Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne gaganavarṇanaṃ nāma sargaḥ |
pañcaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
nabhastalādgirigrāmaṃ gacchantyau kiñcideva hi |
jñapticittasthite bhūmitalaṃ dadṛśatuḥ striyau || 1 ||
[Analyze grammar]

brahmāṇḍanarahṛtpadmaṃ digaṣṭakadalaṃ bṛhat |
girikesarasambādhaṃ svāmodabharasundaram || 2 ||
[Analyze grammar]

saritkesarikānālamavaśyāyāmbubindukam |
śarvarībhramarībhrāntaṃ bhūtaughamaṣakākulam || 3 ||
[Analyze grammar]

antarghuṇagaṇākīrṇaṃ surandhraiḥ suṣirairvṛtam |
uhyamānaṃ payaḥpūrairdivasālokakāntimat || 4 ||
[Analyze grammar]

rasārdraṃ khe bhramaddhaṃsaṃ rātrisaṅkocabhājanam |
pātālapaṅkanirmagnanāganāthamṛṇālakam || 5 ||
[Analyze grammar]

kadācidāspadāmbhodhikampakampitadigdalam |
adho nāgagatānantadaityadānavakaṇṭakam || 6 ||
[Analyze grammar]

asuravraṇavallaryā sambhogasukumārayā |
vyāptabhūbhṛnmahābījahṛdayaṃ bījabhūtayā || 7 ||
[Analyze grammar]

jambudvīpa iti khyātāṃ vipulāṃ tatra karṇikām |
saritkesarikānālāṃ nagaragrāmakesarām || 8 ||
[Analyze grammar]

kulaśailoddhurottuṅgabījasaptakasundarīm |
madhyasthoccamahāmerubījākrāntanabhastalām || 9 ||
[Analyze grammar]

saraḥprāleyakaṇikāvanajaṅgalayūthikām |
svalekhāmaṇḍalāntassthajanajālābhramaṇḍalām || 10 ||
[Analyze grammar]

tāṃ yojanaśatākāraiḥ pratirākāṃ prabodhibhiḥ |
sāgarairbhramarairvyāptāṃ dikcatuṣṭayaśāyibhiḥ || 11 ||
[Analyze grammar]

digdalāṣṭakaviśrāntasasvanāmbhojaṣaṭpadām |
bhrātṛbhirnavabhirbhūpairnavadhā parikalpitām || 12 ||
[Analyze grammar]

lakṣayojanavistīrṇāmākīrṇāṃ ca rajolavaiḥ |
nānājanapadavyūhasthirāvaśyāyaśīkarām || 13 ||
[Analyze grammar]

dvīpāttu dviguṇaṃ sālaṃ lavaṇārṇavalekhayā |
dadhatyā valitāṃ bāhye prakoṣṭhamiva kambunā || 14 ||
[Analyze grammar]

tato'pi dviguṇaṃ dehaṃ dadhatyā valayākṛtim |
jagadbhujalatāvyāptāṃ śākākhyadvīpalekhayā || 15 ||
[Analyze grammar]

tato'pi dviguṇākāradhāriṇyā pariveṣṭitām |
pratyagrakṣīrapūrṇābdhilekhayā svāduśītayā || 16 ||
[Analyze grammar]

tato'pi dviguṇākāradhāriṇyā pariveṣṭitām |
nānājanālaṅkṛtayā kuśākhyadvīpalekhayā || 17 ||
[Analyze grammar]

tato'pi dviguṇākāraṃ dhārayantyā viveṣṭitām |
dadhyabdhilekhayā nityaṃ santarpitasuraughayā || 18 ||
[Analyze grammar]

tataḥ krauñcābhidhadvīpalekhayaivampramāṇayā |
veṣṭitāṃ khātakhadayā navāṃ nṛpapurīmiva || 19 ||
[Analyze grammar]

tato'pi ca ghṛtāmbhodhilekhayaivampramāṇayā |
tato'pi śalmalidvīpalekhayāmarapūrṇayā || 20 ||
[Analyze grammar]

tataḥ surāmahāmbhodhilekhayā puṣpaśubhrayā |
śeṣasya dehalatayā harimūrtimivāśritām || 21 ||
[Analyze grammar]

tato gomedakadvīpalekhayaivampramāṇayā |
ikṣūdalekhayāpyevaṃ himavatsānuśuddhayā || 22 ||
[Analyze grammar]

tato'pi puṣkaradvīpalekhayā dviguṇasthayā |
ante svādūdakāmbhodhilekhayaivampramāṇayā || 23 ||
[Analyze grammar]

saptasvarṇavalekhāsu nairṛte kakubantare |
jalendhanajvalajjvālavaḍavāgnikaṇāṅkitām || 24 ||
[Analyze grammar]

tato'pi koṭidaśakaṃ taptakāñcanakāntayā |
valitāṃ kāntiśālinyā bhuvā gīrvāṇabhogyayā || 25 ||
[Analyze grammar]

atha saptārṇavadvīpahemorvīṇāṃ pramāṇataḥ |
tato daśaguṇenādhaḥ pātālatalagāminā || 26 ||
[Analyze grammar]

nikhātavalayenoccaiśśvabhrasambhārarūpiṇā |
pātālagamamārgeṇa valitāṃ bhayadātmanā || 27 ||
[Analyze grammar]

etasmātkhalu sarvasmāttato daśaguṇoccayā |
āvyoma sacaturdikkaṃ śvabhrasambhārabhīmayā || 28 ||
[Analyze grammar]

ardhe mlānatamorūpalagnanīlotpalasrajā |
nānāmāṇikyaśikharakalhārakumudābjayā || 29 ||
[Analyze grammar]

lokālokācalottālavipulāṭṭālamālayā |
valitāṃ trijagallakṣmīdhammillavalanāmiva || 30 ||
[Analyze grammar]

etasmādatha sarvasmāttato daśaguṇātmanā |
ajñātabhūtasañcāranāmnāraṇyena pālitām || 31 ||
[Analyze grammar]

etasmādatha sarvasmāttato daśaguṇātmanā |
nabhaseva caturdikkaṃ vyāptāṃ nirmalavāriṇā || 32 ||
[Analyze grammar]

etasmādatha sarvasmāttato daśaguṇātmanā |
mervādidrāvaṇotkena jvālājālena mālitām || 33 ||
[Analyze grammar]

etasmādatha sarvasmāttato daśaguṇātmanā |
mervādyapyacalanīkaṃ nayatā tṛṇapāṃsuvat || 34 ||
[Analyze grammar]

vahatādrīndravisphoṭakāridārvāgnihāriṇā |
niśśūnyatvādaśabdena marutā parito vṛtām || 35 ||
[Analyze grammar]

etasmādatha sarvasmāttato daśaguṇātmanā |
parito valitāṃ vyomnā niśśūnyenaikarūpiṇā || 36 ||
[Analyze grammar]

atha yojanalakṣāṇāṃ śatena ghanarūpiṇā |
vyāptāṃ brahmāṇḍakhaṇḍena haimena raviparvaṇā || 37 ||
[Analyze grammar]

iti jaladhimahādrilokapāla tridaśapurāmbarabhūtalapraṇītam |
jagadudaramavekṣya mānuṣī prāgbhuvi nijamandirakoṭaraṃ dadarśa || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 25

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: