Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne sakalasargabhrāntitvapratipādanaṃ nāma sargaḥ |
ekonaviṃśaḥ sargaḥ |
devī |
vittaveśavayaḥkarmavidyāvibhavaceṣṭitaiḥ |
vasiṣṭhasyeva sadṛśo na tu vāsiṣṭhacetanaḥ || 1 ||
[Analyze grammar]

vasiṣṭha iti nāmnābhūttasyābhūdindusundarī |
nāmnā tvarundhatī bhāryā bhūmivyomanyarundhatī || 2 ||
[Analyze grammar]

vittaveśavayaḥkarmavidyāvibhavaceṣṭitaiḥ |
sameva sāpyarundhatyā na tu cetanasattayā || 3 ||
[Analyze grammar]

akṛtrimapremarasā vilāsālasagāminī |
sāsya saṃsārasarvasvamāsītkumudahāsinī || 4 ||
[Analyze grammar]

sa viprastasya śailasya sānau sarasaśādvale |
kadācidupaviṣṭaḥ sandadarśādho mahīpatim || 5 ||
[Analyze grammar]

samagraparivāreṇa yāntamākheṭakecchayā |
mahatā sainyaghoṣeṇa meroriva bibhitsayā || 6 ||
[Analyze grammar]

cāmaraiḥ kīrṇacandrāṃśu patākābhirlatāvanam |
kurvāṇaṃ khaṃ sitacchatramaṇḍalai raupyakuṭṭimam || 7 ||
[Analyze grammar]

aśvīyāgnipṛṣatpūrapūrṇareṇvabhravarṇavat |
hāstikottambhitakaravāṭāṭṭālakagopitam || 8 ||
[Analyze grammar]

mahākalakalāvartadravaddigbhūtamaṇḍalam |
kacatkāñcanamāṇikyahārakeyūrakuṇḍalam || 9 ||
[Analyze grammar]

tamālokya mahīpālamidaṃ cintitavānasau |
aho nu ramyā nṛpatā sarvasaubhāgyabhāsitā || 10 ||
[Analyze grammar]

padātirathahastyaśvapatākācchatracāmaraiḥ |
kadā syāṃ daśadikkuñjapūrako'haṃ mahīpatiḥ || 11 ||
[Analyze grammar]

kadā me vāyavaḥ kundamakarandasugandhayaḥ |
pāsyantyantaḥpurastrīṇāṃ surataśramaśīkarān || 12 ||
[Analyze grammar]

karpūreṇa purandhrīṇāṃ kīrṇena yaśasā diśām |
indūdayāvadātāni kadā kuryāṃ mukhānyaham || 13 ||
[Analyze grammar]

itthaṃ tataḥprabhṛtyeva vipraḥ saṅkalpavānabhūt |
svadharmanirato nityaṃ yāvajjīvamatandritaḥ || 14 ||
[Analyze grammar]

himāśanirivāmbhojaṃ jarjarīkartumādṛtā |
jarā hārdānvitevainaṃ javāddvijamupāyayau || 15 ||
[Analyze grammar]

āsannamaraṇasyātra bhāryā mlānimupāyayau |
tasya śāmyati puṣpartau lateva grīṣmabhītitaḥ || 16 ||
[Analyze grammar]

māmathārādhitavatī sā tatastvamivāṅganā |
amaratvaṃ suduṣprāpaṃ buddhvemaṃ sāvṛṇodvaram || 17 ||
[Analyze grammar]

devi svamaṇḍapādeva jīvo bharturmṛtasya me |
mā yāsīdityatastasyāḥ sa evāṅgīkṛto mayā || 18 ||
[Analyze grammar]

atha kālavaśādvipraḥ sa pañcatvamupāyayau |
tasminneva gṛhākāśe jīvākāśatayā sthitaḥ || 19 ||
[Analyze grammar]

sampannaḥ prāktanānalpasaṅkalpavaśataḥ svayam |
ākāśavapurevorvīpatiḥ paramaśaktimān || 20 ||
[Analyze grammar]

prabhāvājjitabhūpīṭhaḥ pratāpākrāntaviṣṭapaḥ |
kṛpāpālitapātālastrilokavijayī nṛpaḥ || 21 ||
[Analyze grammar]

kālāgniraripakṣāṇāṃ strīṇāṃ makaraketanaḥ |
merurviṣayavāyūnāṃ sādhvabjānāṃ divākaraḥ || 22 ||
[Analyze grammar]

ādarśaḥ sarvaśāstrāṇāmarthināṃ kalpapādapaḥ |
pādapīṭhaṃ dvijāgryāṇāṃ rākā dharmāmṛtatviṣaḥ || 23 ||
[Analyze grammar]

svagṛhābhyantarākāśe cittākāśamayātmani |
tasmindvije śavībhūte bhūtākāśaśarīriṇi || 24 ||
[Analyze grammar]

sā tasya brāhmaṇī bhāryā śokeṇātyantakarṣitā |
śuṣkeva māṣaśimikā hṛdayena dvidhāgamat || 25 ||
[Analyze grammar]

bhartrā saha śavībhūtā dehamutsṛjya dūrataḥ |
ātivāhikadehena bhartāraṃ samupāyayau || 26 ||
[Analyze grammar]

nadī nikhātamiva taṃ bhartāramanusṛtya sā |
ājagāma viśokatvaṃ savasanteva mañjarī || 27 ||
[Analyze grammar]

tatrāsya viprasya sutā gṛhāṇi bhūsthāvarādīni ghanāni santi |
adyāṣṭamaṃ vāsaramāptamṛtyorjīvo girigrāmakamandirasthaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 19

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: