Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

anityatāpratipādanaṃ nāma sargaḥ |
saptaviṃśaḥ sargaḥ |
rāmaḥ |
yaccedaṃ dṛśyate kiñcijjagatsthāvarajaṅgamam |
tatsarvamasthiraṃ brahman svapnasaṅgamasannibham || 1 ||
[Analyze grammar]

śuṣkasāgarasaṅkāśo nikhāto yo'dya dṛśyate |
sa prātarabhrasaṃvīto nagaḥ sampadyate mune || 2 ||
[Analyze grammar]

yo vanavyūhavistīrṇo vilīḍhagagano'calaḥ |
dinaireva sa yātyurvīsamatāṃ kūpatāṃ ca vā || 3 ||
[Analyze grammar]

yadaṅgamadya saṃvītaṃ kauśeyasragvilepanaiḥ |
digambaraṃ tadeva śvo dūre viśaritāvaṭe || 4 ||
[Analyze grammar]

yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam |
tatraivodeti divasaiḥ saṃśūnyāraṇyadhanvatā || 5 ||
[Analyze grammar]

yaḥ pumānadya tejasvī maṇḍalānyadhitiṣṭhati |
sa bhasmakūṭatāṃ rājandivasaireva gacchati || 6 ||
[Analyze grammar]

araṇyānī mahābhīmā yā nabhomaṇḍalopamā |
patākācchāditākāśā saiva sampadyate purī || 7 ||
[Analyze grammar]

yā latāvalitā bhīmā bhātyadya vipināvalī |
divasaireva sā yāti mune marumahīpadam || 8 ||
[Analyze grammar]

salilaṃ sthalatāṃ yāti sthalī bhavati vāribhūḥ |
viparyasyati sarvaṃ hi sakāṣṭhāmbutṛṇaṃ jagat || 9 ||
[Analyze grammar]

anityaṃ yauvanaṃ bālyaṃ śarīraṃ dravyasañcayāḥ |
bhāvādbhāvāntaraṃ yānti taraṅgavadanāratam || 10 ||
[Analyze grammar]

vātāttadīpakaśikhālolaṃ jagati jīvitam |
taḍitsphuraṇasaṅkāśā padārthaśrīrjagattraye || 11 ||
[Analyze grammar]

viparyāsamiyaṃ yāti bhūribhūtaparamparā |
bījarāśirivājasraṃ prathamānaḥ punaḥ punaḥ || 12 ||
[Analyze grammar]

manaḥpavanaparyastabhūribhūtarajaḥpaṭā |
pātotpātaparāvartavarābhinayabhūṣitā || 13 ||
[Analyze grammar]

ālakṣyate sthitiriyaṃ jāgatī janitabhramā |
nṛttāveśavivṛtteva saṃsārārabhaṭīnaṭī || 14 ||
[Analyze grammar]

gandharvanagarākāraviparyāsavidhāyinī |
apāṅgabhaṅgurodāravyavahāramanoramā || 15 ||
[Analyze grammar]

taḍittaralamālokamātanvānā punaḥ punaḥ |
saṃsārarañjanā brahmannṛttamatteva rājate || 16 ||
[Analyze grammar]

divasāste mahāntaste sampadastāḥ kriyāśca tāḥ |
sarvaṃ smṛtipadaṃ yātaṃ yāmo vayamapi kṣaṇāt || 17 ||
[Analyze grammar]

pratyahaṃ kṣayamāyāti pratyahaṃ jāyate punaḥ |
adyāpi hatarūpāyā nānto'syā dagdhasaṃsṛteḥ || 18 ||
[Analyze grammar]

tiryaktvaṃ puruṣā yānti tiryañco naratāmapi |
devāścādevatāṃ caite kimeveha vibho sthiram || 19 ||
[Analyze grammar]

racayan raśmijālena rātryahāni punaḥ punaḥ |
ativāhya raviḥ kālaṃ vināśāvadhimīkṣate || 20 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca sarvā vā bhūtajātayaḥ |
nāśamevānudhāvanti salilānīva vāḍavam || 21 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
vināśavāḍavasyaitatsarvaṃ saṃśuṣkamindhanam || 22 ||
[Analyze grammar]

dhanāni bandhavo bhṛtyā mitrāṇi vibhavāśca ye |
vināśabhayabhītasya sarvaṃ nīrasatāṃ gatam || 23 ||
[Analyze grammar]

svadante tāvadevaite bhāvā jagati dhīmataḥ |
yāvatsmṛtipathaṃ yāti na vināśakurākṣasaḥ || 24 ||
[Analyze grammar]

kṣaṇamaiśvaryamāyāti kṣaṇameti daridratā |
kṣaṇaṃ vigatarogatvaṃ kṣaṇamāgatarogatā || 25 ||
[Analyze grammar]

pratikṣaṇaṃ viparyāsadāyinā mahatāmunā |
jagadbhrameṇa ke nāma dhīmanto'pi na mohitāḥ || 26 ||
[Analyze grammar]

tamaḥpaṅkasamālabdhaṃ kṣaṇamākāśamaṇḍalam |
kṣaṇaṃ kanakaniṣṣyandakomalālokasundaram || 27 ||
[Analyze grammar]

kṣaṇaṃ jaladanīlābjamālāvalitakoṭaram |
kṣaṇamuḍḍāmararavaṃ kṣaṇaṃ mūkamavasthitam || 28 ||
[Analyze grammar]

kṣaṇaṃ tārāvilasitaṃ kṣaṇamarkeṇa bhūṣitam |
kṣaṇamindukṛtāhlādaṃ kṣaṇaṃ sarvabahiṣkṛtam || 29 ||
[Analyze grammar]

āgamāpāyaparayā sthityā saṃsthitanāśayā |
na bibhetīha saṃsāre dhīro'pi ka ivānayā || 30 ||
[Analyze grammar]

āpadaḥ kṣaṇamāyānti kṣaṇamāyānti sampadaḥ |
kṣaṇaṃ janmātha maraṇaṃ mune kimiva na kṣaṇam || 31 ||
[Analyze grammar]

prāgāsīdanya eveha jātastvanyetaro dinaiḥ |
apyekarūpaṃ bhagavan kiñcidasti na susthitam || 32 ||
[Analyze grammar]

ghaṭasya paṭatā dṛṣṭā paṭasyāpi ghaṭasthitiḥ |
na tadasti na yaddṛṣṭaṃ viparyasyati saṃsṛtiḥ || 33 ||
[Analyze grammar]

aśūreṇa hataśśūra ekenāpi śataṃ hatam |
prākṛtāḥ prabhutāṃ yātāḥ sarvamāvartate jagat || 34 ||
[Analyze grammar]

janateyaṃ viparyāsamajasramanugacchati |
jaḍaspandaparāmarśāttaraṅgānāmivāvalī || 35 ||
[Analyze grammar]

bālyamadya dinaireva yauvanaśrīstato jarā |
dehe'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu || 36 ||
[Analyze grammar]

kṣaṇamānanditāmeti kṣaṇameti viṣāditām |
kṣaṇaṃ saumyatvamāyāti sarvasminnaṭavanmanaḥ || 37 ||
[Analyze grammar]

itaścānyaditaścānyaditaścānyadayaṃ vidhiḥ |
racayanvastu nāyāti khedaṃ līlāsvivārbhakaḥ || 38 ||
[Analyze grammar]

cinotyunmādayatyatti nihantyāhanti cātmasāt |
jagajjātamidaṃ dhātā pātotpātaśatairiha || 39 ||
[Analyze grammar]

kṣaṇenānyaddinenānyatprātaranyaditastataḥ |
racayanvañcanādakṣo vidhirdṛṣṭo na kenacit || 40 ||
[Analyze grammar]

yadadya tattu na prātaryatprātastattu nādya ca |
yadanyadā tu tannādya sarvamāvartatetarām || 41 ||
[Analyze grammar]

santatānīha duḥkhāni sukhāni viralāni ca |
satataṃ rātryahānīva vivartante naraṃ prati || 42 ||
[Analyze grammar]

āvirbhāvatirobhāvabhāgino bhavabhāvinaḥ |
janasya sthiratāṃ yānti nāpado na ca sampadaḥ || 43 ||
[Analyze grammar]

padātpadamayaṃ pāpaḥ sarvamāpadi pātayan |
helāvivalitāśeṣaḥ khalakālalavaḥ sthitaḥ || 44 ||
[Analyze grammar]

samaviṣamadaśāvipākabhinnāstribhuvanabhūtaparamparāphalaughāḥ |
samayapavanapātitāḥ patanti pratidinamātatasaṃsṛtidrumebhyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 27

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: