Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne līlāprajñaptyorvijñānadehākāśagamanaṃ nāma sargaḥ |
caturviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
dūrāddūraṃ samāplutya śanairuccapadaṃ gate |
haste hastaṃ samāsajya yāntyau dadṛśaturnabhaḥ || 1 ||
[Analyze grammar]

ekārṇavamivocchūnaṃ gambhīraṃ nirmalāntaram |
komalaṃ komalamarudasaṅgasukhabhogadam || 2 ||
[Analyze grammar]

āhlādakamalaṃ saumyaṃ śūnyatāmbhonimajjanāt |
atyantaśuddhagambhīraṃ prasannamiva sajjanam || 3 ||
[Analyze grammar]

śṛṅgasthanirmalāmbhodapīnodarasudhālaye |
viśaśramaturāśāsu pūrṇacandrodarāmale || 4 ||
[Analyze grammar]

siddhagandharvamandāramālāmodamanohare |
candramaṇḍalaniṣkrānte remāte madhurānile || 5 ||
[Analyze grammar]

sasnaturbhūri gharmānte taḍidraktābjasaṅkule |
sarasīva jalāpūramanthare meghajālake || 6 ||
[Analyze grammar]

bhūtalodyanmahāśailamṛnālāṅkurakoṭiṣu |
dikṣu babhramaturbhūri bhramaryau sarasīṣviva || 7 ||
[Analyze grammar]

dhārāgṛhadhiyā dhīragaṅgānirjharadhāriṇi |
vavaturvātavikṣubdhameghamaṇḍalamaṇḍape || 8 ||
[Analyze grammar]

tato madhurakāminyau viśrāmyantyau svaśaktitaḥ |
śūnye dadṛśaturvyoma mahāsaṃrambhamantharam || 9 ||
[Analyze grammar]

adṛṣṭapūrvamanyo'nyamanyasaṅkaṭakoṭaram |
āpūryamāṇamāśūnyaṃ jagatkoṭiśatairapi || 10 ||
[Analyze grammar]

uparyuparyuparyuccairanyairanyairvṛtaṃ pṛthak |
vicitrāvaraṇākārairbhūtābhrāṃśuvimānakaiḥ || 11 ||
[Analyze grammar]

paritaḥ pūritavyomnāṃ mervādikulabhūbhṛtām |
padmarāgataṭoddyotaiḥ kalpajvālodaropamam || 12 ||
[Analyze grammar]

muktāśikharabhāpūrairhimavatsānusundaram |
kāñcanādristhalārcirbhiḥ kāñcanasthalabhāsuram || 13 ||
[Analyze grammar]

mahāmarakatābhābhiśśādvalasthalanīlima |
draṣṭurdṛṣṭikṣayāsatyajātadhvāntotthakālima || 14 ||
[Analyze grammar]

pārijātalatālolavimānagaṇaketanam |
bodhamañjaritākāramiva vaiḍūryabhūtalam || 15 ||
[Analyze grammar]

manovegamahāsiddhajitavātagamāgamam |
vimānagṛhadevastrīgītavādyaravākulam || 16 ||
[Analyze grammar]

trailokyacarabhūtaughasañcāraviralāntaram |
anyo'nyādṛṣṭasañcārasurāsurakulākulam || 17 ||
[Analyze grammar]

paryantasthitakumbhāṇḍarakṣoguhyakamaṇḍalam |
vātaskandhamahāvegavahadvaimānikavrajam || 18 ||
[Analyze grammar]

vahadvimānajhāṅkāramuṣṭigrāhyaghanadhvani |
graharkṣagaṇasañcārasañcaladvātayantrakam || 19 ||
[Analyze grammar]

nikaṭātapadagdhālpasiddhisiddhojjhitāspadam |
arkāśvamukhavātāstadagdhamugdhavimānakam || 20 ||
[Analyze grammar]

lokapālāpsarovṛndasañcārācāracañcalam |
devāntaḥpurikādagdhadhūpadhūmāmbudāvṛtam || 21 ||
[Analyze grammar]

vihagāhṛtadevastrīsvāṅgavibhraṣṭabhūṣaṇam |
sāmānyasiddhāsahyogratejaḥpuñjatamobalam || 22 ||
[Analyze grammar]

balavatsiddhasaṅghaṭṭagamāgamavighaṭṭitaiḥ |
ghanaiḥ sāṃśukapārśvasthahimavanmerumandaram || 23 ||
[Analyze grammar]

kākolūkaiḥ sagṛdhraughaiḥ puñjībhūtaiścalairvṛtam |
nṛtyadbhir ḍākinīvāhaistaraṅgairiva vāridhim || 24 ||
[Analyze grammar]

pranṛtyadyoginīsaṅghaiśśvakākoṣṭrakharānanaiḥ |
nirarthaṃ yojanaśataṃ gatvāgacchadbhirāvṛtam || 25 ||
[Analyze grammar]

lokapālapurodvāntadhūpadhūmābhramandiram |
siddhagandharvamithunaprārabdhasuratotsavam || 26 ||
[Analyze grammar]

svargagītaśravonmattakhadirākrāntamārgagam |
anāratavahaddhiṣṇyalakṣalakṣitapakṣikam || 27 ||
[Analyze grammar]

vātaskandhanikhātāntavahattripathagājalam |
āścaryālokanavyagrasañcarattridaśārbhakam || 28 ||
[Analyze grammar]

sandehasañcaradvajracakraśūlāsiśaktimat |
kvacinnirbhittisadanagāyattumburunāradam || 29 ||
[Analyze grammar]

meghamārgamahāmeghamahārambhākulaṃ kvacit |
citranyastasamākāramūkakalpāntavāridam || 30 ||
[Analyze grammar]

utpakṣakajjalādrīndrasundarāmbhodharaṃ kvacit |
kvacitkanakaniṣṣyandakāntatāpādavāridam || 31 ||
[Analyze grammar]

kvaciccandrābhatāpāḍhyavṛṣṭamūkāmbudāṃśukam |
kvacinniṣpavanāmbhodhisaṃśāntaṃ śūnyatājalam || 32 ||
[Analyze grammar]

kvacidvātanadīprauḍhavimānatṛṇapallavam |
kvaciccaladalivrātapṛṣṭhatvakkāntinirmalam || 33 ||
[Analyze grammar]

kvacinmerudarīkalpavātadhūlividhūsaram |
kvacidvimānagīrvāṇaprabhābhiścitritāṅganam || 34 ||
[Analyze grammar]

kvacinnirambaronmattamātṛmaṇḍalamālitam |
kvacinnityaravakṣīvakṣubdhayogīśvarīgaṇam || 35 ||
[Analyze grammar]

kvacicchāntasamādhisthaviśrāntamunimaṇḍalam |
samaṃ dūrāstasaṃrambhaṃ sādhucittamanoharam || 36 ||
[Analyze grammar]

gāyatkinnaragandharvasurastrīmaṇḍalaṃ kvacit |
kvacitstabdhapurākīrṇaṃ vahatsuravaraṃ kvacit || 37 ||
[Analyze grammar]

kvacid ruddhapurāpūraṃ kvacidbaddhamahāpuram |
kvacinmāyākṛtapuraṃ kvacidāgāmipattanam || 38 ||
[Analyze grammar]

kvacidbhramaccandrasaraḥ kvacitstabdhapayassaraḥ |
kvacitsaratsiddhagaṇaṃ kvacidindukṛtodayam || 39 ||
[Analyze grammar]

kvacitsūryodayamayaṃ kvacid rātritamomayam |
kvacitsandhyāṃśukapiśaṃ kvacinnīhāradhūsaram || 40 ||
[Analyze grammar]

kvacidvimānadhavalaṃ kvacidvarṣatpayodharam |
kvacitsthalamivākāśameva viśrāntalokapam || 41 ||
[Analyze grammar]

ūrdhvādhogamanavyagrasurāsuragaṇaṃ kvacit |
pūrvāparottarāyāmyadiksañcārākulaṃ kvacit || 42 ||
[Analyze grammar]

api yojanalakṣāṇi kvacidduṣprāpadhūpakam |
avināśatamaḥpūrṇadṛṣṭavadvyomavatkvacit || 43 ||
[Analyze grammar]

avināśibṛhattejaḥ kvacidarkānalopamam |
himānījaṭharāśītaṃ kvaciccandrādisadmasu || 44 ||
[Analyze grammar]

kvacidbṛhatpuronnṛtyatkalpavṛkṣalatāvanam |
kvaciddaityahatottuṅgaprapataddevapattanam || 45 ||
[Analyze grammar]

vaimānikanipātena vahnilekhāṅkitaṃ kvacit |
kvacitketuśatotpātamithassaṅghaṭṭaghaṭṭitam || 46 ||
[Analyze grammar]

kvacicchubhagrahagaṇapragṛhītādyamaṅgalam |
kvacid rātritamovyāptaṃ kvaciddivasabhāsuram || 47 ||
[Analyze grammar]

kvaciddurgarjadambhodaṃ kvacinmūkacalāmbudam |
vātāvakīrṇaśuklābhrakhaṇḍapuṣpotkaraṃ kvacit || 48 ||
[Analyze grammar]

kvacidatyantaniśśūnyamavadātamanantaram |
ānandimṛduśāntācchaṃ jñasyeva hṛdayaṃ tatam || 49 ||
[Analyze grammar]

śukavāhanabhekaughaiḥ kvacidgalakṛtāravam |
śūnyatārābhivalitaṃ kṣetramākāśavāsinām || 50 ||
[Analyze grammar]

mayūrahemacūḍādipakṣibhiḥ kvacidāvṛtam |
vidyādharīṇāṃ devīnāṃ vāhanairvihitāspadaiḥ || 51 ||
[Analyze grammar]

kvacidabhrāntaronnṛtyadguhamāyūramaṇḍalam |
kvacidagniśukaiśśyāmaṃ śādvalānāmiva sthalam || 52 ||
[Analyze grammar]

kvacitpreteśamahiṣamahimnā vāhanāmbudam |
kvacidaśvaistṛṇagrāsaśaṅkāgrastāsitāmbudam || 53 ||
[Analyze grammar]

kvaciddevapuravyāptaṃ kvaciddaityapurānvitam |
anyo'nyāprāpyanagaraṃ nagarandhrakarālinam || 54 ||
[Analyze grammar]

kvacitkulācalākāranṛtyadbhairavabhāsuram |
kvacidgandharvanagarasurastrīvṛndabandhanam || 55 ||
[Analyze grammar]

kvacid kampadgiridhvastavṛkṣalakṣokṣitāmbudhim |
kvacinmāyākṛtākāśanalinījalaśītalam || 56 ||
[Analyze grammar]

kvacitsapakṣaśailendrasamanṛtyadvināyakam |
kvacidghargharavātāḍhyapakṣaproḍḍīnaparvatam || 57 ||
[Analyze grammar]

kvacidindukarāvṛṣṭiśītalāhlādimārutam |
kvacittaptānalādagdhadrumaparvatavāridam || 58 ||
[Analyze grammar]

kvacidatyantasaṃśāntavātādyekāntanirdhvani |
kvacitparvatatulyāgniśikhāsadṛśatodayam || 59 ||
[Analyze grammar]

kvacitprāvṛḍbharonmattaghanābhraravaghargharam |
kvacitsurāsuragaṇapravṛttaraṇadurgamam || 60 ||
[Analyze grammar]

kvacidvyomābjinīhaṃsīsvarāhūtājavāhanam |
kvacinmandākinītīranalinīluṇṭhakānilam || 61 ||
[Analyze grammar]

śarīriṇīnāṃ gaṅgādisaritāṃ sannidhānataḥ |
proḍḍīnamatsyamakarakulīrāntarakoṭaram || 62 ||
[Analyze grammar]

pātālagārkajanitabhūcchāyākākatodaram |
kvacitkvacinmaṇḍaleṣu grastacandrārkamaṇḍalam || 63 ||
[Analyze grammar]

kvacitsvargānilādhūtamāyākusumakānanam |
patatpuṣpahimāsāratrastavaimānikāṅganam || 64 ||
[Analyze grammar]

uḍumbarodaramaṣakakramabhramajjagattrayāntaragatabhūtasañcayam |
vilaṅghya tadvaralalane vimucya khaṃ mahītalaṃ punarapi gantumudyate || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 24

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: