Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

durvilāsavarṇanaṃ nāma sargaḥ |
ṣaḍviṃśaḥ sargaḥ |
rāmaḥ |
anyacca tātātitarāmaramye manorame veha jagatsvarūpe |
na kiñcidapyeti tadarthajātaṃ yenātiviśrāntimupaiti cetaḥ || 1 ||
[Analyze grammar]

bālye gate kalpitakelilole vayomṛge dāradarīṣu kīrṇe |
śarīrake jarjaratāṃ prayāte vidūyate kevalameva lokaḥ || 2 ||
[Analyze grammar]

jarātuṣārābhihatāṃ śarīrasarojinīṃ dūratare vihāya |
kṣaṇādgate jīvitacañcarīke janasya saṃsārasaro viśuṣkam || 3 ||
[Analyze grammar]

yadā yadā pākamupaiti nūnaṃ tadā tadeyaṃ natimātanoti |
jarābharānalpanavaprasūnavijarjarā kāyalatā narāṇām || 4 ||
[Analyze grammar]

tṛṣṇānadī sāratarapravāhagrastākhilānantapadārthajātā |
taṭasthasantoṣasuvṛkṣamūlanikāṣadakṣā vahatīha loke || 5 ||
[Analyze grammar]

śarīranauścarmanibaddhabandhā bhavāmbudhāvālulitā bhramantī |
pravroḍyate pañcabhirindriyākhyairadho vahantī makarairadhīnā || 6 ||
[Analyze grammar]

tṛṣṇālatākānanacāriṇo'mī śākhāśataṃ kāmamahīruheṣu |
paribhramantaḥ kṣapayanti kāmaṃ manomṛgā no phalamāpnuvanti || 7 ||
[Analyze grammar]

kṛcchreṣu dūrāstaviṣādamohāḥ svāmyeṣvanutsiktamano'bhirāmāḥ |
sudurlabhāḥ samprati sundarībhiranāhatāntaḥkaraṇā mahāntaḥ || 8 ||
[Analyze grammar]

taranti mātaṅgaghaṭātaraṅgaṃ raṇāmbudhiṃ ye mayi te na śūrāḥ |
śūrāsta eveha manastaraṅgaṃ ye hīndriyāmbhodhimimaṃ taranti || 9 ||
[Analyze grammar]

akliṣṭaparyantaphalābhirāmā na dṛśyate kasyacideva kācit |
kriyā durāśāhatacittavṛtteryāmetya viśrāntimupaiti lokaḥ || 10 ||
[Analyze grammar]

kīrtyā jagaddikkuharaṃ pratāpaiśśriyā gṛhaṃ sattvabalena lakṣmīm |
ye pūrayantyakṣatadharmabandhā na te jagatyāṃ sulabhā manuṣyāḥ || 11 ||
[Analyze grammar]

apyantarasthaṃ giriśailabhittervajrālayābhyantarasaṃsthitaṃ vā |
sarvaṃ samāyānti samiddhavegāḥ sarvāśśriyaḥ santatamāpadaśca || 12 ||
[Analyze grammar]

putrāśca dārāśca dhanaṃ ca buddhyā prakalpyate tāta rasāyanaṃ va |
sarvaṃ tu tannopakarotyathānte yatrātiramyā viṣamūrchanaiva || 13 ||
[Analyze grammar]

viṣādayukto viṣamāmavasthāmupāgataḥ kāyavayo'vasāne |
bhāvān smaran svānabhidharmariktāñjano jarāvānabhidahyate'ntaḥ || 14 ||
[Analyze grammar]

kāmārthadharmāptikṛśāntarābhiḥ kriyābhirādau divasāni nītvā |
cetaścaladbarhiṇapiñchalolaṃ viśrāntimāgacchatu kena puṃsaḥ || 15 ||
[Analyze grammar]

purogatairapyanavāptarūpaistaraṅgiṇītuṅgataraṅgakalpaiḥ |
kriyāphalairdaivavaśādupetairviḍambyate bhinnarucirhi lokaḥ || 16 ||
[Analyze grammar]

imānyamūnīti vibhāvitāni kāryāṇyaparyantamanoramāṇi |
janasya jāyājanarañjanena jaṭājarāntaṃ jarayanti cetaḥ || 17 ||
[Analyze grammar]

parṇāni śīrṇāni yathā tarūṇāṃ sametya janmāśu layaṃ prayānti |
tathaiva lokāḥ svavivekahīnāḥ sametya gacchanti kuto'pyahobhiḥ || 18 ||
[Analyze grammar]

itastato dūrataraṃ vihṛtya praviśya gehaṃ divasāvasāne |
vivekilokāśrayisādhukarmarikte'hni yāte ka upaiti nidrām || 19 ||
[Analyze grammar]

vidrāvite śatrujane samaste samāgatāyāmabhitaśca lakṣmyām |
sevyanta etāni sukhāni yāvattāvatsamāyāti kuto'pi mṛtyuḥ || 20 ||
[Analyze grammar]

kuto'pi saṃvardhitatuccharūpairbhāvairamībhiḥ kṣaṇadṛṣṭanaṣṭaiḥ |
vilobhyamānā janatā jagatyāṃ na vettyupāyātamaho na yātam || 21 ||
[Analyze grammar]

yiyāsubhiḥ kālamukhaṃ kriyante janaiḍakaiste hatakarmabandhāḥ |
ye pīnatāmeva balādupetya śarīrabandhe nanu te bhavanti || 22 ||
[Analyze grammar]

ajasramāgacchati satvareyamanārataṃ gacchati satvaraiva |
kuto'pi lolā janatā jagatyāṃ taraṅgamālā kṣaṇabhaṅgureva || 23 ||
[Analyze grammar]

prāṇāpahāraikaparā narāṇāṃ mano manohāritayā haranti |
raktacchadāṣṣaṭpadacañcalākṣyo viṣadrumā lolalatāḥ striyaśca || 24 ||
[Analyze grammar]

ito'nyataścopagatā mudhaiva samānasaṅketanibaddhabhāvā |
yātrāsamāsaṅgasamā narāṇāṃ kalatramitravyavahāramāyā || 25 ||
[Analyze grammar]

pradīpakāntiṣviva bhuktabhūridaśāsvatisnehanibandhanīṣu |
saṃsāramāyāsu calācalāsu na jñāyate tattvamatāttvikīṣu || 26 ||
[Analyze grammar]

saṃsārasaṃrambhakucakrikeyam prāvṛṭpayobudbudabhaṅgurāpi |
asāvadhānasya janasya buddhau cirasthirapratyayamātanoti || 27 ||
[Analyze grammar]

śobhojjvalā dainyavaśādvinaṣṭā guṇāḥ sthitāḥ samprati jarjaratve |
āśvāsanā dūrataraṃ prayātā janasya hemanta ivābjinīṣu || 28 ||
[Analyze grammar]

punaḥ punardaivavaśādupetya svadehabhāreṇa kṛtāpakāraḥ |
vilūyate yatra taruḥ kuṭhārairāśvāsane tatra hi kaḥ prasaṅgaḥ || 29 ||
[Analyze grammar]

manoramasyāpyatidoṣavṛtterantarvighātāya samutthitasya |
viṣadrumasyeva janasya saṅgādāsādyate samprati mūrchanaiva || 30 ||
[Analyze grammar]

kāstā dṛśo yāsu na santi doṣāḥ kāstā diśo yāsu na duḥkhadāhaḥ |
kāstāḥ prajā yāsu na bhaṅguratvaṃ kāstāḥ kriyā yāsu na nāma māyā || 31 ||
[Analyze grammar]

kalpābhidhānakṣaṇajīvino'pi kalpaughasaṅkhyākalane viriñcāḥ |
ataḥ kalāśālini kālajāle laghutvadīrghatvadhiyo'pyasatyāḥ || 32 ||
[Analyze grammar]

sarvatra pāṣāṇamayā mahīdhrā mṛdā mahī dārubhireva vṛkṣāḥ |
māṃsairjanāḥ pauruṣabaddhabhāvā nāpūrvamastīha vikārahīnam || 33 ||
[Analyze grammar]

ālokyate cetanayānuviddhaḥ payonibaddho'ṇucayo nabhassthaḥ |
pṛthagvibhāgena padārthalakṣmyā etajjagannetaradasti kiñcit || 34 ||
[Analyze grammar]

camatkṛtiśceha manasviloke cetaścamatkārakarī narāṇām |
svapne'pi sādho viṣayaṃ kadācitkeṣāñcidapyeti na citrarūpā || 35 ||
[Analyze grammar]

adyāpayāte tvapi kalpanāyā ākāśavallīphalavanmahattve |
udeti no'lobhalavāhatānāmudāravṛttāntamayī kathaiva || 36 ||
[Analyze grammar]

ādātumicchanpadamuttamānāṃ svacetasaivopahato'dya lokaḥ |
patatyaśaṅkaṃ paśuradrikūṭādānīlavallīdalavāñchayeva || 37 ||
[Analyze grammar]

avāntaranyastanirarthakāṃsacchāyālatāpattraphalaprasūnāḥ |
śarīra eva kṣatasampadaśca śvabhradrumā adyatanā narāśca || 38 ||
[Analyze grammar]

kvacijjanā mārdavasundareṣu kvacitkarāleṣu ca sañcaranti |
daśāntarāleṣu nirantareṣu vanāntaṣaṇḍeṣviva kṛṣṇaśārāḥ || 39 ||
[Analyze grammar]

dhāturnavāni divasaṃ prati bhīṣaṇāni ramyāṇi cāvalulitākhilamānavāni |
kāryāṇi kaṣṭaphalapākahatodayāni vismāpayanti na śaṭhasya manāṃsi keṣām || 40 ||
[Analyze grammar]

janaḥ kāmāsakto vividhakukalāvedanaparaḥ samaḥ svapne'pyasmiñjagati sulabho nādya sujanaḥ |
kriyā duḥkhāsaṅgādvidhuravidhurā nūnamakhilā na jāne netavyā kathamiva daśā jīvitamayī || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 26

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: