Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopākhyāne parameśvaravitarko nāma sargaḥ |
ekonacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
iti sañcintya sarvātmā kṣīrodād rāma tatpuram |
cacāla parivāreṇa saha sābhra ivācalaḥ || 1 ||
[Analyze grammar]

kṣīrodatalarandhreṇa tenaiva stambhitāmbhasā |
prahlādanagaraṃ prāpa śakralokamivāparam || 2 ||
[Analyze grammar]

hemamandirakośasthaṃ dadarśātrāsuraṃ hariḥ |
atha śailaguhālīnaṃ samādhisthamivābjajam || 3 ||
[Analyze grammar]

tatra te tejasā daityā vaiṣṇavenāvadhūnitāḥ |
dūraṃ yayurdineśāṃśuvitrastā iva kauśikāḥ || 4 ||
[Analyze grammar]

dvitraiḥ sahāsurairmukhyaiḥ parivārayuto hariḥ |
praviveśāsuragṛhaṃ tārāvāniva khaṃ śaśī || 5 ||
[Analyze grammar]

vainateyāsanastho'sau lakṣmīvidhutacāmaraḥ |
svāyudhādiparīvāro devarṣiparivanditaḥ || 6 ||
[Analyze grammar]

mahātman samprabudhyasvetyevaṃ viṣṇurudāharan |
pāñcajanyaṃ pradadhvāna dhvanayan kakubhāṃ gaṇam || 7 ||
[Analyze grammar]

mahatā tena śabdena vaiṣṇavaprāṇajanmanā |
tulyakālaṃ parikṣubdhakalpābhrārṇavaraṃhasā || 8 ||
[Analyze grammar]

āsurī janatā bhūmau papātāgatasambhramā |
mattanīlābhranādena rājahaṃsāvalī yathā || 9 ||
[Analyze grammar]

jahṛṣe janitānandā vaiṣṇavī vītasambhramā |
janatā jaladadhvānaphulleva kuṭajāvalī || 10 ||
[Analyze grammar]

babhūva samprabuddhātmā dānaveśaśśanaiśśanaiḥ |
meghāravalasatpuṣpaḥ kadamba iva kānane || 11 ||
[Analyze grammar]

brahmarandhrakṛtotthānā prāṇaśaktirathāsuram |
śanairākramayāmāsa gaṅgā sarvamivārṇavam || 12 ||
[Analyze grammar]

kṣaṇādākramayāmāsa prāṇaśrīḥ sarvato'suram |
udayānantaraṃ saurī prabheva bhuvanāntaram || 13 ||
[Analyze grammar]

prāṇeṣu randhranavake pravṛtteṣvatha tasya cit |
cetyonmukhī babhūvāntaḥ prāṇadarpaṇabimbitā || 14 ||
[Analyze grammar]

cetanīyonmukhe cittve cinmanastāmupāyayau |
dvitvaṃ makurasaṅkrāntā mukhaśrīriva rāghava || 15 ||
[Analyze grammar]

kiñcidaṅkurite citte netre vikasanonmukhe |
śanairbabhūvatustasya prātarnīle yathotpale || 16 ||
[Analyze grammar]

prāṇāpānaparāmṛṣṭanāḍīvivarasaṃvidaḥ |
vātārtasyeva padmasya spando'sya samajāyata || 17 ||
[Analyze grammar]

nimeṣāntaramātreṇa manaḥ pīvaratāṃ yayau |
tasminprāṇavaśātpūrṇe taraṅga iva vāriṇi || 18 ||
[Analyze grammar]

athāsau vikasannetramanaḥprāṇavapurbabhau |
ardhodita ivāditye saraḥ sphuritapaṅkajam || 19 ||
[Analyze grammar]

tasminnavasare yāvadbudhyasvetyavadatprabhuḥ |
prabuddhastāvadeṣo'bhūdbarhī ghanaravādiva || 20 ||
[Analyze grammar]

praphultanayanaṃ jātamananaṃ pīvarasmṛtim |
uvācainaṃ trilokeśaḥ purā nābhyabjajaṃ yathā || 21 ||
[Analyze grammar]

sādho smara mahālakṣmīmātmīyāṃ smara cākṛtim |
akāṇḍa eva kiṃ dehavirāmaḥ kriyate tvayā || 22 ||
[Analyze grammar]

heyopādeyasaṅkalpavihīnasya śarīragaiḥ |
bhāvābhāvaistavārthaḥ kastiṣṭhottiṣṭhasva samprati || 23 ||
[Analyze grammar]

sthātavyamiha dehena kalpaṃ yāvadanena te |
vayaṃ hi niyatiṃ vidmo yathābhūtāmanindita || 24 ||
[Analyze grammar]

jīvanmuktena bhavatā rājya eveha tiṣṭhatā |
kṣapaṇīyā gatodvegamākalpāntamiyaṃ tanuḥ || 25 ||
[Analyze grammar]

tanau kalpāntaśīrṇāyāṃ sve mahimni tvayānagha |
vastavyaṃ sphuṭite kumbhe kumbhākāśena khe yathā || 26 ||
[Analyze grammar]

kalpāntasthāyinī śuddhā dṛṣṭalokaparāvarā |
iyaṃ tava tanurjātā jīvanmuktivilāsinī || 27 ||
[Analyze grammar]

noditā dvādaśādityā na vilīnās śiloccayāḥ |
na jagajjvalitaṃ sādho tanuṃ tyajasi kiṃ mudhā || 28 ||
[Analyze grammar]

vāyurvahati nonmattastrilokībhasmadhūsaraḥ |
lolāmarakapālāṅkastanuṃ tyajasi kiṃ mudhā || 29 ||
[Analyze grammar]

aśoka iva mañjaryaḥ puṣkarāvartavidyutaḥ |
na sphuranti jagatkośe tanuṃ tyajasi kiṃ mudhā || 30 ||
[Analyze grammar]

dhārāsāraraṇacchailāḥ prajvalajjvalanojjvalāḥ |
kakubho na viśīryante tanuṃ tyajasi kiṃ mudhā || 31 ||
[Analyze grammar]

na brahmaviṣṇurudrākhyatrayaśeṣamidaṃ jagat |
sthitaṃ jaraḍhajīmūtaṃ tanuṃ tyajasi kiṃ mudhā || 32 ||
[Analyze grammar]

sphuṭadadrīndraṭāṅkārakarālārāvavanti khe |
kalpābhrāṇi na garjanti tanuṃ tyajasi kiṃ mudhā || 33 ||
[Analyze grammar]

ahaṃ bhūtāvakīrṇāsu sālokāsu khagadhvajaḥ |
viharāmi daśāśāsu mā dehamavadhīraya || 34 ||
[Analyze grammar]

ime vayamime śailā bhūtānīmānyayaṃ bhavān |
idaṃ jagadidaṃ vyoma mā dehamavadhīraya || 35 ||
[Analyze grammar]

pīvarājñānayogena yasya paryākulaṃ manaḥ |
duḥkhāni vinikṛntanti maraṇaṃ tasya rājate || 36 ||
[Analyze grammar]

kṛśo'tiduḥkhī mūḍho'hametāścānyāśca bhāvanāḥ |
matiṃ yasyāvalumpanti maraṇaṃ tasya rājate || 37 ||
[Analyze grammar]

āśāpāśanibaddho'ntaritaścetaśca nīyate |
yo vilolamanovṛttyā maraṇaṃ tasya rājate || 38 ||
[Analyze grammar]

yasya tṛṣṇāḥ prabhañjanti hṛdayaṃ hṛtabhāvanāḥ |
kugehamiva gargaṭyo maraṇaṃ tasya rājate || 39 ||
[Analyze grammar]

cittavṛttilatā yasya tālottālamanovane |
phalitā sukhaduḥkhābhyāṃ maraṇaṃ tasya rājate || 40 ||
[Analyze grammar]

romarājilatājālaṃ yasyemaṃ dehadurdrumam |
anarthaugho haratyuccairmaraṇaṃ tasya rājate || 41 ||
[Analyze grammar]

yasya svadehavipinamādhivyādhidavāgnayaḥ |
dahanti lolāṅgalataṃ maraṇaṃ tasya rājate || 42 ||
[Analyze grammar]

kāmakopātmako yasya sphuratyajagarastanau |
antaśśuṣkadrumasyeva maraṇaṃ tasya rājate || 43 ||
[Analyze grammar]

yo'yaṃ dehaparityāgastal loke maraṇaṃ smṛtam |
na satā nāsatā tena kāraṇaṃ vedyavedinām || 44 ||
[Analyze grammar]

yasya notkrāmati matiḥ svātmatattvāvalokanāt |
yathārthadarśino jñasya jīvitaṃ tasya śobhate || 45 ||
[Analyze grammar]

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate |
yaḥ samaḥ sarvabhāveṣu jīvitaṃ tasya śobhate || 46 ||
[Analyze grammar]

yo'ntaśśītalayā buddhyā rāgadveṣavimuktayā |
sākṣivatpaśyatīdaṃ hi jīvitaṃ tasya śobhate || 47 ||
[Analyze grammar]

yena samyakparijñāya heyopādeyamujjhatā |
cittasyānte'rpitaṃ cittaṃ jīvitaṃ tasya śobhate || 48 ||
[Analyze grammar]

avastusadṛśe vastunyastasaṅkalpanāmale |
yenālīnaṃ kṛtaṃ ceto jīvitaṃ tasya śobhate || 49 ||
[Analyze grammar]

satyāṃ dṛṣṭimavaṣṭabhya līlayeyaṃ jagatkriyā |
kriyate'vāsanaṃ yena jīvitaṃ tasya śobhate || 50 ||
[Analyze grammar]

nāntastuṣyati nodvegameti yo viharannapi |
heyopādeyasamprāptau jīvitaṃ tasya śobhate || 51 ||
[Analyze grammar]

śuddhapakṣaśca śuddhaśca haṃsaughaḥ saraso yathā |
yasmādguṇaugho niryāti jīvitaṃ tasya śobhate || 52 ||
[Analyze grammar]

yasmiñchrutipathaṃ yāte dṛṣṭe smṛtimupāgate |
ānandaṃ yānti bhūtāni jīvitaṃ tasya śobhate || 53 ||
[Analyze grammar]

yasyodayena hṛdayeṣu janāmbujāni jīvālimanti sakalāni vikāsavanti |
tasyāvabhāti cirajīvitamakṣayendorāpūrṇateva danujeśvara netarasya || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 39

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: