Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne gaganacarayuddhaprekṣakānvitāmbaravarṇanaṃ nāma sargaḥ |
dvātriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha vīravarotkaṇṭhanṛtyadapsarasi sthitā |
līlā vilokayāmāsa vyomni vidyānvitāvanau || 1 ||
[Analyze grammar]

surāṣṭramaṇḍale bhartṛpālite vanamālite |
kasmiṃścidvitatāraṇye dvitīyākāśabhīṣaṇe || 2 ||
[Analyze grammar]

senādvitayamakṣubdhaṃ saumyābdhidvitayopamam |
mahārambhaghanaṃ mattaṃ sthiraṃ rājadvayānvitam || 3 ||
[Analyze grammar]

yuddhasajjaṃ susannaddhasiddhamagnimivāhutam |
pūrvaprahārasampātaprekṣākṣubdhākṣilakṣakam || 4 ||
[Analyze grammar]

udyatāmalanistriṃśadhārāsārabruḍajjanam |
kacatparaśvadhaprāsabhiṇḍipālarddhisaṅkulam || 5 ||
[Analyze grammar]

garutmatpakṣavikṣubdhavanasampātakampitam |
udyaddinakarālokakacatkanakakaṅkaṭam || 6 ||
[Analyze grammar]

parasparamukhālokakopaproddhāsitāyudham |
anyo'nyabaddhadṛṣṭitvāccitrabhittāvivārpitam || 7 ||
[Analyze grammar]

lekhāmaryādayā dīrghabaddhayā sthāpitasthiti |
anivāryamahāhāryajhāṅkārāśrutasaṅkatham || 8 ||
[Analyze grammar]

pūrvaprahārasmayataścirasaṃśāntadundubhi |
nibaddhayodhasaṃsthānaniścalānīkamantharam || 9 ||
[Analyze grammar]

dhanurdvitayamātrātmaśūnyamadhyaikasetunā |
vibhaktaṃ kalpavātena mattamekārṇavaṃ yathā || 10 ||
[Analyze grammar]

kāryasaṅkaṭasaṃrambhacintāparavaśeśvaram |
ravavadbhekakaṇṭhatvagbhaṅgurāturahṛdguham || 11 ||
[Analyze grammar]

prāṇasarvasvasannyāsasodyogāsaṅkhyasainikam |
karṇasthasaśarajyaughatyāgonmukhadhanurdharam || 12 ||
[Analyze grammar]

prahārapātasamprekṣānisspandāsaṅkhyasainikam |
anyo'nyotkaṭakāṭhinyabhaṭabhrūkuṭisaṅkaṭam || 13 ||
[Analyze grammar]

parasparāṃsasaṅghaṭṭakaṭuṭāṅkārakaṅkaṭam |
vīrayodhadurādharṣabhīruprojjhitakoṭaram || 14 ||
[Analyze grammar]

mithassaṃsthānakālokamātrasandigdhajīvitam |
samastāṅgaruhāsaktapāṃsuvṛddhābhamānavam || 15 ||
[Analyze grammar]

pūrvaprahārasamprekṣāvyagraprāṇitayā tayā |
saṃśāntakallolaravaṃ nidrāmudrapuropamam || 16 ||
[Analyze grammar]

saṃśāntaśaṅkhasaṅghātatūryanirhrādadundubhi |
bhūtalāvaśasaṃlīnasarvapāṃsupayodharam || 17 ||
[Analyze grammar]

palāyanaparaiḥ paścāttyaktamaṅgulamaṅgulam |
visārimakaravyūhamatsyasaṃsthābdhibhāsuram || 18 ||
[Analyze grammar]

patākāmañjarīpuñjavījitadrumanāyakam |
hāstikottambhitakarakānanīkṛtakhāntaram || 19 ||
[Analyze grammar]

tarattaralabhāpūrasapakṣasakalāyudham |
dhamaddhamiti śabdaiśca śvāsotthairvyāptakhāntaram || 20 ||
[Analyze grammar]

cakravyūhakarākrāntadurvṛttasubhaṭāsuram |
garuḍavyūhasaṃrambhavivalannāgasañcayam || 21 ||
[Analyze grammar]

śyenavyūhāvibhinnograsanniveśonnamaddhvani |
anyo'nyasphoṭaniṣpeṣaprapatacchūravṛndakam || 22 ||
[Analyze grammar]

vividhavyūhavinyāsamāntarārāvabhairavam |
karapratolanollāsamattamudgaramandiram || 23 ||
[Analyze grammar]

kṛṣṇāyudhāṃśujālena śyāmīkṛtadivākaram |
anilādhūtaśalmīlaśūtkarābhaśaradhvani || 24 ||
[Analyze grammar]

anekakalpakalpāntasadharmamiva saṃsthitam |
pralayānilasaṅkṣubdhamekārṇavamivotthitam || 25 ||
[Analyze grammar]

pātālakuharākṣubdhamandhakāramivotthitam |
lokālokamivonmattanṛttalolalasattaṭam |
mahānarakasaṅghātaṃ bhittvāvanimivotthitam || 26 ||
[Analyze grammar]

ālolakuntamusulāsiparaśvadhāṃśuśyāmāyamānamiva sātapavāripūraiḥ |
ekārṇavaṃ bhuvanakośamivācireṇa kartuṃ samudyatamagādhamanantapūraiḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 32

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: