Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne brāhmaṇamaraṇaṃ nāma sargaḥ |
viṃśaḥ sargaḥ |
devī |
sa te bhartādya sampanno dvijo bhūpatvamāgataḥ |
yāsāvarundhatī nāma brāhmaṇī sā tvamaṅgane || 1 ||
[Analyze grammar]

ihemau kuruto rājyaṃ tau bhavantau sudampatī |
cakravākāviva navau bhuvi jātau śivāviva || 2 ||
[Analyze grammar]

eṣa te kathitaḥ sarvaḥ prāktanaḥ saṃsṛtibhramaḥ |
bhrāntimātrakamākāśameva jīvasvarūpadhṛt || 3 ||
[Analyze grammar]

bhramādasmāccidādarśe bhramo'yaṃ pratibimbitaḥ |
asatya eva cāsatyādbhavatorbhavabhaṅgadaḥ || 4 ||
[Analyze grammar]

tasmādbhrāntimayaḥ kaḥ syātko vā bhrāntyujjhito bhavet |
sargo nirargalānalpabodhānnānyadvijṛmbhate || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityākarṇya ciraṃ cāruvismayotphullalocanā |
bhūtvovāca vaco līlā līlālasapadākṣaram || 6 ||
[Analyze grammar]

devi tvadvacanaṃ mithyā kathaṃ sampannamīdṛśam |
kva viprajīvaḥ svagṛhe kveme vayamiha sthitāḥ || 7 ||
[Analyze grammar]

tādṛg lokāntaraṃ sā bhūste śailāstā diśo daśa |
kathaṃ mānti gṛhasyāntarmadbhartā yeṣvavasthitaḥ || 8 ||
[Analyze grammar]

matta airāvaṇo baddhaḥ siddhārthakaṇakodare |
maṣakena kṛtaṃ yuddhaṃ siṃhaughairaṇukoṭare || 9 ||
[Analyze grammar]

padmākṣe sthāpito merurnigīrṇo madhupāyinā |
svapnābhragarjitaṃ śrutvā citre nṛtyanti varhiṇaḥ || 10 ||
[Analyze grammar]

asamañjasamevaitad yathā sarveśvareśvari |
tathā gṛhāntaḥ pṛthivī śailāścetyasamañjasam || 11 ||
[Analyze grammar]

yathāvadetaddeveśi kathayāmalayā dhiyā |
prasādasugṛhīte hi nodvijante mahaujasaḥ || 12 ||
[Analyze grammar]

devī |
nāhaṃ mithyā vadāmīdaṃ yathāvacchṛṇu sundari |
bhedanaṃ niyatīnāṃ hi kriyate nāsmadādibhiḥ || 13 ||
[Analyze grammar]

vibhidyamānāmanyena sthāpayāmyahameva yām |
maryādāṃ tāṃ mayā bhinnāṃ ko'paraḥ pālayiṣyati || 14 ||
[Analyze grammar]

sagrāmaṃ dvijajīvātmā tasminneva svasadmani |
vyomnyevedaṃ mahīrāṣṭraṃ vyomātmaiva prapaśyati || 15 ||
[Analyze grammar]

prāktanī sā smṛtirluptā yuvayoruditānyathā |
svapne jāgratsmṛtiryadvadetanmaraṇamaṅgane || 16 ||
[Analyze grammar]

yathā svapne tribhuvanaṃ saṅkalpāttrijagad yathā |
yathā kathārthasaṅgrāmo marubhūmau yathā jalaṃ || 17 ||
[Analyze grammar]

tasya brāhmaṇagehasya saśailavanapattanā |
iyamantassthitā bhūmiḥ saṅkalpādarśayoriva || 18 ||
[Analyze grammar]

asatyaiveyamābhāti satyeva ghanasargatā |
tasyāsatyāvabhāsasya cidvyomnaḥ kośakoṭare || 19 ||
[Analyze grammar]

asatyād yatsamutpannaṃ smṛtyā nāma tadapyasat |
mṛgatṛṣṇātaraṅgiṇyāstaraṅgo'pi na satyataḥ || 20 ||
[Analyze grammar]

idaṃ tvadīyaṃ sadanaṃ tadgehākāśakośagam |
viddhi māṃ tvāṃ ca sarvaṃ vā tacca vyomaiva kevalam || 21 ||
[Analyze grammar]

svapnasaṅgamasaṅkalpasvānubhūtiparamparāḥ |
pramāṇānyatra mukhyāni sambodhāya pradīpavat || 22 ||
[Analyze grammar]

sthito brāhmaṇagehe'ntardvijajīvastadantare |
sasamudravanā pṛthvī sthitābja iva ṣaṭpadī || 23 ||
[Analyze grammar]

tasyāḥ kasmiṃścidekasminpelave koṭarodare |
idaṃ pattanamābhāti keśoṇḍuka ivāmbare || 24 ||
[Analyze grammar]

tasminnasminpure tanvi tavedaṃ sadanaṃ sthitam |
tasmātkimaṇumātre'ntargajavṛndamiva sthitam || 25 ||
[Analyze grammar]

paramāṇau paramāṇau santi vatse cidātmani |
antarantarjagantīti kenaitannāma saṅkhyate || 26 ||
[Analyze grammar]

līlā |
aṣṭamaṃ divasaṃ vipraḥ sa mṛtaḥ parameśvari |
gato varṣagaṇo'smākamataḥ kathamidaṃ bhavet || 27 ||
[Analyze grammar]

devī |
deśadairghyaṃ yathā nāsti kāladairghyaṃ tathaiva ca |
nāstyeveti yathānyāyaṃ kathyamānaṃ mayā śṛṇu || 28 ||
[Analyze grammar]

yathaitatpratibhāmātraṃ jagatsargāvabhāsanam |
tathaitatpratibhāmātraṃ kṣaṇakalpāvabhāsanaṃ || 29 ||
[Analyze grammar]

kṣaṇakalpajagatsargatvattāmattātmajanmanām |
yathāvatpratibhāsasya vatse kramamimaṃ śṛṇu || 30 ||
[Analyze grammar]

anubhūya kṣaṇaṃ jīvo mithyāmaraṇamūrchanām |
tadaivonmeṣamātreṇa vyomnyeva vyomarūpyapi || 31 ||
[Analyze grammar]

ādheyo'hamihādhāre sthito'hamiti cetati |
hastapādādimāndeho mamāyamiti paśyati || 32 ||
[Analyze grammar]

yadaiva cetati vapustadaivedaṃ sa cetati |
etasyāhaṃ pituḥ putro varṣāṇīmāni santi me || 33 ||
[Analyze grammar]

ime me bāndhavā ramyā mamedaṃ ramyamāspadam |
jāto'hamabhavaṃ bālo vṛddhiṃ yāto'hamīdṛśaḥ || 34 ||
[Analyze grammar]

bāndhavāścāsya te sarve tathaiva viharantyapi |
cidākāśaghanaikyatvātsvātmanyapi bhavanti te || 35 ||
[Analyze grammar]

evaṃ nāmodite'pyasyāściteḥ saṃsāraṣaṇḍake |
na kiñcidapyabhyuditaṃ sthitaṃ vyomaiva nirmalam || 36 ||
[Analyze grammar]

svapne draṣṭari yadvaccittadvaddṛśye cideva sā |
sarvadaikatayā tasmātsā svapne draṣṭṛdarśanam || 37 ||
[Analyze grammar]

yathā svapne tathodeti paralokadṛśā citiḥ |
paraloke yathodeti tathaivehāpyudeti sā || 38 ||
[Analyze grammar]

tatsvapnaparalokehalokānāmasatāṃ satāṃ |
na manāgapi bhedo'sti vīcīnāmiva vāriṇi || 39 ||
[Analyze grammar]

ato'jātamidaṃ viśvamajātatvādanāśi ca |
kharūpatvācca nāstyeva yacca bhāti cideva sā || 40 ||
[Analyze grammar]

yathaiṣā cetyanirhīnā paramavyomarūpiṇī |
sacetyāpi tathaivaiṣā paramavyomarūpiṇī || 41 ||
[Analyze grammar]

yasmāccetyamato nānyadvīcitvādiva vāritā |
vīcitvaṃ ca na caivāsti śaśaśṛṅgavadeva hi || 42 ||
[Analyze grammar]

saiva cetyamivāpannā svabhāvādacyutāpyalam |
tasmānnāstyeva dṛśyo'rthaḥ kuto'to draṣṭṛdṛśyadhīḥ || 43 ||
[Analyze grammar]

nimeṣeṇaiva jīvasya mṛtimohādanantaram |
trijagatsargadṛśyaśrīḥ pratibhāmupagacchati || 44 ||
[Analyze grammar]

yathādeśaṃ yathākālaṃ yathārambhaṃ yathākramam |
yathotpādaṃ yathāmātṛ yathāpitṛ yathaurasam || 45 ||
[Analyze grammar]

yathāvayo yathāsaṃvid yathāsthānaṃ yathehitam |
yathābandhu yathābhṛtyaṃ yathehāstamayodayam || 46 ||
[Analyze grammar]

ajātameva jāto'hamiti paśyati cidvapuḥ |
deśakālakriyādravyamanobuddhīndriyāṇi ca || 47 ||
[Analyze grammar]

jhagityeva mṛterante vapuḥ paśyati yauvanam |
eṣā mātā pitā tveṣa bālo'bhūvamahaṃ tviti || 48 ||
[Analyze grammar]

nānubhūto'nubhūto vā yaḥ syātsmṛtimayaḥ kramaḥ |
paścādudetyasau tasya puṣpasyeva phalodayaḥ || 49 ||
[Analyze grammar]

nimeṣeṇaiva sakalo gata ityanubhūyate |
rātrirdvādaśavarṣāṇi hariścandre tathāpyabhūt || 50 ||
[Analyze grammar]

kāntāvirahiṇāmekaṃ vāsaraṃ vatsarāyate |
mṛto jāto'hamanyo me piteti svapnadhāmni ca || 51 ||
[Analyze grammar]

abhuktasyaiva bhogyasya bhuktadhīrupajāyate |
bhukte cābhuktadhīrdṛṣṭamityalaṃ kitavādiṣu || 52 ||
[Analyze grammar]

śūnyamākīrṇatāmeti tulyaṃ vyasanamutsavaiḥ |
vipralambho'pi lābhaśca madasvapnādisaṃvidi || 53 ||
[Analyze grammar]

taikṣṇyaṃ yathā maricabījakaṇe sthitaṃ svaṃ stambhe'thavā racitaputrakajālamantaḥ |
dṛśyaṃ tvananyadidamevamaje'sti śāntaṃ kasyāsti bandhanavimokṣadṛśaḥ kutaḥ kāḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 20

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: