Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne bhūlokavarṇanaṃ nāma sargaḥ |
ṣaḍviṃśaḥ sargaḥ |
tato dadṛśatuḥ sadma svameva siddhayoṣitau |
adṛśye eva lokasya maṇḍapaṃ brāhmaṇāspadam || 1 ||
[Analyze grammar]

cintāvidhuradāsīkaṃ bāṣpaklinnāṅganāmukham |
vidhvastaprāyaracanaṃ śīrṇapattrāmbujopamam || 2 ||
[Analyze grammar]

naṣṭotsavapuraprāyamagastyāntamivārṇavam |
grīṣmadagdhamivodyānaṃ vidyuddagdhamiva drumam || 3 ||
[Analyze grammar]

vātacchinnamivāmbhodaṃ himadagdhamivāmbujam |
svalpasnehadaśaṃ dīpamivālokanakhedadam || 4 ||
[Analyze grammar]

āsannamṛtyutaruṇāntaravaktrakāntisaṃśīrṇajīrṇataruparṇavanopamānam |
vṛṣṭivyapāyaparidhūsaradeśarūkṣaṃ jātaṃ gṛheśvaraviyogahataṃ gṛhaṃ tat || 5 ||
[Analyze grammar]

atha sā nirmalajñānacirābhyāsena sundarī |
sampannā satyasaṅkalpā satyakāmā ca devavat || 6 ||
[Analyze grammar]

cintayāmāsa māmete devīṃ cemāṃ svabāndhavāḥ |
paśyantu tāvatsāmānyalalanārūpadhāriṇīm || 7 ||
[Analyze grammar]

tato gṛhajanastatra sa dadarśāṅganādvayam |
lakṣmīgauryoryugamiva samudbhāsitamandiram || 8 ||
[Analyze grammar]

āpādaṃ vividhāmlānamālāvalanasundaram |
vasantalakṣmyoryugalamivāmoditakānanam || 9 ||
[Analyze grammar]

sarvauṣadhivanagrāmaṃ pūrayattaṃ rasāyanaiḥ |
śītalāhlādasukhadaṃ candradvayamivoditam || 10 ||
[Analyze grammar]

lambālakalatālolalocanālivilokitaiḥ |
kiratkuvalayonmiśramālatīkusumotkarān || 11 ||
[Analyze grammar]

drutahemarasāpūrṇasaritsaraṇahāriṇā |
dehaprabhāprabhāvena kanakīkṛtakānanam || 12 ||
[Analyze grammar]

sahajāyā vapurlakṣmyā līlādolāvilāsinā |
tarateva taraṅgāḍhyanijalāvaṇyavāridheḥ || 13 ||
[Analyze grammar]

vilolabāhulatikāyugenāruṇapāṇinā |
prakiradvā navaṃ haimakalpavṛkṣalatāvanam || 14 ||
[Analyze grammar]

pādairamṛditāmlānapuṣpapallavakomalaiḥ |
phullābjadalamālābhairaspṛśadbhūtalaṃ punaḥ || 15 ||
[Analyze grammar]

tālītamālaṣaṇḍānāṃ śuṣkānāṃ śaśirociṣām |
ālokanāmṛtāsekairjanayadbālapallavān || 16 ||
[Analyze grammar]

namo'stu vanadevībhyāmityuktvā kusumāñjalim |
tatyāja jyeṣṭhaśarmātha sārdhaṃ gṛhajanena saḥ || 17 ||
[Analyze grammar]

papāta pādayordevyostayoḥ sakusumāñjaliḥ |
prāleyaśīkarāsāraḥ padminyā iva padmayoḥ || 18 ||
[Analyze grammar]

jyeṣṭhaśarmādayaḥ |
jayataṃ vanadevyau no duḥkhanāśārthamāgate |
prāyaḥ paraparitrāṇameva karma nijaṃ satām || 19 ||
[Analyze grammar]

devyāvabhavatāṃ snigdhāviha brāhmaṇadampatī |
sarvātithī kulakarau stambhabhūtau dvijasthiteḥ || 20 ||
[Analyze grammar]

tāvadya gṛhamutsṛjya saputrapaśubāndhavam |
svargaṃ gatau naḥ pitarau tena śūnyaṃ jagattrayam || 21 ||
[Analyze grammar]

pakṣiṇo vṛkṣamāruhya vikṣipantaḥ pratikṣaṇam |
gṛhe śūnye mṛtāv utkāśśocanti madhurasvanaiḥ || 22 ||
[Analyze grammar]

guhā ghuraghurārāvapralāpakalanākulā |
saritsthūlāśrudhārābhiḥ pariroditi parvataḥ || 23 ||
[Analyze grammar]

nirjharākrandahāriṇyo muktāmbarapayodharāḥ |
taptaniśśvāsavidhvastāḥ paraṃ kārśyamitā diśaḥ || 24 ||
[Analyze grammar]

kṣatavikṣatasarvāṅgaḥ karuṇākrandakarkaśaḥ |
upavāsaparo grāmo dīno mṛtiparaḥ sthitaḥ || 25 ||
[Analyze grammar]

divasaṃ prati vṛkṣāṇāmavaśyāyāsrubindavaḥ |
gucchalocanakośebhyastāpoṣṇā nipatantyadhaḥ || 26 ||
[Analyze grammar]

praśāntajanasañcārā rathyāḥ kṣāravidhūsarāḥ |
vidhavā vigatānandāḥ saṃśūnyahṛdayaṃ gatāḥ || 27 ||
[Analyze grammar]

kokilālipralāpinyo vṛṣṭibāṣpahatā latāḥ |
uṣṇoṣṇaśvasanā dehaṃ ghnanti pallavapāṇibhiḥ || 28 ||
[Analyze grammar]

ātmānaṃ śatadhā kartuṃ bṛhacchvabhrācchilātale |
nirjharā nipatantyete tāpataptaśarīrakāḥ || 29 ||
[Analyze grammar]

nissaṅkathā gataśrīkā mūkā vilulitāśayāḥ |
andhena tamasā pūrṇā gṛhā gahanatāṃ gatāḥ || 30 ||
[Analyze grammar]

udyānapuṣpaṣaṇḍebhyo rudadbhyo bhramarāravaiḥ |
pūtigandho viniryāti svāmodāparanāmakaḥ || 31 ||
[Analyze grammar]

cūtadrumavilāsinyo virasāḥ prativāsaram |
latāḥ kṛśā vilīyante saṅkucadgucchalocanāḥ || 32 ||
[Analyze grammar]

prakṣeptumambudhau dehaṃ pravṛttā gantumākulāḥ |
kulyāḥ kalakalālolā lolayantyastanuṃ bhuvi || 33 ||
[Analyze grammar]

aśaṅkamaṣakāpātaspandamapyaticāpalam |
kalayantyaḥ sthitā vāpyo nisspandānandamātmani || 34 ||
[Analyze grammar]

gāyatkinnaragandharvavidyādharasurāṅganam |
nūnamadya nabho jātamasmattātābhyalaṅkṛtam || 35 ||
[Analyze grammar]

taddevyau kriyatāṃ tāvadasmākaṃ śokanāśanam |
mahatāṃ darśanaṃ nāma na kadācana niṣphalam || 36 ||
[Analyze grammar]

ityuktavantaṃ sā putraṃ mūrdhni pasparśa pāṇinā |
pallavenānatā namraṃ mūlagranthimivābjinī || 37 ||
[Analyze grammar]

tasyāḥ sparśena tenāsau duḥkhadaurbhāgyasaṅkaṭam |
jahau prāvṛḍghanāsaṅgādgrīṣmatāpamivācalaḥ || 38 ||
[Analyze grammar]

sarvo gṛhajanaḥ so'tha tayordevyorvilokanāt |
lakṣmīvānduḥkhanirmukto babhūvāmṛtapo yathā || 39 ||
[Analyze grammar]

rāmaḥ |
tayāsya līlayā mātrā putrasya jyeṣṭhaśarmaṇaḥ |
kasmānna darśanaṃ dattaṃ no dattaḥ kathito'thavā || 40 ||
[Analyze grammar]

vasiṣṭhaḥ |
buddhaḥ pṛthvyādibodhena yena pṛthvyādisaṅghakaḥ |
tasya piṇḍātmatāṃ dhatte vyomaivānyasya kevalam || 41 ||
[Analyze grammar]

asadevāṅga sadiva bhāti pṛthvyādivedanāt |
yathā bālasya vetālo na bhāti tadavedanāt || 42 ||
[Analyze grammar]

yathā pṛthvyāditā bhātā na pṛthvyādi bhavetkṣaṇāt |
svapne svapnaparijñānāttathā jāgratyapi sphuṭam || 43 ||
[Analyze grammar]

pṛthvyādi khatayā buddhaṃ khamityevānubhūyate |
tathā hi kṣubdhadhātūnāṃ kuḍye'pi kha ivodyamaḥ || 44 ||
[Analyze grammar]

svapne nagaramurvī vā śūnyaṃ khātaṃ ca budhyate |
svapnāṅganā ca kurute śūnyāpyarthakriyā nṛṇām || 45 ||
[Analyze grammar]

khaṃ pṛthvyāditayā buddhaṃ pṛthvyādi bhavati kṣaṇāt |
mūrchayā paraloko'pi pratyakṣamanubhūyate || 46 ||
[Analyze grammar]

bālo vyomaiva vetālaṃ mriyamāno'mbaraṃ vanam |
keśoṇḍukaṃ khamanyastu khamanyo vetti mauktikam || 47 ||
[Analyze grammar]

trastakṣīvārdhanidrāśca nauyānāśca sadaiva khe |
vetālavacca vṛkṣādi paśyantyanubhavatyapi || 48 ||
[Analyze grammar]

prathābhāvitameteṣāṃ padārthānāmado vapuḥ |
abhyāsajanitaṃ bhāvi nāstyekaṃ paramārthataḥ || 49 ||
[Analyze grammar]

līlayā tu yathāvastu buddhaṃ pṛthvyādi nāsti tat |
ākāśameva saṃvittyā bhāvitvāditayoditam || 50 ||
[Analyze grammar]

brahmātmaikacidākāśamātrabodhavato muneḥ |
putramitrakalatrāṇi kathaṃ kāni kadā kutaḥ || 51 ||
[Analyze grammar]

hastaśśirasi yaddatto līlayā jyeṣṭhaśarmaṇaḥ |
tatpravāhasthitārambhasambodhāyāściteḥ phalam || 52 ||
[Analyze grammar]

bodho hi cetati yathaiva tathā vibhāti sūkṣmastu khādatitarāṃ ca tathā viśuddhaḥ |
sarvatra rāghava sa eva padārthajālaṃ svapneṣu kalpitapureṣvanubhūtameva || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 26

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: