Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jñānāvataraṇaṃ nāma sargaḥ |
ekādaśaḥ sargaḥ |
vasiṣṭhaḥ |
etatte kathitaṃ sarvaṃ jñānāvataraṇaṃ bhuvi |
mayā svamīhitaṃ caiva kamalodbhavakalpitam || 1 ||
[Analyze grammar]

tadidaṃ paramaṃ jñānaṃ śrotumadya tavānagha |
bhṛśamutkaṇṭhitaṃ ceto mahataḥ sukṛtodayāt || 2 ||
[Analyze grammar]

rāmaḥ |
kathaṃ brahmanbhagavato loke jñānāvatāraṇe |
sargādanantaraṃ buddhiḥ pravṛttā parameṣṭhinaḥ || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
parame brahmaṇi brahmā svabhāvavaśataḥ svayam |
jātaḥ spandamayo nityamūrmirambunidhāviva || 4 ||
[Analyze grammar]

sṛṣṭvaivamātataṃ sargaṃ sargasya sakalā gatīḥ |
bhūtabhavyabhaviṣyatsthā dadarśa parameśvaraḥ || 5 ||
[Analyze grammar]

satkriyākramakālasya kṛtādeḥ kṣaya āgate |
mohamālokya lokānāṃ kāruṇyamagamatprabhuḥ || 6 ||
[Analyze grammar]

tato māmīśvaraḥ sṛṣṭvā jñānenāyojya cāsakṛt |
visasarja mahīpīṭhe lokasyājñānaśāntaye || 7 ||
[Analyze grammar]

yathāhaṃ prahitastena tathānye'pi maharṣayaḥ |
sanatkumārapramukhā nāradādyāśca bhūriśaḥ || 8 ||
[Analyze grammar]

kriyākrameṇa puṇyena tathā jñānakrameṇa ca |
manomahāmayottabdhamuddhartuṃ lokamīritāḥ || 9 ||
[Analyze grammar]

maharṣibhistatastaistu kṣīṇe kṛtayuge purā |
kramātkriyākrame śuddhe pṛthivyāṃ tanutāṃ gate || 10 ||
[Analyze grammar]

kriyākramavidhānārthaṃ maryādāniyamāya ca |
pṛthagdeśavibhāgena bhūpālāḥ parikalpitāḥ || 11 ||
[Analyze grammar]

bahūni smṛtiśāstrāṇi yajñaśāstrāṇi cāvanau |
dharmakāmārthasiddhyarthaṃ kalpitānyuditānyatha || 12 ||
[Analyze grammar]

kālacakre vahatyasmiṃstato vigalite krame |
pratyahaṃ bhojanapare jane śālyarjanonmukhe || 13 ||
[Analyze grammar]

dvandvāni sampravṛttāni viṣayārthaṃ mahībhujām |
daṇḍyatāṃ samprayātāni bhūtāni bhuvi bhūriśaḥ || 14 ||
[Analyze grammar]

tato yuddhaṃ vinā bhūpā mahīṃ pālayituṃ kramāt |
asamarthāstadāyātāḥ prajābhiḥ saha dīnatām || 15 ||
[Analyze grammar]

teṣāṃ dainyāpanodārthaṃ samyaksṛṣṭikramāya ca |
tato'smadādibhiḥ proktā mahatyo jñānadṛṣṭayaḥ || 16 ||
[Analyze grammar]

adhyātmavidyā teneyaṃ pūrvaṃ rājasu varṇitā |
tadanu prasṛtā loke rājavidyetyudāhṛtā || 17 ||
[Analyze grammar]

rājavidyā rājaguhyamadhyātmagranthamuttamam |
jñātvā rāghava rājānaḥ parāṃ nirduḥkhatāṃ gatāḥ || 18 ||
[Analyze grammar]

atha rājasvatīteṣu bahuṣvamalakīrtiṣu |
asmāddaśarathād rāma jāto'dya tvamihāvanau || 19 ||
[Analyze grammar]

tava cātiprasanne'smiñjātaṃ manasi pāvanam |
nirnimittamidaṃ cāru vairāgyamarimardana || 20 ||
[Analyze grammar]

sarvasyaiva hi bhavyasya sādhorapi vivekinaḥ |
nimittapūrvaṃ vairāgyaṃ jāyate rāma rājasam || 21 ||
[Analyze grammar]

idaṃ tvapūrvamutpannaṃ camatkārakaraṃ satām |
tavānimittaṃ vairāgyaṃ sāttvikaṃ svavivekajam || 22 ||
[Analyze grammar]

bībhatsaṃ viṣamaṃ dṛṣṭvā ko nāma na virajyate |
satāṃ tūttamavairāgyaṃ vivekādeva jāyate || 23 ||
[Analyze grammar]

te mahānto mahāprajñā nimittena vinaiva hi |
vairāgyaṃ jāyate yeṣāṃ ta evāmalamānasāḥ || 24 ||
[Analyze grammar]

svavivekacamatkāraparāmarśaviraktayā |
rājate hi dhiyā janturyuveva vanamālayā || 25 ||
[Analyze grammar]

parāmṛśya vivekena saṃsāraracanāmimām |
virāgaṃ ye'dhigacchanti ta eva puruṣottamāḥ || 26 ||
[Analyze grammar]

svavivekavaśādeva vicāryedaṃ punaḥ punaḥ |
indrajālaṃ parityājyaṃ sabāhyābhyantaraṃ balāt || 27 ||
[Analyze grammar]

śmaśānamāpadaṃ dainyaṃ dṛṣṭvā ko na virajyate |
tadvairāgyaṃ paraṃ śreyaḥ svato yadabhijāyate || 28 ||
[Analyze grammar]

akṛtrimavirāgastvaṃ mahattāmalamāgataḥ |
yogyo'si jñānasārasya bījasyeva mṛdusthalam || 29 ||
[Analyze grammar]

prasādātparameśasya nāthasya paramātmanaḥ |
tvādṛśasya śubhā buddhirvivekamanudhāvati || 30 ||
[Analyze grammar]

kriyākrameṇa mahatā tapasā niyamena ca |
dānena tīrthayātrābhiścirakālavivekataḥ || 31 ||
[Analyze grammar]

duṣkṛte kṣayamāpanne paramārthavicāraṇe |
kākatālīyayogena buddhirjantoḥ pravartate || 32 ||
[Analyze grammar]

kriyāparāstāvadalaṃ cakrāvṛttibhirādṛtāḥ |
bhramantīha janā yāvanna paśyanti paraṃ padam || 33 ||
[Analyze grammar]

yathābhūtamimaṃ dṛṣṭvā saṃsāraṃ tanmayīṃ dhiyam |
parityajya paraṃ yānti nirālānā gajā iva || 34 ||
[Analyze grammar]

viṣameyamanantehā rāma saṃsārasaṃsṛtiḥ |
dehamuktā mahātanturvinā jñānaṃ na naśyati || 35 ||
[Analyze grammar]

jñānayuktiplavenaiva saṃsārābdhiṃ sudustaram |
mahādhiyaḥ samuttīrṇā netareṇa raghūdvaha || 36 ||
[Analyze grammar]

tāmimāṃ jñānayuktiṃ tvaṃ saṃsārāmbhodhitāriṇīm |
śṛṇuṣvāvahito buddhyā nityāvahitayānayā || 37 ||
[Analyze grammar]

yasmādanantasaṃrambhā jagato duḥkharītayaḥ |
cirāyāntardahantyetā vinā yuktimanindita || 38 ||
[Analyze grammar]

śītavātātapādīni dvandvaduḥkhāni rāghava |
jñānayuktiṃ vinā kena sahyatāṃ yānti sādhuṣu || 39 ||
[Analyze grammar]

āpatanti pratipadaṃ yathākālaṃ dahanti ca |
duḥkhacintā naraṃ mūḍhaṃ tṛṇamagniśikhā iva || 40 ||
[Analyze grammar]

prājñaṃ vijñātavijñānaṃ samyagdarśinamādhayaḥ |
na dahanti vanaṃ varṣadabdamagniśikhā iva || 41 ||
[Analyze grammar]

ādhivyādhiparāvarte saṃsāramarumārute |
kṣubhite'pi na tattvajño bhajyate kalpavṛkṣavat || 42 ||
[Analyze grammar]

tattvaṃ jñātumato yatnāddhīmāneva hi dhīmatā |
prāmāṇikaḥ prabuddhātmā praṣṭavyaḥ praṇayānvitaṃ || 43 ||
[Analyze grammar]

prāmāṇikasya pṛṣṭasya vakturuttamacetasā |
yatnena vacanaṃ grāhyamaṃśukeneva kuṅkumam || 44 ||
[Analyze grammar]

atattvajñamanādeyavacanaṃ vāgvidāṃ vara |
yaḥ pṛcchati naraṃ tasmānnāsti mūḍhataro'paraḥ || 45 ||
[Analyze grammar]

prāmāṇikasya tajjñasya vaktuḥ pṛṣṭasya yatnataḥ |
nānutiṣṭhati yo vākyaṃ nānyastasmānnarādhamaḥ || 46 ||
[Analyze grammar]

tajjñatātajjñate pūrvaṃ vakturnirṇīya kāryataḥ |
yaḥ karoti naraḥ praśnaṃ pṛcchakaḥ sa mahāmatiḥ || 47 ||
[Analyze grammar]

anirṇīya pravaktāraṃ bālaḥ praśnaṃ karoti yaḥ |
adhamaḥ pṛcchakaḥ sa syānna mahārthasya bhājanam || 48 ||
[Analyze grammar]

pūrvāparasamādhānakṣamabuddhāvanindite |
pṛṣṭaṃ prājñena vaktavyaṃ nādhame paśudharmiṇi || 49 ||
[Analyze grammar]

prāmāṇikārthayogyatvaṃ pṛcchakasyāvicārya vā |
yo vakti tamiha prājñāḥ prāhurmūḍhatamaṃ naram || 50 ||
[Analyze grammar]

tvamatīva guṇādhāraḥ pṛcchako raghunandana |
ahaṃ ca vaktuṃ jānāmi sa ca yogo'yamāvayoḥ || 51 ||
[Analyze grammar]

yadahaṃ vacmi tad yatnāttvayā śabdārthakovida |
etadvastviti nirṇīya hṛdi kāryamakhaṇḍitaṃ || 52 ||
[Analyze grammar]

mahānasi virakto'si tajjño'si janatāsthitau |
tvayi vastu lagatyantaḥ kuṅkumāmbu yathāṃśuke || 53 ||
[Analyze grammar]

uktāvadhānaparamā paramārthavivecanī |
viśatyarthaṃ tava prajñā jalamadhyamivārkabhā || 54 ||
[Analyze grammar]

yad yadvacmi tavādeyaṃ hṛdi kāryaṃ prayatnataḥ |
na cetpraṣṭavya evāhaṃ na tvayeha nirarthakam || 55 ||
[Analyze grammar]

mano hi capalaṃ rāma saṃsāravanamarkaṭam |
saṃrodhya hṛdi yatnena śrotavyā paramārthadhīḥ || 56 ||
[Analyze grammar]

avivekinamajñānamasajjanaratiṃ janam |
ciraṃ dūrataraṃ kṛtvā pūjanīyā hi sādhavaḥ || 57 ||
[Analyze grammar]

nityaṃ sajjanasamparkādviveka upajāyate |
vivekapādapasyaite bhogamokṣau phale smṛte || 58 ||
[Analyze grammar]

mokṣadvāre dvārapālāścatvāraḥ parikīrtitāḥ |
śamo vicāraḥ santoṣaścaturthaḥ sādhusaṅgamaḥ || 59 ||
[Analyze grammar]

ete sevyāḥ prayatnena catvāro dvau trayo'tha vā |
dvāramudghāṭayantyete mokṣarājagṛhe balāt || 60 ||
[Analyze grammar]

ekaṃ vā sarvayatnena prāṇāṃstyaktvā samāśrayet |
etasminvaśage yānti catvāro'pi vaśaṃ yataḥ || 61 ||
[Analyze grammar]

saviveko hi śāstrasya jñānasya tapaso dyuteḥ |
bhājanaṃ bhūṣaṇākāro bhāskarastejasāmiva || 62 ||
[Analyze grammar]

ghanatāmupayātaṃ hi prajñāmāndyamacetasām |
yāti sthāvaratāmambu jāḍyātpāṣāṇatāmiva || 63 ||
[Analyze grammar]

tvaṃ tu rāghava saujanyaguṇaśāstrārthadṛṣṭibhiḥ |
vikāsitāntaḥkaraṇaḥ sthitaḥ padma ivodaye || 64 ||
[Analyze grammar]

imāṃ jñānadṛśaṃ śrotumavaboddhuṃ ca sanmate |
arhasyuddhṛtakarṇastu janturvīṇādhvaniṃ yathā || 65 ||
[Analyze grammar]

vairāgyābhyāsayogena samasaujanyasampadā |
tatpadaṃ prāpyate rāma yatra nāśo na vidyate || 66 ||
[Analyze grammar]

śāstraiḥ sujanasamparkapūrvakaiḥ sutapodamaiḥ |
ādau saṃsāramuktyarthaṃ prajñāmevābhivardhayet || 67 ||
[Analyze grammar]

saṃsāraviṣavṛkṣograsekamāspadamāpadām |
añjanaṃ mohayāminyā maurkhyaṃ yatnena nāśayet || 68 ||
[Analyze grammar]

etadeva ca maurkhyasya paramaṃ viddhi nāśanam |
yadidaṃ prekṣyate śāstraṃ kiñcitsaṃskṛtayā dhiyā || 69 ||
[Analyze grammar]

durāśāsarpagartena maurkhyeṇa hṛdi valgatā |
cetaḥ sañkocamāyāti carmāgnāviva yojitam || 70 ||
[Analyze grammar]

prājñe yathārthabhūteyaṃ vastudṛṣṭiḥ prasīdati |
dṛgivendau nirambhodasakalāmalamaṇḍale || 71 ||
[Analyze grammar]

pūrvāparavicārārthacārucāturyaśālinī |
savikāsā matiryasya sa pumāniti kathyate || 72 ||
[Analyze grammar]

vikasitena sitena manomuṣā varavicāraṇaśītalarociṣā |
guṇavatā hṛdayena virājase tvamamalena nabhaśśaśinā yathā || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 11

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: