Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne girigrāmavarṇanaṃ nāma sargaḥ |
ekonatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
tatra te petaturdevyau grāme'ntaśśītalātmani |
bhogamokṣaśriyau śānte puṃsīva viditātmani || 1 ||
[Analyze grammar]

kālenaitāvatā līlā tenābhyāsena sābhavat |
śuddhajñānaikadehatvāttrikālāmaladarśinī || 2 ||
[Analyze grammar]

atha sasmāra sarvāstāḥ prāktanīḥ saṃsṛtergatīḥ |
svāḥ svayaṃ svarasenaiva prāgjanmamaraṇādikāḥ || 3 ||
[Analyze grammar]

līlā |
devi deśamimaṃ dṛṣṭvā tvatprasādātsmarāmyaham |
iha tatprāktanaṃ sarvaṃ ceṣṭitaṃ veṣṭitāntaram || 4 ||
[Analyze grammar]

ihābhūvamahaṃ jīrṇā sirālāṅgī kṛśāsitā |
brāhmaṇī śuṣkadarbhāgrabhedarūkṣakarodarā || 5 ||
[Analyze grammar]

bhartuḥ kulakarī bhāryā dohamanthānaśobhinī |
mātā sakalaputrāṇāmatithīnāṃ priyaṅkarī || 6 ||
[Analyze grammar]

devadvijasatāṃ bhaktā siktāṅgī ghṛtagorasaiḥ |
gargarīcarukumbhādibhāṇḍopaskaraśodhinī || 7 ||
[Analyze grammar]

nityamannalavāktaikakācakambuprakoṣṭhakā |
jāmātṛduhitṛbhrātṛpitṛmātṛprapūjinī || 8 ||
[Analyze grammar]

ādehaṃ sadmavṛttyaiva prakṣīṇadinayāminī |
vācaṃ ciraṃ ciramiti vadantyaniśamākulā || 9 ||
[Analyze grammar]

kāhaṃ ka iva saṃsāra iti svapne'pyasaṅkathā |
jāyā śrotriyamūḍhasya tādṛśasyaiva durdhiyaḥ || 10 ||
[Analyze grammar]

ekaniṣṭhā samicchākagomayendhanasañcaye |
mlānakambalasaṃvītasirālakṣā sagātrikā || 11 ||
[Analyze grammar]

tarṇakīkarṇajāhasthakriminiṣkāsatatparā |
gṛhaśākavanāsekasatvarā gṛhakarmaṇāṃ || 12 ||
[Analyze grammar]

nīlatīrataraṅgāktatṛṇatarpitatarṇakā |
pratikṣaṇaṃ gṛhadvārakṛtacandanavarṇakā || 13 ||
[Analyze grammar]

nītyarthaṃ gṛhabhṛtyānāṃ sādināṃ kṛtavācyatā |
maryādāniyamādabdhivelevāniśamacyutā || 14 ||
[Analyze grammar]

jīrṇaparṇasavarṇaikakarṇadolādhirūḍhayā |
kaṣṭatāpajarābhītajīvabhṛtyeva cihnitā || 15 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā sañcarantī sā śikharigrāmakoṭare |
sañcarantyāḥ sarasvatyā darśayāmāsa sā svayam || 16 ||
[Analyze grammar]

iyaṃ me pāṭalāṣaṇḍamaṇḍitā puṣpavāṭikā |
iyaṃ me puṣpitodyānamaṇḍapākāravāṭikā || 17 ||
[Analyze grammar]

iyaṃ puṣkariṇītīradrumagrathitatarṇakā |
iyaṃ sā karṇikānāmnī tarṇikā bhuktaparṇikā || 18 ||
[Analyze grammar]

iyaṃ sā medasā kṣīṇā varākī jalahārikā |
adyāṣṭamaṃ dinaṃ bāṣpapūrṇākṣī pariroditi || 19 ||
[Analyze grammar]

iha devi mayā proktamihoṣitamiha sthitam |
iha suptamihātītamidaṃ dattamihāhṛtam || 20 ||
[Analyze grammar]

eṣa me jyeṣṭhaśarmākhyaḥ putro roditi mandire |
eṣā me jaṅgale dhenurdoghdrī carati śādvalam || 21 ||
[Analyze grammar]

gṛhe'vasannaṃ dāhāya rūkṣaṃ kṣāravidhūsaram |
svaṃ dehamiha pañcākhyaṃ paśyemaṃ praghanaṃ mama || 22 ||
[Analyze grammar]

tumbīlatābhirugrābhistṛṣṇābhiriva veṣṭitam |
mahānasasthānamidaṃ mama dehamivāparam || 23 ||
[Analyze grammar]

ete rodanatāmrākṣā bandhavo bhuvi bandhanam |
aṅgadārpitarudrākṣā āharantyanalendhanam || 24 ||
[Analyze grammar]

anārataṃ śilākacchagucchācchoṭanakāribhiḥ |
taraṅgaistuṅgitākāraspṛṣṭatīralatādalaiḥ || 25 ||
[Analyze grammar]

śīkarākīrṇaparyantaśādvalasthalavellitaiḥ |
śilāphalahakāsphālaphenilotphālaśīkaraiḥ || 26 ||
[Analyze grammar]

tuṣārīkṛtamadhyāhnadivākarakarotkaraiḥ |
phullapuṣpotkarāsārapradānotkataṭadrumaiḥ || 27 ||
[Analyze grammar]

vidrumairiva saṅkrāntaphullakiṃśukakāntibhiḥ |
vyāptayā puṣparāśīnāṃ samullāsanakāribhiḥ || 28 ||
[Analyze grammar]

uhyamānaphalāpūrasuvyagragrāmabālayā |
mahākalakalāvartasaktayā grāmyakulyayā || 29 ||
[Analyze grammar]

veṣṭitastaralāsphālajaladhautatalopamaḥ |
ghanapattratarucchattracchāyāsatataśītalaḥ || 30 ||
[Analyze grammar]

ayamālakṣyate puṣpalatāvalanasundaraḥ |
laladgulucchakacchannagavākṣo gṛhamaṇḍapaḥ || 31 ||
[Analyze grammar]

atra me saṃsthito bhartā jīvākāśalavākṛtiḥ |
catussamudraparyantamekhalāyā bhuvaḥ patiḥ || 32 ||
[Analyze grammar]

āsmṛtaṃ pūrvametena kilāsīdabhivāñchitam |
śīghraṃ syāmiva rājeti tīvrasaṃvegadharmiṇā || 33 ||
[Analyze grammar]

dinairaṣṭabhirevāsau tena rājyaṃ samṛddhimat |
cirakālapratyayadaṃ prāptavānparameśvari || 34 ||
[Analyze grammar]

atrāsau bhartṛjīvo me gṛhe vyomni sthito nṛpaḥ |
adṛśyaḥ khe yathā vāyurāmodo vā yathānile || 35 ||
[Analyze grammar]

ihaivāṅguṣṭhamātrānte tadvyomnīva padaṃ sthitam |
madbhartṛrājyaṃ mama tu gataṃ yojanakoṭitām || 36 ||
[Analyze grammar]

āvāṃ khameva tatkhaṃ ca bhartṛrājyaṃ mameśvari |
pūrṇaṃ sahasraiśśailānāmaho māyeyamātatā || 37 ||
[Analyze grammar]

taddevi bharturnikaṭaṃ punargantuṃ mamepsitam |
tadehi tatra gacchāvaḥ kiṃ dūraṃ vyavasāyinām || 38 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā praṇatā devīṃ sā praviśyāśu maṇḍapam |
vihaṅgīva tayā sārdhaṃ pupluve'sinibhaṃ nabhaḥ || 39 ||
[Analyze grammar]

bhinnāñjanacayaprakhyaṃ saumyaikārṇavasundaram |
nārāyaṇāṅgasadṛśaṃ bhṛṅgapṛṣṭhāmalachavim || 40 ||
[Analyze grammar]

meghamārgamatikramya vātaskandhāvaniṃ tathā |
sauraṃ mārgamathākramya cāndraṃ mārgamatītya ca || 41 ||
[Analyze grammar]

dhruvamārgottaraṃ gatvā sādhyānāṃ mārgameva ca |
siddhānāṃ samatītyorvīmullaṅghya svargamaṇḍalam || 42 ||
[Analyze grammar]

brahmalokāntare gatvā tuṣitānāṃ ca maṇḍalam |
golokaṃ śivalokaṃ ca pitṛlokamatītya ca || 43 ||
[Analyze grammar]

videhānāṃ ca devānāṃ dūramuttīrya dūragam |
dūrāddūrataraṃ gatvā kiñcid ruddhā babhūva sā || 44 ||
[Analyze grammar]

paścādālokayāmāsa samatītaṃ nabhastalam |
yāvanna kiñciccandrārkatārādyālakṣyate hyadhaḥ || 45 ||
[Analyze grammar]

tamaḥ stimitagambhīramāśākuharapūrakam |
ekārṇavodaraprakhyaṃ śilodaraghanaṃ sthitam || 46 ||
[Analyze grammar]

līlā |
taddevi bhāskarādīnāṃ kvādhastejo gataṃ vada |
śilājaṭharanisspandaṃ muṣṭigrāhyaṃ tamaḥ kutaḥ || 47 ||
[Analyze grammar]

devī |
etāvatīmimāṃ vyomnaḥ padavīmāgatāsi bhoḥ |
arkādīnyapi tejāṃsi yato dṛśyanta eva no || 48 ||
[Analyze grammar]

yathā mahāndhakūpādhaḥ khadyoto nāvalokyate |
pṛṣṭhagena tathehāto nādhaḥ sūryo'valokyate || 49 ||
[Analyze grammar]

līlā |
aho nu padavīmetāṃ dūrāmāvāmupāgate |
sūryo'pyadho'ṇukaṇavanna manāgapi lakṣyate || 50 ||
[Analyze grammar]

ita uttaramanyā syātpadavī kā nu kīdṛśī |
kathaṃ ca pātanī bhavyā kathyatāmiti devi me || 51 ||
[Analyze grammar]

sarasvatī |
ita uttaramagre te brahmāṇḍapuṭakarparam |
yasya vajrādayo nāma dhūlileśāḥ samutthitāḥ || 52 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti prakathayantyau te prāpte brahmāṇḍakarparam |
bhramaryāviva śailasya kuḍyaṃ nibiḍamaṇḍalam || 53 ||
[Analyze grammar]

akleṣenaiva te tasmānnirgate gaganādiva |
niścayatvaṃ hi yadvastu tadvajragati netarat || 54 ||
[Analyze grammar]

nirāvaraṇavijñānā sā dadarśa tatastataḥ |
jalādyāvaraṇānpāre brahmāṇḍasyātibhāsurān || 55 ||
[Analyze grammar]

brāhmādaṇḍāddaśaguṇaṃ toyatattvaṃ vyavasthitam |
āsthitaṃ veṣṭayitvā tattvagivākṣoṭapṛṣṭhagā || 56 ||
[Analyze grammar]

tasmāddaśaguṇo vahnistasmāddaśaguṇo'nilaḥ |
tato daśaguṇaṃ vyoma tataḥ paramamambaram || 57 ||
[Analyze grammar]

tasminparamake vyomni madhyādyantavikalpanāḥ |
na kāścana samudyanti vandhyāputrakathā iva || 58 ||
[Analyze grammar]

kevalaṃ vimalaṃ śāntaṃ tadanādi gatabhramam |
ādyantamadhyarahitaṃ mahatyātmani tiṣṭhati || 59 ||
[Analyze grammar]

ākalpamuttamabalena śivāpatiścettasminbalādgaruḍaketurathotpateścet |
taddhyānato'valabhate vimale'mbare'ntamākalpamekajavagāmyatha māruto'pi || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 29

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: