Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

maṇḍapopākhyāne līlopākhyānāparanāmni jagataḥ paramārthatvapratipādanaṃ nāma sargaḥ |
ekaviṃśaḥ sargaḥ |
devī |
pratibhānti jagantyāśu mṛtimohādanantaram |
jīvasyonmīlanādakṣṇo rūpāṇīvākhilānyalam || 1 ||
[Analyze grammar]

dikkālakalanākāśadharmakarmamayāni ca |
parisphārāṇyanantāni kalpāntasthairyavanti ca || 2 ||
[Analyze grammar]

nānubhūtaṃ na yaddṛṣṭaṃ tanmayā kṛtamityapi |
tatkṣaṇātsmṛtitāmeti svapne svamaraṇaṃ yathā || 3 ||
[Analyze grammar]

bhrāntirevamananteyaṃ cidvyomavyomni bhāsurā |
apakuḍyā jagannāmnī nagarīkalpanātmikā || 4 ||
[Analyze grammar]

ahaṃ jagadiyaṃ sargasmṛtireveti jṛmbhati |
dūrakalpakṣaṇābhyāsaviparyāsaikakāriṇī || 5 ||
[Analyze grammar]

nānubhūtānubhūtā ca jñaptiritthaṃ dvirūpiṇī |
pūrvaṃ kāraṇarikteva cidrūpaiva pravartate || 6 ||
[Analyze grammar]

nānubhūte'nubhūtatvaṃ saṃvido'ntarudetyapi |
svapnabhramādananyasminpitarīva pitṛsmṛtiḥ || 7 ||
[Analyze grammar]

kadācitsmṛtitām tyaktvā pratibhāmātrameva sat |
bhāti prathamasargeśarūpeṇa tadanu kramāt || 8 ||
[Analyze grammar]

dṛśyaṃ tribhuvanādīdamanubhūtasmṛtau sthitam |
keṣāñcittanvi keṣāñcinnānubhūtasmṛtau sthitam || 9 ||
[Analyze grammar]

pratibhāsata evedaṃ keṣāñcitsmaraṇaṃ vinā |
cidaṇūnāṃ prajeśatvaṃ kākatālīyavad yataḥ || 10 ||
[Analyze grammar]

atyantavismṛtaṃ dṛśyaṃ mokṣa ityabhidhīyate |
īpsitānīpsite tatra na staḥ kecana kasyacit || 11 ||
[Analyze grammar]

atyantābhāvasampattiṃ vināhantvajagatsthiteḥ |
anutpādamayīmeva nodetyeva vimuktatā || 12 ||
[Analyze grammar]

rajjvāṃ sarpabhramaḥ sarpaśabdārthāsambhavaṃ vinā |
anutpādamayo nityaṃ śānto'pi na hi śāmyati || 13 ||
[Analyze grammar]

ardhaśānto na śānto'sau sametyanyatayā punaḥ |
udetyekapiśācānte piśāco'nyo'pyadhīmataḥ || 14 ||
[Analyze grammar]

saṃsāraścāyamābhogī parameveti niścayaḥ |
kāraṇābhāvato bhāti yadihābhāvameti tat || 15 ||
[Analyze grammar]

līlā |
brāhmaṇabrāhmaṇīrūpe sarge yā kāraṇaṃ smṛtiḥ |
kathamabhyuditā sā syātsmaraṇīyamidaṃ vinā || 16 ||
[Analyze grammar]

devī |
pitāmahasmṛtistatra kāraṇaṃ tasya ca smṛtiḥ |
pūrvaṃ na sambhavatyeva muktatvātpūrvajanmanaḥ || 17 ||
[Analyze grammar]

pūrvaṃ na sambhavatyeva smaraṇīyā citiḥ svayam |
padmajāditvamāyāti cetanasya yathāsthiteḥ || 18 ||
[Analyze grammar]

abhūvamahamityanyaḥ prajānāthaḥ prajāyate |
kākatālīyavatkaścidbhavati pratibhāmayaḥ || 19 ||
[Analyze grammar]

evamabhyudite loke na kiñcinna kadācana |
kvacidabhyuditaṃ nāma kevalaṃ cinnabhaḥ sthitam || 20 ||
[Analyze grammar]

dvividhāyāḥ smṛterasyāḥ kāraṇaṃ paramaṃ padam |
kāryakāraṇabhāvo'sāvekameva cidambaram || 21 ||
[Analyze grammar]

kāryakāraṇayoḥ sattā kāraṇaiḥ sahakāribhiḥ |
kāryakāraṇayoraikyaṃ tadabhāvānna śāmyati || 22 ||
[Analyze grammar]

mahācidrūpamevedaṃ smaraṇādviddhi vedanam |
kāryakāraṇabhāvo'tra tena śabdo na vāstavaḥ || 23 ||
[Analyze grammar]

evaṃ na kiñcidutpannaṃ dṛśyaṃ trijagadādyapi |
cidākāśaṃ cidākāśe kevalaṃ svātmani sthitam || 24 ||
[Analyze grammar]

līlā |
aho nu paramā dṛṣṭirdarśitā devi me tvayā |
rūpaśrīrjāgatī prātaḥprabhayevekṣaṇadyuteḥ || 25 ||
[Analyze grammar]

idānīmahametasyāṃ yāvatpariṇatā dṛśi |
nābhyāsena vinā tāvadbhinddhīmaṃ devi kautukam || 26 ||
[Analyze grammar]

yatrāsau brāhmaṇo gehe brāhmaṇyā sahito'bhavat |
taṃ sargaṃ taṃ girigrāmaṃ naya māṃ samavekṣitum || 27 ||
[Analyze grammar]

devī |
acetyacidrūpamayīṃ paramāṃ pāvanīṃ dṛśam |
avalambyemamākāramavamucya bhavāmalā || 28 ||
[Analyze grammar]

tataḥ prāpsyasyasandehaṃ vyomātmānaṃ nabhassthitam |
bhūmiṣṭhanarasaṅkalpo gaganāntaḥ puraṃ yathā || 29 ||
[Analyze grammar]

evaṃsthitaṃ taṃ paśyāvaḥ saha sargamanantaram |
evaṃ taddarśanadvāre deho hi paramārgalā || 30 ||
[Analyze grammar]

līlā |
amunā devi dehena jagadanyadavāpyate |
na vā kasmādatra yuktiṃ kathayānugrahagrahāt || 31 ||
[Analyze grammar]

devī |
jagantīmānyamūrtāni mūrtimanti mudhāgrahāt |
bhavadbhiravabuddhāni hemanīvormikādhiyā || 32 ||
[Analyze grammar]

hemnyūrmikārūpavane'pyūrmikātvaṃ na vidyate |
yathā tathā jagadrūpe jagattvaṃ nāsti citpade || 33 ||
[Analyze grammar]

jagadākāśamevedaṃ brahmaiva na tu dṛśyatā |
dṛśyate kācidapyatra dhūlirambunidhāviva || 34 ||
[Analyze grammar]

brahmaiva paśyati brahma nābrahma brahma paśyati |
sargādināmnā prathitaḥ svabhāvo'syaivamīdṛśaḥ || 35 ||
[Analyze grammar]

na brahmajagatorasti kāryakāraṇatodayaḥ |
kāraṇānāmabhāvena sarveṣāṃ sahakāriṇām || 36 ||
[Analyze grammar]

yāvadabhyāsayogena na śāntā bhedadhīstava |
nūnaṃ tāvadatadrūpā na brahma paripaśyasi || 37 ||
[Analyze grammar]

tatra rūḍhimupāyātā ime ye tvasmadādayaḥ |
abhyāsādbrahmasaṃvitteḥ paśyāmaste hi tatpadam || 38 ||
[Analyze grammar]

saṅkalpanagarasyeva mamākaśamayaṃ vapuḥ |
brahmaiva vātaḥ paśyāmi dehenānena tatpadam || 39 ||
[Analyze grammar]

viśuddhajñānadehāhaṃ yathaite padmajādayaḥ |
brahmātmajagadādīdamaṅgamasmākamaṅgane || 40 ||
[Analyze grammar]

tavābhyāsaṃ vinā bālo nākāro brahmatāṃ gataḥ |
sthitaḥ kalanarūpātmā tena tannānupaśyasi || 41 ||
[Analyze grammar]

yatra svasaṅkalpapuraṃ svadehe nānulabhyate |
tatrānyasaṅkalpapuraṃ svadehe nānulabhyate || 42 ||
[Analyze grammar]

tasmādenaṃ parityajya dehaṃ cidvyomarūpiṇī |
tatpaśyasyetadevāśu kuru kāryavidāṃ vare || 43 ||
[Analyze grammar]

saṅkalpanagaraṃ satyaṃ yathā saṅkalpinaṃ prati |
sadehaṃ vā videhaṃ vā netaraṃ prati kiñcana || 44 ||
[Analyze grammar]

ādisarge jagadbhrāntiryatheyaṃ sthitimāgatā |
tathā tadāprabhṛtyeva niyatiḥ prauḍhimāgatā || 45 ||
[Analyze grammar]

līlā |
tvayoktaṃ devi gacchāvo brāhmaṇabrāhmaṇīgṛham |
sahetīdamahaṃ vacmi kathaṃ gantavyamamba he || 46 ||
[Analyze grammar]

iha dehaṃ imaṃ nyasya śuddhasattvānupātinā |
cetasā tatparaṃ yāmi lokaṃ tvaṃ kathayeti tu || 47 ||
[Analyze grammar]

devī |
saṅkalpavyomavṛkṣaste yathā sannapi khātmakaḥ |
na kuḍyātmā na kuḍyena rodhyate nāpi kuḍyahā || 48 ||
[Analyze grammar]

śuddhaikasattvanirmāṇacittarūpasya tatkila |
pratibhānamatastasmādparamādbhidyate manāk || 49 ||
[Analyze grammar]

so'yametādṛśo deho nainaṃ santyajya yāmyaham |
anenaiva tamāpnomi deśaṃ gandhamivānilaḥ || 50 ||
[Analyze grammar]

yathā jalaṃ jalairvāgniragninā vāyunānilaḥ |
milatyevaṃ manodeho dehairanyairmanomayaiḥ || 51 ||
[Analyze grammar]

na hi pārthivatāṃ saṃvidetyapārthivasaṃvidā |
ekatvaṃ kalpanāśailaśailayoḥ kvāhatirmithaḥ || 52 ||
[Analyze grammar]

ātivāhika evāyaṃ tvādṛśaścittadehakaḥ |
ādhibhautikabuddhyā tu gṛhītaścirabhāvanāt || 53 ||
[Analyze grammar]

yathā svapne yathā dīrghakāladhyāne yathā bhramaiḥ |
yathā vyasanisaṅkalpe yathā gandharvapattane || 54 ||
[Analyze grammar]

vāsanātānavaṃ nūnaṃ yadā te sthitimeṣyati |
tadādhibhautikībhāvaṃ punareti na dehakaḥ || 55 ||
[Analyze grammar]

līlā |
ātivāhikadehatvapratyaye ghanatāṃ gate |
tamavāpnotyayaṃ deho daśāmohe vinaśyati || 56 ||
[Analyze grammar]

devī |
yadasti nāma tatraiṣa nāśānāśakramo bhavet |
vastuto nāsti yattveva nāśaḥ syāttatra kīdṛśaḥ || 57 ||
[Analyze grammar]

rajjvāṃ sarpabhrame naṣṭe satyabodhavaśātsute |
sarpo na naṣṭastannaṣṭo vetyevaṃ keva saṅkathā || 58 ||
[Analyze grammar]

yathā satyaparijñānāddṛśyate nādhibhautikaḥ |
tathātivāhikajñānāddṛśyate nādhibhautikaḥ || 59 ||
[Analyze grammar]

kalpanā vinivarteta kalpitā yadi kenacit |
sā śilā samapāstaiva yā nehāsti kadācana || 60 ||
[Analyze grammar]

parasparaṃ parāpūrṇamidaṃ dehādikaṃ sthitam |
iti satyaṃ vayaṃ bhadre paśyāmo nāsi paśyasi || 61 ||
[Analyze grammar]

ādisarge bhaveccittvaṃ kalpanākalitaṃ yadā |
tadā tataḥprabhṛtyekaṃ svatvaṃ dṛśyamivekṣyate || 62 ||
[Analyze grammar]

līlā |
ekasminneva saṃśānte dikkālādyavibhāgini |
vidyamāne pare tattve kalpanāvasaraḥ kutaḥ || 63 ||
[Analyze grammar]

devī |
kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi |
satyatvaṃ ca yathā svapnasaṅkalpanagarādiṣu || 64 ||
[Analyze grammar]

nāstyeva satyānubhave tathā nāstyeva citpade |
kalpanaṃ vyatiriktātma tatsvabhāvādanāmayāt || 65 ||
[Analyze grammar]

yathā nāstyambare pāṃsuḥ pare nāsti tathā kalā |
akalākalanaṃ śāntamidamekamajaṃ tataḥ || 66 ||
[Analyze grammar]

yadvedaṃ bhāsate kiñcittattasyaiva nirāmayam |
kacanaṃ kāñcanākhyānakāntasyātimaṇeriva || 67 ||
[Analyze grammar]

līlā |
etāvantaṃ ciraṃ kālamevaṃ devi vayaṃ vada |
bhrāmitāḥ ke ca nāmeme dvaitādvaitavikalpanaiḥ || 68 ||
[Analyze grammar]

devī |
avicāreṇa tarale bhrāntāsi ciramākulā |
avicāraḥ svabhāvotthaḥ sa vicārādvinaśyati || 69 ||
[Analyze grammar]

avicāro vicāreṇa nimeṣādeva naśyati |
eṣo'sanneva tenāntaravidyaiṣā na vidyate || 70 ||
[Analyze grammar]

tasmānnaivāvicāro'sti nāvidyā naiva bandhanam |
na mokṣo'sti nirābādhaṃ śuddhabodhastvidaṃ jagat || 71 ||
[Analyze grammar]

etāvantaṃ yadā kālaṃ tvayaitanna vicāritam |
tadā na samprabuddhā tvaṃ bhrāntaivārṇava ākulā || 72 ||
[Analyze grammar]

adyaprabhṛti buddhāsi vimuktāsi vivekinī |
vāsanātānave bījaṃ patitaṃ tava cetasi || 73 ||
[Analyze grammar]

ādāveva hi notpannaṃ dṛśyaṃ saṃsāranāṭakam |
yadā tadā kathaṃ kena vāsyate vāsanāpi kā || 74 ||
[Analyze grammar]

atyantābhāvasampattau draṣṭṛdṛśyadṛśāmataḥ |
ekadhyāne paraṃ rūḍhe nirvikalpasamādhini || 75 ||
[Analyze grammar]

vāsanākṣayabīje'smin kiñcidaṅkurite hṛdi |
kramānnodayameṣyanti rāgadveṣādikā dṛśaḥ || 76 ||
[Analyze grammar]

saṃsārasambhavaścāyaṃ nirmūlatvamupaiṣyati |
nirvikalpasamādhānaṃ pratiṣṭhāmalameṣyati || 77 ||
[Analyze grammar]

vigatakalanakālimākalaṅkā gaganakalāntaranirmalā balena |
sakalakaraṇakāryakāraṇāntaḥ katipayakāryavaśādbhaviṣyasīti || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 21

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: