Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramakāraṇavarṇanaṃ nāma sargaḥ |
daśamaḥ sargaḥ |
rāmaḥ |
mahāpralayasampattau yadetadavaśiṣyate |
bhavatvetadanākāraṃ nāma nāstyatra saṃśayaḥ || 1 ||
[Analyze grammar]

na śūnyaṃ kathametatsyānna prakāśaḥ kathaṃ bhavet |
kathaṃ vā na tamorūpaṃ kathaṃ vā naiva khātmakam || 2 ||
[Analyze grammar]

kathaṃ vā naiva cidrūpaṃ jīvo vā na kathaṃ bhavet |
kathaṃ na buddhitattvaṃ syātkathaṃ vā na mano bhavet || 3 ||
[Analyze grammar]

kathaṃ vā na nakiñcitsyātkathaṃ vā sarvamityapi |
anayā ca vacobhaṅgyā mama moha ivoditaḥ || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
viṣamo'yamati praśno bhavatā samudāhṛtaḥ |
bhinadmyenaṃ tvayatnena naiśaṃ tama ivāṃśumān || 5 ||
[Analyze grammar]

mahākalpāntasampattau yattatsadavaśiṣyate |
tannāma na yathā śūnyaṃ tadidaṃ kathyate śṛṇu || 6 ||
[Analyze grammar]

anutkīrṇā yathā stambhe saṃsthitā sālabhañjikā |
tathā viśvaṃ sthitaṃ tatra tena śūnyaṃ na tatpadam || 7 ||
[Analyze grammar]

ayamitthaṃ mahābhogo jagadākhyo'vabhāsate |
satyo bhavatvasatyo vā yatra tatra kva śūnyatā || 8 ||
[Analyze grammar]

yathā na putrikāśūnyaḥ stambho'nutkīrṇasālikaḥ |
tathā tāta jagadbrahma tena śūnyaṃ na tatpadam || 9 ||
[Analyze grammar]

saumyāmbhasi yathā vīcirna cāsti na ca nāsti ca |
tathā jagadbrahmaṇīdaṃ śūnyāśūnyapadaṃ gatam || 10 ||
[Analyze grammar]

deśakālādiśāntatvātputrikāracanaṃ drume |
sambhavatyajadhātau tu kena nāntarvimuhyate || 11 ||
[Analyze grammar]

tatstambhaputrikādyetatparamārthajagatsthiteḥ |
ekadeśena sadṛśamupamānaṃ na sarvataḥ || 12 ||
[Analyze grammar]

na kadācidudetīdaṃ parasmānna ca śāmyati |
itthaṃrūpaṃ kevalaṃ sadbrahma svātmani saṃsthitam || 13 ||
[Analyze grammar]

aśūnyāpekṣayā śūnyaśabdārthaparikalpanā |
aśūnyatvāsambhavataśśūnyatāśūnyate kutaḥ || 14 ||
[Analyze grammar]

brahmaṇyayaṃ prakāśo hi na sambhavati bhūtajaḥ |
sūryānalendutārādi kutastatra kilāvyaye || 15 ||
[Analyze grammar]

mahābhūtaprakāśānāmabhāvastama ucyate |
mahābhūtābhāvajaṃ tu tenātra na tamaḥ kvacit || 16 ||
[Analyze grammar]

svānubhūtiprakāśo'sya kevalaṃ vyomarūpiṇaḥ |
yo'ntarasti sa tenaiva na tvanyenānubhūyate || 17 ||
[Analyze grammar]

muktaṃ tamaḥprakāśābhyāmityetadajaraṃ padam |
ākāśakośamevainaṃ viddhi kośaṃ jagatsthiteḥ || 18 ||
[Analyze grammar]

bilvasya bilvasañjñasya yathā bhedo na kaścana |
tatheha brahmajagatorna manāgapi bhinnatā || 19 ||
[Analyze grammar]

salile'ntaryathā vīcirmṛdo'ntarghaṭako yathā |
tathā yatra jagatsattā tatkathaṃ khātmakaṃ bhavet || 20 ||
[Analyze grammar]

mṛjjalādyupamānaśrīḥ sākārātrā samā na sā |
brahma tvākāśaviśadaṃ tasyāntassthaṃ tathaiva tat || 21 ||
[Analyze grammar]

tasmād yādṛkcidākāśamākāśādapi nirmalam |
tadantassthaṃ tādṛgeva jagacchabdārthabhāgapi || 22 ||
[Analyze grammar]

marice'ntaryathā taikṣṇyamṛte bhokturna lakṣyate |
cinmātratvaṃ parākāśe tathā cetyakalāṃ vinā || 23 ||
[Analyze grammar]

tasmāccidapyacidrūpā cetyariktatayātmani |
jagattā tādṛśyeveyaṃ tādṛṅmātrātmatāvaśā || 24 ||
[Analyze grammar]

rūpālokamanaskārāstanmayā eva netarat |
yathāsthitamato viśvaṃ suṣuptaṃ turyameva vā || 25 ||
[Analyze grammar]

tena yogī suṣuptātmā vyavahāryapi śāntadhīḥ |
āste brahma nirābhāsaṃ sarvabhāsāṃ samudgakam || 26 ||
[Analyze grammar]

ākāriṇi yathā saumye sthitastoye dravakramaḥ |
anākṛtau tathā viśvaṃ sthitaṃ tatsadṛśaṃ pare || 27 ||
[Analyze grammar]

pūrṇātpūrṇaṃ prasarati nirākārānnirākṛti |
brahmaṇo viśvamābhātaṃ tadviśvārthavivarjitam || 28 ||
[Analyze grammar]

pūrṇātpūrṇaṃ prasarati saṃsthitaṃ pūrṇameva tat |
ato viśvamanutpannaṃ yaccotpannaṃ tadeva tat || 29 ||
[Analyze grammar]

cetyāsambhavatastasminpade keva cidarthatā |
āsvādakāsambhavato marice keva tīkṣṇatā || 30 ||
[Analyze grammar]

satyeveyamasatyaiva citeścittoditā pare |
abhāvātpratibimbasya pratibimbārhatā kutaḥ || 31 ||
[Analyze grammar]

paramāṇorapi paraṃ tadaṇīyo'pyaṇīyasaḥ |
śuddhaṃ sūkṣmaṃ paraṃ śāntaṃ tadākāśodarādapi || 32 ||
[Analyze grammar]

dikkālādyanavacchinnarūpatvādativistṛtam |
tadanādyantamābhāsaṃ bhāsanīyavivarjitam || 33 ||
[Analyze grammar]

cidrūpameva no yatra labhyate tatra jīvatā |
kathaṃ syāccittatākārā vāsanānilarūpiṇī || 34 ||
[Analyze grammar]

cidrūpānudayādeva tatra nāstyeva jīvatā |
na buddhitā na cittatvaṃ nendriyatvaṃ na vāsanāḥ || 35 ||
[Analyze grammar]

evaṃ sthitaṃ layārambhapūrṇamapyajaraṃ padam |
asmaddṛṣṭyā sthitaṃ śāntaṃ śūnyamākāśato'dhikam || 36 ||
[Analyze grammar]

rāmaḥ |
paramārthasya kiṃ rūpaṃ tasyānantacidākṛteḥ |
punaretatsamācakṣva nipuṇaṃ bodhavṛddhaye || 37 ||
[Analyze grammar]

vasiṣṭhaḥ |
mahāpralayasampattau sarvakāraṇakāraṇam |
śiṣyate yatparaṃ brahma tadidaṃ varṇyate śṛṇu || 38 ||
[Analyze grammar]

nāśayitvā svamātmānaṃ manaso vṛttisaṅkṣaye |
yad rūpaṃ yadanākhyeyaṃ tad rūpaṃ tasya vastunaḥ || 39 ||
[Analyze grammar]

nāsti dṛśyaṃ jagaddraṣṭā dṛśyābhāvādvilīnavat |
bhātīti bhāsanaṃ yatsyāttad rūpaṃ tasya vastunaḥ || 40 ||
[Analyze grammar]

citerjīvasvabhāvo yo yadi cetyonmukho vapuḥ |
cinmātraṃ vimalaṃ śāntaṃ yattatkāraṇakāraṇam || 41 ||
[Analyze grammar]

aṅguṣṭhasyātha vāṅgulyā vātādyasparśane sati |
jīvataścetaso rūpaṃ yattadparamamātmanaḥ || 42 ||
[Analyze grammar]

asvapnāyā anantāyā ajaḍāyā ghanasthiteḥ |
yad rūpaṃ ciracintāyāstattadānagha śiṣyate || 43 ||
[Analyze grammar]

yadvyomno hṛdayaṃ yadvā śilāyāḥ pavanasya ca |
tasyācetyasya cidvyomnastad rūpaṃ paramātmanaḥ || 44 ||
[Analyze grammar]

acetyasyāmanaskasya jīvato yā kriyāvataḥ |
syātsthitiḥ sā parā śāntā sattā tasyādyavastunaḥ || 45 ||
[Analyze grammar]

citprakāśasya yanmadhyaṃ prakāśasya ghanasya vā |
darśanasya ca yanmadhyaṃ tad rūpaṃ paramātmanaḥ || 46 ||
[Analyze grammar]

vedanasya prakāśasya dṛśyasya tamasastathā |
vedanaṃ yadanādyantaṃ tad rūpaṃ paramātmanaḥ || 47 ||
[Analyze grammar]

yato jagadudetīva nityānuditarūpyapi |
vibhinnavadivābhinnaṃ tad rūpaṃ pāramātmanaḥ || 48 ||
[Analyze grammar]

vyavahāraparasyāpi yatpāṣāṇavadāsanam |
avyomna eva vyomatvaṃ tad rūpaṃ pāramātmikam || 49 ||
[Analyze grammar]

vedyavedanavettṛtvarūpatrayamidaṃ punaḥ |
yatrodetyastamāyāti tattatparamamuttamam || 50 ||
[Analyze grammar]

vedyavedanavettṛtvaṃ yatredaṃ pratibimbati |
abuddhyādau mahādarśe tad rūpaṃ paramaṃ smṛtam || 51 ||
[Analyze grammar]

manaṣṣaṣṭhendriyonmuktaṃ yad rūpaṃ syānmahāciteḥ |
jaṅgame sthāvare vāpi tatsargānte'vaśiṣyate || 52 ||
[Analyze grammar]

sthāvarāṇāṃ hi yad rūpaṃ taccedbodhamayaṃ bhavet |
manobuddhyādinirmuktaṃ tatpareṇa samaṃ bhavet || 53 ||
[Analyze grammar]

brahmārkaviṣṇuharaśakrasadāśivādiśāntau śivaṃ paramametadihaikamāste |
śiṣṭaṃ pradiṣṭamavinaṣṭamakaṣṭamiṣṭaṃ miśraṃ na miśramaṇunāśritamāśritena || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 10

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: