Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śarīrajugupsā nāma sargaḥ |
aṣṭādaśaḥ sargaḥ |
rāmaḥ |
labdhvāpi taralākāre kāryabhārataraṅgiṇi |
saṃsārasāgare janma bālyaṃ duḥkhāya kevalam || 1 ||
[Analyze grammar]

aśaktirāpadastṛṣṇā mūkatā mūḍhabuddhitā |
gṛdhnutā lolatā dainyaṃ sarvaṃ bālye pravartate || 2 ||
[Analyze grammar]

roṣarodanaraudrīṣu dainyajarjaritāsu ca |
daśāsu bandhanaṃ bālyamālānaṃ kariṇīṣviva || 3 ||
[Analyze grammar]

na mṛtau na jarāroge na cāpadi na yauvane |
tāścintā vinikṛntanti hṛdayaṃ śaiśaveṣu yāḥ || 4 ||
[Analyze grammar]

tiryagjātisamārambhaḥ sarvairevāvadhīritaḥ |
lolo bālajanācāro maraṇādapi duḥkhadaḥ || 5 ||
[Analyze grammar]

pratibimbaṃ ghanājñānāṃ nānāsaṅkalpapelavam |
bālyamālūnasaṃśīrṇamanaḥ kasya sukhāvaham || 6 ||
[Analyze grammar]

jaḍaśyāmalayājasraṃ jātabhītyā pade pade |
yadbhayaṃ śaiśave buddhyā kasyāmāpadi tadbhavet || 7 ||
[Analyze grammar]

līlāsu durvilāseṣu durīhāsu durāśaye |
paramaṃ mohamādatte bālo balavadāpadam || 8 ||
[Analyze grammar]

vikalpakalilārambhaṃ durvilāsaṃ durāspadam |
śaiśavaṃ śāsanāyaiva puruṣasya na śāntaye || 9 ||
[Analyze grammar]

ye doṣā ye durācārā duṣkramā ye durādhayaḥ |
te sarve saṃsthitā bālye durgarta iva kauśikāḥ || 10 ||
[Analyze grammar]

bālyaṃ ramyamiti vyarthabuddhayaḥ kathayanti ye |
tānmūrkhapuruṣānbrahmandhigastu hatacetasaḥ || 11 ||
[Analyze grammar]

yatra lolākṛti manaḥ parisphurati vṛttiṣu |
trailokyarājyamapi tatkathaṃ bhavati tuṣṭaye || 12 ||
[Analyze grammar]

sarveṣāmeva sattvānāṃ sarvāvasthāsu caiva hi |
manaścañcalatāmeti bālye daśaguṇaṃ mune || 13 ||
[Analyze grammar]

manaḥ prakṛtyaiva calaṃ bālyaṃ ca calatāvaram |
tayoḥ saṃśliṣṭayostāta kenaivāntaḥ kucāpale || 14 ||
[Analyze grammar]

strīlocanaistaḍitpuñjairjvālāmālaistaraṅgakaiḥ |
cāpalaṃ śikṣitaṃ brahmañchaiśavānmanaso'tha vā || 15 ||
[Analyze grammar]

śaiśavaṃ ca manaścaiva sarvāsveva hi vṛttiṣu |
bhrātarāviva lakṣyete satataṃ bhaṅgurasthitī || 16 ||
[Analyze grammar]

sarvāṇi duṣṭabhūtāni sarve doṣā durāśayāḥ |
bālyamevopajīvanti śrīmantamiva mānavāḥ || 17 ||
[Analyze grammar]

navaṃ navaṃ prītikaraṃ na śiśuḥ pratyahaṃ yadi |
prāpnoti tadasau yāti viṣavegasya mūrchanām || 18 ||
[Analyze grammar]

stokena vaśamāyāti stokenaiti vikāritām |
amedhya eva ramate bālaḥ kauleyako yathā || 19 ||
[Analyze grammar]

ajasraṃ bāṣpavadanaḥ kardamāntarjaḍāśayaḥ |
varṣokṣitasya taptasya sthalasya sadṛśaśśiśuḥ || 20 ||
[Analyze grammar]

bhayāhāraparaṃ dīnaṃ yathādṛṣṭābhilāṣi ca |
lolabuddhirvapurdhatte bālo duḥkhāya kevalam || 21 ||
[Analyze grammar]

svasaṅkalpābhilaṣitānbhāvānaprāpya taptadhīḥ |
duḥkhametyabalo bālo vinikṛtta ivāśaye || 22 ||
[Analyze grammar]

durīhālabdhalakṣyāṇi bahupakṣolvaṇāni ca |
bālasya yāni duḥkhāni mune tāni na kasyacit || 23 ||
[Analyze grammar]

bālo balavatāśveva manorathavilāsinā |
manasā tapyate nityaṃ grīṣmeṇeva vanasthalam || 24 ||
[Analyze grammar]

vidyāgṛhagato bālaḥ parāmeti kadarthanām |
ālāna iva nāgendro viṣavaiṣamyabhīṣaṇām || 25 ||
[Analyze grammar]

nānāmanorathamayī mithyākalpitakalpanā |
duḥkhāyātyantadīrghāya bālatā pelavāśayā || 26 ||
[Analyze grammar]

sambhṛṣṭaṃ tuhinaṃ bhoktumindumādātumambarāt |
vāñchyate yena maurkhyeṇa tatsukhāya kathaṃ bhavet || 27 ||
[Analyze grammar]

antaściteraśaktasya śītātapanivāraṇe |
ko viśeṣo mahābuddhe bālasyorvīruhasya ca || 28 ||
[Analyze grammar]

uḍḍīnamabhivāñchanti pakṣābhyāṃ kṣutparāyaṇāḥ |
bhayāhāraparā nityaṃ bālā vihagadharmiṇaḥ || 29 ||
[Analyze grammar]

śaiśave guruto bhītirmātṛtaḥ pitṛtastathā |
janato jyeṣṭhabālācca śaiśavaṃ bhayamandiram || 30 ||
[Analyze grammar]

sakaladoṣadaśāvihatāśayaṃ śaraṇamapyavivekavilāsinaḥ |
iha na kasyacideva mahāmune bhavati bālyamalaṃ parituṣṭidam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 18

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: