥ |
jāgatānāmavastutvaṃ bhāvānāmadhigamyate || 25 ||
[Analyze grammar]

avivekādupāhṛtya cetaḥ svairyatnaniścayaiḥ |
balātkāreṇa saṃyojyaṃ śāstrasatpuruṣakrame || 26 ||
[Analyze grammar]

mukhyaṃ kāraṇamātmaiva paramātmāvalokane |
agādhe patitaṃ ratnaṃ ratnenaivāvakṛṣyate || 27 ||
[Analyze grammar]

svānubhūtāni duḥkhāni svātmaiva tyaktumarhati |
tenātmaivātmavijñāne heturekaḥ paraḥ smṛtaḥ || 28 ||
[Analyze grammar]

pralapanvisṛjan gṛhṇannunmiṣannimiṣannapi |
nirastamananānantasaṃvinmātraparo bhava || 29 ||
[Analyze grammar]

mamedaṃ tadayaṃ so'hamiti santyajya vāsanāḥ |
ekaniṣṭhatayāntassthasaṃvinmātraparo bhava || 30 ||
[Analyze grammar]

vartamānabhaviṣyantyoḥ sthityorādehamekadhīḥ |
svasaṃvittyanusandhānātsamādhānaparo bhava || 31 ||
[Analyze grammar]

palāyaneṣu yuddheṣu duḥkheṣu ca sukheṣu ca |
jāgratsvapnasuṣupteṣu svasaṃvittiparo bhava || 32 ||
[Analyze grammar]

malaṃ saṃvedyamutsṛjya mano nirmathya mantharam |
āśāpāśānalaṃ chittvā svasaṃvittiparo bhava || 33 ||
[Analyze grammar]

aśubhāśubhasaṅketaḥ saṃśāntāśāviṣūcikaḥ |
naṣṭeṣṭāniṣṭadṛṣṭistvaṃ saṃvitsāraparo bhava || 34 ||
[Analyze grammar]

sakartṛkarmakaraṇān svān sparśānantaraspṛśan |
nirvikalpanirālambaḥ svacinmātraparo bhava || 35 ||
[Analyze grammar]

jāgratyeva hi sauṣuptīṃ bhāvayan susthirāṃ sthitim |
sarvamastīti sañcintya sattaikātmavapurbhava || 36 ||
[Analyze grammar]

nānānānādaśāmukto yukto muktatayāśaye |
samagrakalanādīpaḥ svacinmātraparo bhava || 37 ||
[Analyze grammar]

ātmatāparate tyaktvā nirvibhāgo jagatsthitau |
vajrastambhavadātmānamavalambya sthiro bhava || 38 ||
[Analyze grammar]

chittvāntarmānasānpāśānāśārūpānudārayā |
dhiyā dhairyaikadhāriṇyā nirdharmādharmatāṃ vraja || 39 ||
[Analyze grammar]

samāsādayatastattvaṃ svasaṃvedanamityalam |
viṣaṃ hālāhalamapi yāsyatyamṛtatāṃ tava || 40 ||
[Analyze grammar]

tadodeti mahāmohaḥ saṃsṛtibhramakāraṇam |
nirmalāyā niraṃśāyāḥ svasaṃvitteścyutiryadā || 41 ||
[Analyze grammar]

tadā saṅkṣīyate mohaḥ saṃsṛtibhramakāraṇam |
nirmalāyāṃ niraṃśāyāṃ svasaṃvittau sthitiryadā || 42 ||
[Analyze grammar]

svarūpamanuyātasya tīrṇasyāśāmahārṇavam |
prasariṣyati te saṃvitsūryāṃśuriva sarvataḥ || 43 ||
[Analyze grammar]

svabhāvamālokayata ānandamayasaṃsthiteḥ |
rasāyanamapi svādu rāma prativiṣāyate || 44 ||
[Analyze grammar]

tairna lajjāmahe pumbhirye svabhāvamupāgatāḥ |
śeṣāḥ puruṣanāmāno gardabhā dīrghabāhavaḥ || 45 ||
[Analyze grammar]

parvatāḥ kharvatāṃ yānti puro'dreriva dantinaḥ |
parāṃ koṭiṃ prayātasya svasaṃvittyunnatasthiteḥ || 46 ||
[Analyze grammar]

ādṛśyadraṣṭṛsīmno'ntaḥ sūryādīnyakhilānyapi |
na tejāṃsyupakurvanti svasaṃviddivyacakṣuṣaḥ || 47 ||
[Analyze grammar]

avastutāṃ vrajantyete madhyāhna iva dīpakāḥ |
arkādayo mahālokavidhāvadhigatātmanaḥ || 48 ||
[Analyze grammar]

tejo'ṃśuṣu prabhāveṣu baleṣvatimahatsvapi |
sarveṣūnnatiyukteṣu tattvajñaḥ paramonnataḥ || 49 ||
[Analyze grammar]

bhānti bhāsā yathā sūryavahnīndumaṇitārakāḥ |
tathā jagati rājante jñātajñeyā narottamāḥ || 50 ||
[Analyze grammar]

dharāvivarakīṭebhyo gardabhebhyo'pi mānavāḥ |
tiryagbhyaścāpyatattvajñā rāma tucchatarāḥ smṛtāḥ || 51 ||
[Analyze grammar]

tāvatsammohavetālo deho yāvadanātmavān |
ātmajña eva saṃyuktaścetaneneti tadvidaḥ || 52 ||
[Analyze grammar]

anātmajño hi durdehaḥ prasphurannapi bhūtale |
śava eva bhramatyuccairātmajñastu sacetanaḥ || 53 ||
[Analyze grammar]

dūramātmajñatā yāti citte pīvaratāṃ gate |
ālokalakṣmīramalā mahāmegha ivotthite || 54 ||
[Analyze grammar]

bhogābhogatiraskāraiḥ kārśyaṃ neyaṃ manaśśanaiḥ |
rasāpahāraistajjñena kālenājīrṇaparṇavat || 55 ||
[Analyze grammar]

anātmanyātmabhāvena dehamātrāsthayānayā |
putradārakuṭumbaiśca ceto gacchati pīnatām || 56 ||
[Analyze grammar]

ahaṅkāravikāreṇa mamatāmalahelayā |
idaṃ mameti bhāvena ceto gacchati pīnatām || 57 ||
[Analyze grammar]

jarāmaraṇaduḥkhena vyarthamunnatimīyuṣā |
doṣāśīviṣakośena ceto gacchati pīnatām || 58 ||
[Analyze grammar]

durāśākṣīrapānena bhogānilabalena ca |
āsthādānena cānena cittāhiryāti pīnatām || 59 ||
[Analyze grammar]

ādhivyādhivilāsena samāśvāsena saṃsṛtau |
heyādeyaprayatnena ceto gacchati pīnatām || 60 ||
[Analyze grammar]

āgamāpāyavapuṣā viṣavaiṣamyaśaṃsinā |
bhogābhogena pīnena cittāhiryāti pīnatām || 61 ||
[Analyze grammar]

śarīraduśśvabhraciraprarūḍhaṃ cintācayoccākṛtimañjarīkam |
jarāmṛtivyādhiphalāvanamraṃ kāmopabhogaughavikāsipuṣpam || 62 ||
[Analyze grammar]

vicārasārakrakacena cittaviṣadrumaṃ tvaṃ drutamindukalpa |
āśāmahāśākhamaśaṅkameva cchinddhi prasahyārdravikalpapattram || 63 ||
[Analyze grammar]

mattaṃ kṣaṇaṃ caikataṭopaveśaviśrāntisaukhyeṣvasamarthamugram |
āloḍanotkaṃ sujanakramābjaṣaṇḍasya caṇḍaṃ sukhaduḥkhagaṇḍam || 64 ||
[Analyze grammar]

cetogajaṃ kāyakukānanasthaṃ sutīkṣṇayā dhīkarajāgrapaṅktyā |
vidārayādīrghavikāradantaṃ kriyākaraṃ rāghava rājasiṃha || 65 ||
[Analyze grammar]

ratiṃ gataṃ nityamasatpradeśe śarīramālāgrasanena puṣṭam |
dhṛṣṭaṃ kriyākarkaśacañcucaṇḍamekekṣaṇaṃ puṣṭatamo'ṃśakṛṣṇam || 66 ||
[Analyze grammar]

dūre samutsāraya sārabhūtaṃ duśceṣṭitaṃ karkaśamāraṭantam |
garvoddhataṃ kāyakulāyakośāddoṣopaśāntyai nijacittakākam || 67 ||
[Analyze grammar]

tṛṣṇāpiśācyā paricaryamāṇaṃ viśrāntamajñānamahāvaṭeṣu |
bhrāntaṃ ciraṃ dehaśateṣvaṭavyāṃ svasaṃsṛtau cetanavarjiteṣu || 68 ||
[Analyze grammar]

vivekavairāgyaguruprayatnamantraiḥ svatantraiḥ svacidātmagehāt |
notsāritaścittapiśācako'yaṃ yāvatkutastāvadihātmasiddhiḥ || 69 ||
[Analyze grammar]

śubhāsubhāśīrhatamānavaughaṃ cintāviṣaṃ kāyakukañcukaṃ ca |
ajasramacchaśvasanāśanaṃ ca sarvasya rāmābhayanāśanaṃ ca || 70 ||
[Analyze grammar]

hṛdabjaduśśalmalikoṭarasthaṃ bhogaughagarhākhagamantraśaktyā |
nītvā śamaṃ rāma manomahāhiṃ bhayaṃ bhṛśaṃ projjhya bhavābhayātmā || 71 ||
[Analyze grammar]

amaṅgalākāradharaśśarīraśavāvalīsantatasevanena |
digāvalīsambhramaṇaśramārtaśśmaśānasevī vapuṣā kṣatena || 72 ||
[Analyze grammar]

bhogāmiṣe dikṣvabhidhāvamāna utkandharo dhīravivṛddhagarvaḥ |
uḍḍīya cedgacchati cittagṛdhro dehadrumāttannipuṇaṃ jayaste || 73 ||
[Analyze grammar]

bhrāntaṃ vanānteṣu digantareṣu phalārthinaṃ cañcalamākulāṅgam |
janmāvanerjanmamahīṃ prayāntaṃ saṃsārapānthaṃ janamāhasantam || 74 ||
[Analyze grammar]

drume'kṣināsākusume bhujādiśākhe vilolāṅgulijālapattre |
samullasantaṃ parimārayainaṃ manomahāmarkaṭamaṅga siddhyai || 75 ||
[Analyze grammar]

abhyutthitaṃ satphalasaṅkṣayāya lasatsukhāsaṅgataḍitprakāśam |
varṣantamāsāramanarthasārthamāndolitaṃ vāsanavātyayāntaḥ || 76 ||
[Analyze grammar]

saṅkalpyasaṅkalpanavarjanogramantraprabhāvāddhṛdayāmbarāttvam |
sotsāhamutsādaya cittameghaṃ mahatphalaṃ prāpya bhavālamāḍhyaḥ || 77 ||
[Analyze grammar]

granthīkṛtaṃ karmabhirātmasṛṣṭaiśśastrairabhedyaṃ jvalanairadagdham |
pīḍāṃ parāmātmani kalpayantaṃ samastajātyantaradīrghadāma || 78 ||
[Analyze grammar]

samprotanissaṅkhyaśarīramālaṃ balādasaṅkalpanamātraśastraiḥ |
chittvā svayaṃ rāghava cittapāśaṃ yathāsukhaṃ tvaṃ viharāstaśaṅkaḥ || 79 ||
[Analyze grammar]

phūtkāradagdhākhilamārgalokamatyantaduṣprāpaparaprabodham |
āśāviṣāśoṣitalokaṣaṇḍaṃ vātāmiṣocchūnaśarīradaṇḍam || 80 ||
[Analyze grammar]

āmantharaṃ dehaguhāprasuptaṃ saṅkalpaghorājagaraṃ javena |
akāmanānāmamahānalena balena dagdhvā vibhayo bhava tvam || 81 ||
[Analyze grammar]

cittena cetaśśamamāśu nītvā śuddhena ghorāstramivāstrayuktyā |
cirāya sādho tyaja cañcalatvaṃ vimarkaṭo vṛkṣa ivākṣataśrīḥ || 82 ||
[Analyze grammar]

alamalamiti kṛtvā cetasā vītaśaṅkaṃ vyupaśamitamalo'ntaḥ sarvamādehameva |
tṛṇalavalaghu paśyaṃl līlayāheyadṛṣṭyā piba vihara ramasva prāptasaṃsārapāraḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 50

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: