Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūcyupākhyāne sūcivyavahāravarṇanaṃ nāma sargaḥ |
ekasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
atha sā bahukālena karkaṭī nāma rākṣasī |
sarveṣāṃ naramāṃsānāṃ nūnaṃ tṛptimupāyayau || 1 ||
[Analyze grammar]

pūrveṇaiva kilāhnā sā tṛptā rudhirabindunā |
sūcyāṃ kimiva mātyantastṛṣṇāsūcistu durbharā || 2 ||
[Analyze grammar]

cintayāmāsa hā kaṣṭaṃ kimidaṃ sūcitāṃ gatā |
sūkṣmāsmi hataśaktiśca mayi grāso na māti ca || 3 ||
[Analyze grammar]

kva me tāni viśālāni gatānyaṅgāni durdhiyaḥ |
kālameghavilāsāni vane śīrṇāni parṇavat || 4 ||
[Analyze grammar]

mayyasyāṃ mandabhāgyāyāṃ manāgapi na māti ca |
svādumāṃsarasagrāso vasāvāsita āsavaḥ || 5 ||
[Analyze grammar]

paṅke'ntarvinimajjāmi patāmi dharaṇītale |
hatāsmi janapadaughaistaskarairdalitāsmi ca || 6 ||
[Analyze grammar]

hā hatāhamanāthāhamanāśvāsā nirāspadā |
duḥkhādduḥkhe nimajjāmi saṅkaṭātsaṅkaṭe'pi ca || 7 ||
[Analyze grammar]

na me sakhī na me dāsī na me mātā na me pitā |
na me bandhurna me bhṛtyo na me bhrātā na me sutaḥ || 8 ||
[Analyze grammar]

na me deho na me sthānaṃ na me kaścitsamāśrayaḥ |
naikasthānasamāśvāso bhramāmi vanaparṇavat || 9 ||
[Analyze grammar]

āpadāṃ dhuri tiṣṭhāmi niviṣṭāsmi sudāruṇe |
abhāvamabhivāñchāmi so'pi sampadyate na me || 10 ||
[Analyze grammar]

svako dehaḥ parityakto mūḍhacetanayā mayā |
kācabuddhyā vimūḍhena hastāccintāmaṇiryathā || 11 ||
[Analyze grammar]

āpatantī manomohaṃ pūrvamāpatprayacchati |
paścādanarthavistārarūpeṇa pravijṛmbhate || 12 ||
[Analyze grammar]

buseṣu parisuptāsmi mārgeṣu lulitāsmi ca |
vraṇeṣu preṣitāsmyantarhā me duḥkhaparamparā || 13 ||
[Analyze grammar]

parapreṣyakarī nityaṃ parasañcāracāriṇī |
paraṃ kārpaṇyamāyātā jātā paravaśāsmyaham || 14 ||
[Analyze grammar]

bhṛtiṃ karomi tucchaiva sāpi vedhanarūpiṇī |
aho mamālpabhāgyāyā daurbhāgyamapi durlabham || 15 ||
[Analyze grammar]

utthitaḥ sphāravetālaḥ kurvantyāśśāntimeva me |
sarvanāśo dhanādāne pravṛttāyā mamoditaḥ || 16 ||
[Analyze grammar]

kimandhayā mayā tādṛksantyaktaṃ tanmahāvapuḥ |
yathā nāśena vā bhāvyaṃ tathodetyaśubhā matiḥ || 17 ||
[Analyze grammar]

māmavāntaranirdagdhāṃ nyūnāṃ kīṭakaṇādapi |
uddhariṣyati ko nāma pāṃsurāśiṣu hāritām || 18 ||
[Analyze grammar]

viviktamanasāṃ buddhau kva sphuranti hatāśayāḥ |
grāmamārgatṛṇānīva girerupari vāsinām || 19 ||
[Analyze grammar]

sthitānāmajñasambodhe kathamabhyudayo bhavet |
aṇvapyudeti prākāśyaṃ na khadyotānusevinaḥ || 20 ||
[Analyze grammar]

ataḥ kiyantaṃ no jāne kālamāvalitāpadam |
mayāpacchvabhragarteṣu luṭhitavyaṃ hatehayā || 21 ||
[Analyze grammar]

kadā syāmañjanamahāśailaputrakarūpiṇī |
dyāvāpṛthivyorvaiḍūryastambhatāmanutiṣṭhatī || 22 ||
[Analyze grammar]

meghamālāsamabhujā sthiravidyucchaṭekṣaṇā |
nīhārajālavasanā proccakeśāsitāmbarā || 23 ||
[Analyze grammar]

lambodarābhrasandarśapranartitaśikhaṇḍinī |
lambalolastanī śyāmadehapātadravatsurā || 24 ||
[Analyze grammar]

hāsabhasmacchaṭācchannasūryamaṇḍalarodhinī |
kṛtāntagrasanodyuktakṛtyaikākṛtidhāriṇī || 25 ||
[Analyze grammar]

kuṇālolūkhalabṛsīśūrpasragdāmabhāriṇī |
parvatātparvate śṛṅge nyasya pādaṃ vihāriṇī || 26 ||
[Analyze grammar]

kadā me syāduruśvabhrabhāsuraṃ tanmahodaram |
kadā me syāccharanmeghamedurā nakharāvalī || 27 ||
[Analyze grammar]

kadā me syānmahārakṣovidrāvaṇakaraṃ smitam |
svasphigvādyairaraṇyānyāṃ kadā nṛtyeyamunmadā || 28 ||
[Analyze grammar]

vasāsavamahākumbhairmṛtamāṃsāsthisañcayaiḥ |
kadā kariṣye virataṃ madhurodarapūraṇam || 29 ||
[Analyze grammar]

kadā pītamahālokarudhirā kṣīvatāṃ gatā |
bhaveyamuditonnṛttā mudritā nidrayā tataḥ || 30 ||
[Analyze grammar]

mayaiva kutapovahnau taddagdhvā bhāsuraṃ vapuḥ |
bhasmatvaṃ kanakeneva sūcitvamurarīkṛtam || 31 ||
[Analyze grammar]

kva kilāñjanaśailābhaṃ vapurbharitadiktaṭam |
kva mūṣikākhurasamaṃ sūcitvaṃ tṛṇapelavam || 32 ||
[Analyze grammar]

tyajatyāśu mṛdityajñaḥ prāpyāpi kanakāṅgadam |
mayā sūcitvalobhena santyaktaṃ bhāsuraṃ vapuḥ || 33 ||
[Analyze grammar]

hā mahodara vindhyādrisanīhāraguhopamam |
adya nāntaṃ karoṣi tvaṃ kathaṃ siṃhaiṇahastinām || 34 ||
[Analyze grammar]

hā bhujau bharanirbhugnaśikharau śaśabhṛnnakhau |
puroḷāśadhiyā candraṃ kathamadya na dhāvathaḥ || 35 ||
[Analyze grammar]

hā vakṣaḥ kācavaiḍūryagirīndrataṭasundara |
nādya siṃhādiyaukaṃ taddhṛtaṃ romavanaṃ tvayā || 36 ||
[Analyze grammar]

hā netre kṛṣṇarajanījvalacchuṣkavanojjvale |
kasmānna me bhūṣayatho dṛgjvālāmālayā diśaḥ || 37 ||
[Analyze grammar]

hā skandhabandho naṣṭo'si vibhraṣṭo'si mahītale |
kālena viniviṣṭo'si nighṛṣṭo'si śilodare || 38 ||
[Analyze grammar]

hā mukhendo tapasi kiṃ nādya tvaddantaraśmibhiḥ |
kalpāgnidagdhasaṃśāntacandrabimbamanohara || 39 ||
[Analyze grammar]

hā hā hastau mahākārau tāvadya kva gatau mama |
sampannā kimahaṃ sūcī makṣikākhuradolitā || 40 ||
[Analyze grammar]

hā bhagograkarañjāḍhyasukhadaśvabhraśobhana |
vindhyādryaraṇyavipulanitambāmalabimbaka || 41 ||
[Analyze grammar]

kvākāro'mbarapūrakaḥ kva ca navaṃ tucchātmasūcīvapū rodorandhrasamaḥ kva cāsyakuharaḥ kvedaṃ ca sūcīmukham |
kva grāso bahumāṃsabhārabahalaḥ kvābbindunā rodhanaṃ sūkṣmāsyetadaho mayaiva racitaṃ svātmakṣaye nāṭakam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 71

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: