Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne senayoḥ prathamāpātavarṇanaṃ nāma sargaḥ |
catustriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha rājñāṃ yuyutsūnāṃ bhaṭānāṃ mantriṇāmapi |
rabhasaprekṣakāṇāṃ ca tatremāḥ prodagurgiraḥ || 1 ||
[Analyze grammar]

calatpadmaṃ sara iva vahadvihagameva vā |
nabhaśśūraśiraḥkīrṇaṃ bhāti tārakitākṛti || 2 ||
[Analyze grammar]

paśya raktapṛṣatpūrasindūrāruṇamārutaiḥ |
sandhyā iva vibhāntyete madhyāhne'mbudabhānavaḥ || 3 ||
[Analyze grammar]

kimidaṃ bhagini vyoma palālabharitaṃ sthitam |
nedaṃ palālaṃ vīrāṇāmete śarabharāmbudāḥ || 4 ||
[Analyze grammar]

yāvanto bhuvi śāmyanti rudhirairaṇureṇavaḥ |
tāvantyabdasahasrāṇi bhaṭānāmāspadaṃ divi || 5 ||
[Analyze grammar]

mā bhaiṣṭa naite nistriṃśā nīlotpaladalatviṣaḥ |
amī vīrāvalokinyā lakṣmyā nayanavibhramāḥ || 6 ||
[Analyze grammar]

vīrāliṅganalolānāṃ nitambe surayoṣitām |
mekhalāśśithilīkartuṃ pravṛttaḥ kusumāyudhaḥ || 7 ||
[Analyze grammar]

laladbhujalatālolaraktapallavapāṇayaḥ |
mañjarīmattanayanā madhvāmodasugandhayaḥ || 8 ||
[Analyze grammar]

yācantyo madhurālāpairnandanodyānadevatāḥ |
tavāgamanamāśaṅkya pravṛttāḥ parinartitum || 9 ||
[Analyze grammar]

pratyanīkaṃ bhinattyantaḥ kuṭhāraiḥ kaṭhinairiyam |
senā grāmyeva vanitā dayitaṃ duṣṭaceṣṭitaiḥ || 10 ||
[Analyze grammar]

hā piturmama bhallena śiro jvalitakuṇḍalam |
sūryasya nikaṭaṃ nītaṃ kālenevāṣṭamo grahaḥ || 11 ||
[Analyze grammar]

āpādaṃ śṛṅkhalāprotabhramatsthūlopaladvayam |
bhramayaṃścitradaṇḍākhyaṃ cakramūrdhvabhujo javāt || 12 ||
[Analyze grammar]

yodho yama ivāyāmī yāmyādāyāti diktaṭāt |
sarvataḥ saṃharan senāmehi yāmo yathāgatam || 13 ||
[Analyze grammar]

sadyaśchinnaśiraśśvabhramajjatkaṅkakulākulāḥ |
kabandhāḥ paśya nṛtyanti tālottālā raṇāṅgane || 14 ||
[Analyze grammar]

gīrvāṇagaṇagoṣṭhīṣu pravṛttā saṅkathā mithaḥ |
vada lokāntaraṃ vīrāḥ kathaṃ yāsyanti ke kutaḥ || 15 ||
[Analyze grammar]

nigirantyāgatāḥ senāḥ sravantīriva sāgarāḥ |
samatsyamakaravyūhā aho nu viṣamā bhaṭāḥ || 16 ||
[Analyze grammar]

kaṭeṣu kariṇāṃ kīrṇā dhārānārācarāśayaḥ |
patitā iva sampūrṇāśśṛṅgasaṅgheṣu vṛṣṭayaḥ || 17 ||
[Analyze grammar]

hā kuntena śiro nītaṃ mametyevaṃ vivakṣataḥ |
śira ānītamityeva khe khageneva vāśitam || 18 ||
[Analyze grammar]

yantrapāṣāṇavarṣeṇa yenāsmānpariṣiñcati |
senāsyāṃ śṛṅkhalājālavalanā kriyatāṃ balāt || 19 ||
[Analyze grammar]

sarvān samagrato mūḍhānnayatārdhamṛtānnarān |
nijānpādaprahāreṇa maitānmārayatādhamāḥ || 20 ||
[Analyze grammar]

dhammillavalanāvyagre ghanotkaṇṭhāpsarogaṇe |
bhaṭo divyaśarīreṇa pārśvaṃ prāpto vilokyatām || 21 ||
[Analyze grammar]

phullahemāravindāsu cchāyāśītajalānilaiḥ |
svarganadyāstaṭīṣvevaṃ dūrāyātaṃ vilokaya || 22 ||
[Analyze grammar]

vividhāyudhasaṅghaṭṭakhaṇḍitogrādrikoṭayaḥ |
khe carantyo jhaṇatkāraiḥ pramṛtāstārakā iva || 23 ||
[Analyze grammar]

vyomni śūnyanadīvāhe vahatsāyakavāriṇi |
cakrāvartini gacchanti girayo'pyaṇupaṅkatām || 24 ||
[Analyze grammar]

bhramadbhirgrahamārgeṣu śirobhirvīrabhūbhṛtām |
āyudhāṃśulatānālalagnāsidalakaṇṭakaiḥ || 25 ||
[Analyze grammar]

ketupaṭṭamṛṇālāṅkatalairlagnaśilīmukhaiḥ |
vahadvātalalatpadmaṃ nabhaḥ padmasaraḥ kṛtam || 26 ||
[Analyze grammar]

mṛtamātaṅgasaṅghāte girāviva pipīlikāḥ |
bhīravaḥ parilīyante striyaḥ puṃvakṣasīva vā || 27 ||
[Analyze grammar]

apūrvottamasaundaryakāntasaṅgamaśaṃsinaḥ |
vānti vidyādharastrīṇāmalakollāsino'nilāḥ || 28 ||
[Analyze grammar]

chattreṣūḍḍīya yāteṣu chinneṣu vyomacandrikām |
indunaitya yaśomūrtyā kṛtā śubhrātapatratā || 29 ||
[Analyze grammar]

bhaṭo maraṇamūrchānte nimeṣeṇāmaraṃ vapuḥ |
svakalpaśilpiracitaṃ prāptaḥ svapnapuraṃ yathā || 30 ||
[Analyze grammar]

śūlaśaktyṛṣṭicakrāṇāṃ vṛṣṭayo muktamuṣṭayaḥ |
vyomābdhau matsyamakarakulīrāśśūravatsthitāḥ || 31 ||
[Analyze grammar]

śarotkṛttapatacchattrakalahaṃsairnabhastalam |
bhāti sañcitapūrṇendubimbalakṣairivāvṛtam || 32 ||
[Analyze grammar]

kriyate gaganoḍḍīnaiścāmaraiścārughargharaiḥ |
vātāvadhūtasārāvataraṅganikaradyutiḥ || 33 ||
[Analyze grammar]

dṛśyante te'tidalitāśchattracāmaraketavaḥ |
ākāśakṣetranikṣiptā yaśaśśālilavā iva || 34 ||
[Analyze grammar]

vahadbhirvyomnyasaṅkhyeyaiḥ paśya nītā śaraiḥ kṣayaṃ |
śaktivṛṣṭirupāyāntī sasyaśrīśśalabhairiva || 35 ||
[Analyze grammar]

eṣā prasṛtadordaṇḍabhaṭakhaḍgacchanatkṛtiḥ |
kaṭhinātkaṅkaṭājjātā mṛtyorevograhuṅkṛtiḥ || 36 ||
[Analyze grammar]

hetikalpānilakṣuṇṇā dantanirjharavārayaḥ |
janatākṣayakāle'sminbhagnanāgā nagā iva || 37 ||
[Analyze grammar]

sacakranāthasūtāśvaṃ vyūharaktamahāhrade |
hā hā dhigbruḍitaṃ bhraṣṭaṃ vinaṣṭaṃ rathapattanam || 38 ||
[Analyze grammar]

kaṭukaṅkaṭakuṭṭākakhaḍgasaṅghaṭṭaṭāṅkṛtaiḥ |
kālarātryā pranṛtyantyā raṇe vīṇeva vādyate || 39 ||
[Analyze grammar]

narebhāśvaśavādribhyo ye cyutā raktanirjharāḥ |
paśya tadbindusiktena vāyunāruṇitā diśaḥ || 40 ||
[Analyze grammar]

śastrāṃśujaladhervyomni kālīcikuramecakī |
śarakorakabhārasragghemavidyudivombhitā || 41 ||
[Analyze grammar]

anantaraktasaṃraktasenāvanibhirāyudhaiḥ |
bhuvanaṃ bhātyatijvālamagnilokamivākulam || 42 ||
[Analyze grammar]

bhusuṇḍīśaktiśūlāsimusulaprāsavṛṣṭayaḥ |
anyo'nyacchedabhedābhyāṃ kaṇaprakaratāmitāḥ || 43 ||
[Analyze grammar]

akṣobhaikapraharaṇādabuddhānyo'nyaceṣṭitam |
saṃrambhāṇveṣaṇaprajñaṃ raṇaṃ suptamiva sthitam || 44 ||
[Analyze grammar]

ananyaśabdāviratahatahetijhaṇajhaṇaiḥ |
gāyatīva kṣayakṣobhamudito raṇabhairavaḥ || 45 ||
[Analyze grammar]

anyo'nyahatahetyagracūrṇapūrṇo raṇārṇavaḥ |
vālukāmaya evābhūcchinnacchattrataraṅgakaḥ || 46 ||
[Analyze grammar]

atirabhasarasadvidāritūrya pratiravapūritalokapālalokaḥ |
raṇagirirayamugrapakṣadakṣaḥ pravisṛtanṛtta ivāmbare yugānte || 47 ||
[Analyze grammar]

hā hā dhikpravikaṭakaṅkaṭāṭanodyatproḍḍīnaprakaṭataḍicchaṭāḥ pradīptāḥ |
kreṅkārasphuritaguṇeritā raṇanto nārācāśśikhariśilābhido vahanti || 48 ||
[Analyze grammar]

chinnecchā cchamiti na yāvadaṅgabhaṅgaṃ kurvanti jvaladanalojjvalāḥ pṛṣatkāḥ |
tāvaddrāgdrutamita ehi mitra yāmo yāmo'yaṃ pravahati vāsaraścaturthaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 34

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: