Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopākhyāne nārāyaṇavacanopanyāsayogo nāma sargaḥ |
catvāriṃśaḥ sargaḥ |
bhagavān |
sthairyaṃ dehasya dṛṣṭasya jīvitaṃ procyate budhaiḥ |
dehāntarārthaṃ dehasya santyāgo maraṇaṃ smṛtam || 1 ||
[Analyze grammar]

dvābhyāmevāsi pakṣābhyāmābhyāṃ mukto mahāmate |
kiṃ te maraṇamastīha kiṃ vā jīvitamasti te || 2 ||
[Analyze grammar]

nidarśanārthametattu mayoktamarimardana |
na tvaṃ jīvasi sarvajña mriyase na kadācana || 3 ||
[Analyze grammar]

dehasaṃstho'pyadehatvādadeho'si videhadṛk |
vyomasaṃstho'pyasaktatvādavyomaiva hi mārutaḥ || 4 ||
[Analyze grammar]

sparśasambodhakāritvāddeha evāsi suvrata |
utsedhārodhakatvena khamutsedhasya kāraṇam || 5 ||
[Analyze grammar]

prabuddho jñātavastutvādeva tvamasi nāsi ca |
iyattaikaparicchinnaṃ rūpamajñeṣu duḥkhitam || 6 ||
[Analyze grammar]

sarvadā sarvamevāsi citprakāśaparaikadhīḥ |
ko dehaḥ ko'pyadehaste yaṃ gṛhṇāsi jahāsi vā || 7 ||
[Analyze grammar]

samudetu vasanto vā vātu vā pralayānilaḥ |
bhāvābhāvavihīnasya kimabhyāgatamātmanaḥ || 8 ||
[Analyze grammar]

praluṭhatsvapi śaileṣu kalpāgniṣu dahatsvapi |
vahatsūtpātavāteṣvapyātmātmanyeva tiṣṭhati || 9 ||
[Analyze grammar]

sarvabhūtāni tiṣṭhantu samameva prayāntu vā |
naśyantu vātha vardhantāmātmātmanyeva tiṣṭhati || 10 ||
[Analyze grammar]

kṣīyate na kṣayaṃ prāpte vardhamāne na vardhate |
na spandate spandamāne dehe'sminpuruṣaḥ paraḥ || 11 ||
[Analyze grammar]

dehasyāhamahaṃ deha iti kṣīṇe'pi te bhrame |
tyajāmi na tyajāmīti kiṃ mṛṣā kalanoditā || 12 ||
[Analyze grammar]

idaṃ kṛtvā karomīdamidaṃ tyaktvedamāhare |
iti tattvavidāṃ tāta saṅkalpāḥ saṅkṣayaṃ gatāḥ || 13 ||
[Analyze grammar]

prabuddhāḥ sarvakartāraḥ kiṃ kariṣyanti vai navam |
navasyākaraṇānnityamakartṛtvapadaṃ gatāḥ || 14 ||
[Analyze grammar]

akartṛtvādabhoktṛtvamarthādeva samāgatam |
saṅgṛhītaṃ kilānuptaṃ keneha bhuvanatraye || 15 ||
[Analyze grammar]

śānte kartṛtvabhoktṛtve śāntireva hi śiṣyate |
prauḍhimabhyāgatā saiva muktirityucyate budhaiḥ || 16 ||
[Analyze grammar]

prabuddhāścinmayāśśuddhāḥ sarvamākramya saṃsthitāḥ |
kiṃ tyaktaṃ parigṛhṇantu kiṃ gṛhītaṃ tyajantu vā || 17 ||
[Analyze grammar]

grāhyagrāhakasambandhaḥ pramitāvayavikramaḥ |
hīnaḥ prameyāvayavaiḥ kiṃ gṛhṇātu jahātu kim || 18 ||
[Analyze grammar]

grāhyagrāhakasambandhe kṣīṇe śāntirudetyalam |
sthitimabhyāgatā sāntarmokṣanāmnābhidhīyate || 19 ||
[Analyze grammar]

tatra sthitāḥ sadā santastvādṛśāḥ puruṣottamāḥ |
suṣuptāvayavaspandasādharmyeṇa caranti hi || 20 ||
[Analyze grammar]

parāvabodhaviśrāntavāsanā jāgatīṃ sthitim |
ardhasuptā ivehemāṃ paśyantyātmasthayā dhiyā || 21 ||
[Analyze grammar]

na ramanti hi ramyeṣu svātmanyekagatāśayāḥ |
nodvijante ca duḥkheṣu svātmanyekarasā yataḥ || 22 ||
[Analyze grammar]

nityaprabuddhā gṛhṇanti kāryāṇīmānyasaṅginaḥ |
makurā iva bimbāni yathāprāptānyavāñchayā || 23 ||
[Analyze grammar]

jāgrati svātmani svasthāḥ suptāḥ saṃsārasaṃsthitau |
bālavatpraviceṣṭante suṣuptasadṛśāśayāḥ || 24 ||
[Analyze grammar]

tvamajitapadavīmupāgato'ntaḥ kamalajavāsaramekameva bhuktvā |
guṇagaṇakalitāmihaiva lakṣmīṃ vraja paramāspadamacyutaṃ mahātman || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 40

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: