Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne brahmāṇḍavarṇanaṃ nāma sargaḥ |
ekatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
evamākalayantyau te nirgatya jagato nijam |
antaḥpuraṃ dadṛśaturjhagitīva vinidrite || 1 ||
[Analyze grammar]

sthitapuṣpabharāpūrṇamahārājamahāśavam |
śavapārśvopaviṣṭāntaścittalīlāśarīrakam || 2 ||
[Analyze grammar]

ghanarātritayālpālpamahānidrajanākulam |
dhūpacandanakarpūrakuṅkumāmodamantharam || 3 ||
[Analyze grammar]

tamālokya punarbhartuḥ saṃsāraṃ gantumādṛtā |
papāta līlā saṅkalpadehenātraiva tannabhaḥ || 4 ||
[Analyze grammar]

viveśa bhartṛsaṅkalpasaṃsāraṃ kañcidātatam |
saṃsārāvaraṇaṃ bhittvā bhittvā brahmāṇḍakarparam || 5 ||
[Analyze grammar]

prāpa sārdhaṃ tayā devyā punarāvaraṇānvitam |
brahmāṇḍamaṇḍapaṃ sphāraṃ taṃ praviśya tathā javāt || 6 ||
[Analyze grammar]

dadarśa bhartṛsaṅkalpajagajjambālapalvalam |
sā haṃsī śailakamalaṃ tamojaladapaṅkilam || 7 ||
[Analyze grammar]

devyau viviśatustatte vyoma vyomātmake jagat |
brahmāṇḍe'ntaryathā pakvamṛdubilvaṃ pipīlike || 8 ||
[Analyze grammar]

tatra lokāntarāṇyadrīnantarikṣamatītya te |
prāpaturbhūtalaṃ śailamaṇḍalāmbhodhisaṅkulam || 9 ||
[Analyze grammar]

meruṇālaṅkṛtaṃ jambudvīpaṃ navadalodaram |
tatrātha bhārate varṣe līlānāthasya maṇḍalam || 10 ||
[Analyze grammar]

etasminnantare tasminmaṇḍale maṇḍitāvanau |
cakre'vaskandanaṃ kaścitsīmāntodriktabhūmipaḥ || 11 ||
[Analyze grammar]

tena saṅgrāmasaṃrambhaprekṣārthaṃ samupāgataiḥ |
trailokyabhūtaistadvyoma babhūvātyantasaṅkaṭam || 12 ||
[Analyze grammar]

aśaṅkitāgate te tu devyau dadṛśaturnabhaḥ |
nabhaścaragaṇākrāntamambudairiva mālitam || 13 ||
[Analyze grammar]

siddhacāraṇagandharvagaṇavidyādharānvitam |
śūragrahaṇasaṃrabdhasvargalokāpsarovṛtam || 14 ||
[Analyze grammar]

raktamāṃsamukhonnṛtyadbhūtarakṣaḥpiśācakam |
vṛṣṭipuṣpabharāpūrṇahastavidyādharāṅganam || 15 ||
[Analyze grammar]

vetālayakṣakumbhāṇḍairdvandvālokanasādaraiḥ |
āyudhāpātarakṣārthagṛhītādritaṭairvṛtam || 16 ||
[Analyze grammar]

astramārganabhobhāgavidravadbhūtamaṇḍalam |
svargārhaśūrānayanavyagrendrabhaṭabhāsuram || 17 ||
[Analyze grammar]

śūrārthālaṅkṛtottuṅgalokapālāgryavāraṇam |
āgacchacchūrasaṅghātagandharvonmukhacāraṇam || 18 ||
[Analyze grammar]

śūrotsukāmarastraiṇakaṭākṣekṣitasadbhaṭam |
āhopuruṣikākṣubdhaprekṣakāmoṭanodbhaṭam || 19 ||
[Analyze grammar]

āsannabhīmasaṅgrāmakiṃvadantīparamparam |
līlāhāsavilāsotkasundarīdhūtacāmaram || 20 ||
[Analyze grammar]

dharmyapakṣaprayuktāgryamunisvastyayanastavam |
sampannānekalokeśavanitānavasaṃstavam || 21 ||
[Analyze grammar]

vīradormaṇḍalāśleṣalampaṭastrīgaṇākaram |
śuklena śūrayaśasā candrīkṛtadivākaram || 22 ||
[Analyze grammar]

rāmaḥ |
bhagavañchūraśabdena kīdṛśaḥ procyate bhaṭaḥ |
svarge'laṅkaraṇaṃ kaḥ syātko vā ḍimbāhato bhavet || 23 ||
[Analyze grammar]

vasiṣṭhaḥ |
śāstroktācārayuktasya prabhorarthena yo raṇe |
mṛto'thavā jayī vā syātsa śūraśśūralokabhāk || 24 ||
[Analyze grammar]

anyathā tu nikṛttāṅgo raṇe yo mṛtimāpnuyāt |
ḍimbāhavahataḥ proktaḥ sa naro narakāspadam || 25 ||
[Analyze grammar]

ayathāśāstrasañcāravṛttenārthena yudhyate |
yo narastasya saṅgrāme mṛtasya nirayo'kṣayaḥ || 26 ||
[Analyze grammar]

yathāsambhavaśāstrārthalokācārānuvṛttimān |
yudhyate tādṛśasyaiva bhaktyā śūraḥ sa ucyate || 27 ||
[Analyze grammar]

gorarthe brāhmaṇasyārthe mitrasyārthe ca sanmatiḥ |
śaraṇāgatayatnena mṛtaḥ svarge vibhūṣaṇam || 28 ||
[Analyze grammar]

paripālya svadeśaikapālanīyasthitiṃ sadā |
rājā mṛtastadarthaṃ yaḥ sa vīro vīralokabhāk || 29 ||
[Analyze grammar]

prajopadravaniṣṭhasya yasya rājño'thavā prabhoḥ |
arthena ye mṛtā yuddhe te vai nirayagāminaḥ || 30 ||
[Analyze grammar]

dharmyaṃ yathā tathā yuddhaṃ yadi syāttadimāṃ sthitim |
nāśayeyuralaṃ mattā yena lokabhayojjhitāḥ || 31 ||
[Analyze grammar]

yatra yatra hataśśūraḥ svargya ityadhamoktayaḥ |
dharmyo yoddhā bhavecchūra ityevaṃ śāstraniścayaḥ || 32 ||
[Analyze grammar]

sadācāravatāmarthe khaḍgadhārāṃ sahanti ye |
te śūrā iti kathyante śeṣā ḍimbāhavāhatāḥ || 33 ||
[Analyze grammar]

teṣāmarthe raṇavyomni tiṣṭhantyutkaṇṭhitāśayāḥ |
surībhūtamahāsattvadayitotkāḥ surāṅganāḥ || 34 ||
[Analyze grammar]

vidyādharīmadhuramantharagītagarbhaṃ mandāramālyavalanākulamāninīkam |
viśrāntakāntasurasiddhavimānapaṅkti vyomotsave racitaśobhamivollalāsa || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 31

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: