Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne janmāntaravarṇanaṃ nāma sargaḥ |
aṣṭaviṃśaḥ sargaḥ |
rāmaḥ |
vajrāṅgasārādbrahmāṇḍakuḍyānnibiḍamaṇḍalāt |
koṭiyojanasaṃviṣṭātkathaṃ te nirgate ubhe || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
kva brahmāṇḍaṃ kva tadbhittiḥ kvātrāsau vajrasāratā |
kilāvaśyaṃ sthite devyāvantaḥpuravarāmbare || 2 ||
[Analyze grammar]

tasminneva girigrāme tasminnevālayāmbare |
brāhmaṇaḥ sa vasiṣṭhākhya āsvādayati rājatām || 3 ||
[Analyze grammar]

tameva maṇḍapākāśakoṇakaṃ śūnyamātrakam |
catussamudraparyantaṃ bhūtalaṃ so'nubhūtavān || 4 ||
[Analyze grammar]

ākāśātmani bhūpīṭhe tasmiṃstad rājapattanam |
rājasadmānubhavati sa ca sā cāpyarundhatī || 5 ||
[Analyze grammar]

līlābhidhānā sañjātā tayā ca jñaptirarcitā |
jñaptyā saha samullaṅghya khamāścaryamanoramam || 6 ||
[Analyze grammar]

prādeśamātre nabhasi sā tatraiva gṛhodare |
brahmāṇḍāntaramāsādya giriṃ vāsavamandiram || 7 ||
[Analyze grammar]

brahmāṇḍātparinirgatya svagṛhe sthitimāyayau |
svapnātsvapnāntaraṃ prāpya yathā talpagataḥ pumān || 8 ||
[Analyze grammar]

pratibhāmātramevaitatsarvamākāśamātrakam |
na brahmāṇḍaṃ na saṃsāro na kuḍyādi na dūratā || 9 ||
[Analyze grammar]

svacittameva kacati tayostādṛṅ manoharam |
vāsanāmātrasollekhaṃ kva brahmāṇḍaṃ kva saṃsṛtiḥ || 10 ||
[Analyze grammar]

nirāvaraṇamevedaṃ jñaptyākāśamanantakam |
kiñcitsvacittenonnītaṃ spandayuktyeva mārutaḥ || 11 ||
[Analyze grammar]

cidākāśamajaṃ śāntaṃ sarvatraiva hi sarvadā |
cittvājjagadivābhāti svayamevātmanātmani || 12 ||
[Analyze grammar]

yena buddhaṃ tu tasyaitadākāśādapi śūnyakam |
na buddhaṃ yena tasyaitadvajrasārācalopamam || 13 ||
[Analyze grammar]

gṛha eva yathā svapne nagaraṃ bhāti bhāsvaram |
tathaitadasadevāntaściddhātau bhāti bhāsvaram || 14 ||
[Analyze grammar]

yathā marujale'mbutvaṃ kaṭakatvaṃ ca hemani |
asatsadiva bhātīdaṃ tathā dṛśyatvamātmani || 15 ||
[Analyze grammar]

evamākalayantyau te lalane lalanākṛtī |
gṛhānniryayaturbāhyaṃ cārucaṅkramaṇakramaiḥ || 16 ||
[Analyze grammar]

adṛśye grāmalokena prekṣamāṇe puro girim |
cumbitākāśakuharaṃ saṃsprṣṭādityamaṇḍalam || 17 ||
[Analyze grammar]

nānāvarṇākhilotphullavicitravanakambalam |
nānānirjharanirdhūtakūjadvanavihaṅgamam || 18 ||
[Analyze grammar]

vicitramañjarīpuñjapiñjarāmbudamaṇḍalam |
abhrakacchagulucchāgraviśrāntakhagasāravam || 19 ||
[Analyze grammar]

sāravañjulavistāraguptākhilasarittaṭam |
asamāptaśilāśvabhralatānartanamārutam || 20 ||
[Analyze grammar]

puṣpābhrapihitākāśakośakuṭṭakavāridam |
pataddīrghasaritsrotassitamuktākalāpakam || 21 ||
[Analyze grammar]

caladvṛkṣavanavyūhavātaghaṭṭitadiktaṭam |
nānāvanākulopāntacchāyāsatataśītalam || 22 ||
[Analyze grammar]

atha te lalane tatra tadā dadṛśatuḥ svayam |
taṃ girigrāmakaṃ vyomnaḥ svargakhaṇḍamiva cyutam || 23 ||
[Analyze grammar]

vahatpraṇālīpaṭalaṃ pūrṇapuṣkariṇījalam |
dvijaiḥ kurukucaiḥ kūjatsuṣiraśvabhrakacchalam || 24 ||
[Analyze grammar]

garjadgovṛndahuṅkārakarālākhilakuñjakam |
guñjāgulmakaṣaṇḍāḍhyaṃ sacchāyaghanamārutam || 25 ||
[Analyze grammar]

duṣpraveśārkakiraṇaṃ pṛthaṅ nīhāradhūsaram |
udañcanmañjarīpuñjajaṭālaviśikhāntaram || 26 ||
[Analyze grammar]

śilāphalahakasphāraprocchalacchuklanirjharaiḥ |
smāritācalanirdhūtakṣīrodadhijalaśriyam || 27 ||
[Analyze grammar]

phalamālāmahābhārabhāsurairajiradrumaiḥ |
ānīya puṣpasambhāraṃ tiṣṭhadbhiriva saṅkulam || 28 ||
[Analyze grammar]

tarattaralajhāṅkārakārimārutakampitaiḥ |
kīrṇapuṣpamahāvṛṣṭiṃ drumairiva rasākulaiḥ || 29 ||
[Analyze grammar]

aśaṅkitaśilākūṭasravadabbindujhāṅkṛtaiḥ |
kiñcitkṛtaravaṃ guptairaśaṅkaiśśaṅkitaiḥ khagaiḥ || 30 ||
[Analyze grammar]

utphālalaharīprāntaśīkarāsvādanākulaiḥ |
nadyāmuḍḍayanāvartavṛttibhirvihagairvṛtam || 31 ||
[Analyze grammar]

uttālatālaviśrāntakākālokanaśaṅkitaiḥ |
bālaiḥ pragopitāmikṣākhaṇḍaṃ jīrṇasvabhūptakaiḥ || 32 ||
[Analyze grammar]

puṣpaśekharasambhāravasanagrāmabālakam |
kadambanimbajambīragahanopāntaśītalam || 33 ||
[Analyze grammar]

kṣaumānutastāsvarayā mañjarīpūrṇakarṇayā |
kṣutkṣāntayā bhrāntarathyaṃ grāmakheṭakakāntayā || 34 ||
[Analyze grammar]

sarittaraṅgasaṅghaṭṭasaṃrāvāśrutasaṅkatham |
karṇajāḍyaghanatrāsavāñchitaikāntasaṃsthitim || 35 ||
[Analyze grammar]

dadhiliptāsyahastāṃsairbaddhapuṣpalatādharaiḥ |
nagnairgomayapaṅkāṅkairbālairākulacatvaram || 36 ||
[Analyze grammar]

tīraśādvalavallīnāṃ dolāndolanahāribhiḥ |
taraṅgairvāhyamānāmbulekhikāṅkitasaikatam || 37 ||
[Analyze grammar]

dadhikṣīraghanāmodamattamantharamakṣikam |
kālyabhaktārthanodbāṣpajarjarāmbarabālakam || 38 ||
[Analyze grammar]

gomayāsiktavalayakaravārīkṛtakrudham |
dhammillavalanāvyagrabhūtastrīvihasajjanam || 39 ||
[Analyze grammar]

dāntapucchacchaṭacchannapatatkakudavāyasam |
gṛharathyāṅganadvārakīrṇakundakaraṇḍakam || 40 ||
[Analyze grammar]

gṛhapārśvasthitaśvabhrajātaiḥ kusumitadrumaiḥ |
pratyahaṃ prātarāgulphamākīrṇakusumājiram || 41 ||
[Analyze grammar]

saraccāmarasāraṅgacalajaṅgalaṣaṇḍakam |
guñjānikuñjasañjātaśaṣpasuptamṛgārbhakam || 42 ||
[Analyze grammar]

ekāntarāstavatsaikakarṇaspandāstamakṣikam |
gopocchiṣṭīkṛtadadhisamparkāspandamakṣikam || 43 ||
[Analyze grammar]

samastasadmasu kṣīṇamākṣikākṣiptamakṣikam |
phullāśokadrumoddyotakṛtalākṣikamandiram || 44 ||
[Analyze grammar]

śīkarāsāramarutā nityārdravikacaddrumam |
kadambamukulaprotasaptacchadacchadotkaram || 45 ||
[Analyze grammar]

vṛtivrātalatāphullaketakotkaramālinam |
bṛhatpraṇālīpaṭalīraṇadruṭaruṭāravam || 46 ||
[Analyze grammar]

vātāyanaguhāniryatsaudhaviśrāntavāridam |
pūrṇapuṣkariṇīpaṅktipūtarājapathāntaram || 47 ||
[Analyze grammar]

nīrandhraviṭapacchāyāśītalāmalaśādvalam |
sarvapuṣpāsravadbindupratibimbitatārakam || 48 ||
[Analyze grammar]

anāratapatatpuṣpahimavarṣasitālayam |
vicitramañjarīpuṣpapattrapalvalapādapam || 49 ||
[Analyze grammar]

gṛhakakṣyāntarālīnameghaguptaciraṇṭikam |
saudhasthameghavidyudbhiranādeyapradīpakam || 50 ||
[Analyze grammar]

kandarānilajhāṅkāraghanaghuṅghumamaṇḍapam |
caraccakorahārītahariṇīhārimandiram || 51 ||
[Analyze grammar]

unnidrakandalodvāntamāṃsalāmodamantharaiḥ |
marudbhirmandamādātumārabdhairlolapallavam || 52 ||
[Analyze grammar]

lāvakālāpalīlāyāmālīnalalanākulam |
kokakokilakākolakolāhalasamākulam || 53 ||
[Analyze grammar]

sālatālītamālāḍhyanīlapalvalamālitam |
valīvalayavinyāsavilāsavalitadhruvam || 54 ||
[Analyze grammar]

ālolapallavalatāvalitālayānāmutphullakandalasilindhrasugandhitānām |
sārāvavārivalanākulagokulānāmānīlaṣaṣpakusumasthalaśobhitānām || 55 ||
[Analyze grammar]

tīradrumaprakaraguptasaridrayāṇāṃ nīrandhrapuṣpitalatogravitānakānām |
udyānakundamakarandasugandhitānāṃ gandhāndhaṣaṭpadakulāntaritāmbudānām || 56 ||
[Analyze grammar]

saundaryatarjitapurandaramandirāṇām rājīvarājirajasāruṇitāmbarāṇām |
raṃhovahadgirinadīravaghargharāṇāṃ kundāvadātajaladadyutibhāsurāṇām || 57 ||
[Analyze grammar]

saudhasthalollasitapuṣpalatālayānāṃ līlāvilolakalakaṇṭhavihaṅgamānām |
ullāsikausumadalāstaraṇasthayūnāmāpādamāvalitamālyavilāsinīnām || 58 ||
[Analyze grammar]

sarvaṃ tu sundaranavāṅkuradanturāṇām helollasadvanalatākulamārgagāṇām |
sañjātakomalalatopalasaṅkulānām varṣatpayodapaṭasaṃvalitālayāṇām || 59 ||
[Analyze grammar]

nīhārahāriharitasthalavistṛtānāṃ saudhasthameghataḍidākulitāṅganānām |
nīlotpalollasitasaurabhasundarāṇām huṅkārahāriharitonmukhagokulānām || 60 ||
[Analyze grammar]

vidhvastamugdhamṛgaśāvagṛhāṅganānāmunmattabarhigaṇaśīkaranirjharāṇām |
saugandhyamattapavanāhṛtasaurabhānām vaprauṣadhijvalanavismṛtadīpakānām || 61 ||
[Analyze grammar]

kolāhalākulakulāyakulākulānāṃ kulyākulākalakalāśrutasaṅkathānām |
muktāphalaprakarasundarabindupātaśītākhiladrumalatātṛṇapallavānām || 62 ||
[Analyze grammar]

lakṣmīmanastamitapuṣpavikāsabhājām |
śaknoti kaḥ kalayituṃ girimandirāṇām || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 28

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: