Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne viśrāntyupadeśo nāma sargaḥ |
dvāviṃśaḥ sargaḥ |
devī |
yathā svapnaparijñānātsvapnadeho na vāstavaḥ |
anubhūto'pyayaṃ tadvajjāgraddeho na vāstavaḥ || 1 ||
[Analyze grammar]

yathā svapnaparijñānātsvapnadeho'pi śāmyati |
vāsanātānavāttadvajjāgraddeho'pi śāmyati || 2 ||
[Analyze grammar]

svapnasaṅkalpadehānte deho'yaṃ cetyate yathā |
tathā jāgradbhāvanāntarudetyevātivāhikaḥ || 3 ||
[Analyze grammar]

svapne nirvāsanābīje yathodeti suṣuptatā |
jāgratyavāsanābīje tathodeti vimuktatā || 4 ||
[Analyze grammar]

yeyaṃ tu jīvanmuktānāṃ vāsanā sā na vāsanā |
śuddhasattvābhidhānaṃ tatsattāsāmānyamucyate || 5 ||
[Analyze grammar]

yā suptavāsanā nidrā sā suṣuptamiti smṛtā |
yatsuptavāsanaṃ jāgratsa ghano moha ucyate || 6 ||
[Analyze grammar]

prakṣīṇavāsanā nidrā turyaśabdena kathyate |
jāgratyapi bhavatyetadvidite parame pade || 7 ||
[Analyze grammar]

prakṣīṇavāsanā yeha jīvatāṃ jīvitasthitiḥ |
amuktairaparijñātā sā jīvanmuktirucyate || 8 ||
[Analyze grammar]

śuddhasattvānupatitaṃ cetaḥ prabhinnavāsanam |
ātivāhikatāmeti himaṃ tāpādivāplutam || 9 ||
[Analyze grammar]

ātivāhikatāṃ yātaṃ buddhaṃ cittāntarairmanaḥ |
sargajanmāntaragataiḥ siddhairmilati netarat || 10 ||
[Analyze grammar]

yadā te'yamahambhāvaḥ svābhyāsācchāntimeṣyati |
tadodeṣyati te sphārā dṛśyānte bodhatā svayam || 11 ||
[Analyze grammar]

ātivāhikatā jñātā sthitiṃ te yāti śāśvatīm |
yadā tadānyasaṅkalpālokātprakṛtipāvanī || 12 ||
[Analyze grammar]

vāsanātānave tasmātkuru yatnamanindite |
tasminprauḍhimupāyāte jīvanmuktā bhaviṣyasi || 13 ||
[Analyze grammar]

yāvanna pūritastveṣa nirmalo bodhacandramāḥ |
tāvaddehamiha sthāpya lokāntaramavekṣyatām || 14 ||
[Analyze grammar]

māṃsadeho māṃsadehenaiva saṃśleṣamṛcchati |
na tu cittaśarīreṇa vyavahāreṣu karmasu || 15 ||
[Analyze grammar]

yathānubhavamevaitad yathāsthitamudāhṛtam |
ābālasiddhaṃ saṃsiddhaṃ na nāma varaśāpavat || 16 ||
[Analyze grammar]

avabodhaghanābhyāsāddehasyāsyaiva jāyate |
saṃsāravāsanākārśyaṃ nūnaṃ cittaśarīratā || 17 ||
[Analyze grammar]

udeṣyantī ca saiṣātra kenacinnopalakṣyate |
kevalaṃ tu janairdeho mriyamāṇo'valokyate || 18 ||
[Analyze grammar]

dehastvayaṃ na mriyate na ca jīvati kiñcana |
ke kila svapnasaṅkalpabhrāntermaraṇajīvite || 19 ||
[Analyze grammar]

jīvitaṃ maraṇaṃ caitatsaṅkalpapuruṣe yathā |
asatyameva bhātyetadasminputri śarīrake || 20 ||
[Analyze grammar]

līlā |
tadetadupadiṣṭaṃ me jñānaṃ devi tvayāmalam |
yasmiñchrutiṃ gate śāntimeti viśvaviṣūcikā || 21 ||
[Analyze grammar]

atropakurute ko hi ko'bhyāsaḥ kīdṛśo'thavā |
sa kathaṃ poṣamāyāti puṣṭe tasmiṃśca kiṃ bhavet || 22 ||
[Analyze grammar]

devī |
yadeva kriyate kiñcid yena yena yadā yadā |
vinābhyāsena tanneha siddhimeti kadācana || 23 ||
[Analyze grammar]

taccintanaṃ tatkathanamanyo'nyaṃ tatprabodhanam |
tadgataprāṇamananaṃ brahmābhyāsaṃ vidurbudhāḥ || 24 ||
[Analyze grammar]

yeṣāṃ tvantaṃ gataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā vijñeyā brahmasevakāḥ || 25 ||
[Analyze grammar]

adhyātmaśāstracintābhiryeṣāṃ gacchanti rātrayaḥ |
vāsanātānavotkābhiste brahmābhyāsinaḥ sthitāḥ || 26 ||
[Analyze grammar]

ye viraktā mahātmāno bhogabhāvanatānavam |
bhāvayantyabhavāyāntarbhavyā bhuvi jayanti te || 27 ||
[Analyze grammar]

uditaudāryasaundaryā vairāgyarasarañjitā |
ānandasyandinī yeṣāṃ matiste'bhyāsinaḥ pare || 28 ||
[Analyze grammar]

atyantābhāvasampattiṃ jñātuṃ jñeyasya vastunaḥ |
yuktyā śāstre yatante ye te brahmābhyāsinaḥ sthitāḥ || 29 ||
[Analyze grammar]

sargādāveva notpannaṃ dṛśyaṃ nāstyeva tatsadā |
idaṃ jagadahaṃ ceti bodhābhyāsaṃ viduḥ pare || 30 ||
[Analyze grammar]

dṛśyāsambhavabodhena rāgadveṣāditānave |
ratirbaloditā yāsau brahmābhyāsa udāhṛtaḥ || 31 ||
[Analyze grammar]

dṛśyāsambhavabodhena rāgadveṣāditānavam |
tapa ityucyate loke dṛśyadoṣastu duḥkhakṛt || 32 ||
[Analyze grammar]

dṛśyāsambhavabodhe hi jñānaṃ jñeyasya kathyate |
tadabhyāsena nirvāṇamityabhyāso mahodayaḥ || 33 ||
[Analyze grammar]

bhavabahulaniśānitāntanidrā satatavivekavibodhavārisekaiḥ |
pragalati himaśītalairivoccaiḥ śaradi mahāmihikeva cetasīti || 34 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 22

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: