Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ |
vindānuvindāvāvantyau saindhavaśca jayadrathaḥ || 1 ||
[Analyze grammar]

citraseno vikarṇaśca tathā durmarṣaṇo yuvā |
daśaite tāvakā yodhā bhīmasenamayodhayan || 2 ||
[Analyze grammar]

mahatyā senayā yuktā nānādeśasamutthayā |
bhīṣmasya samare rājanprārthayānā mahadyaśaḥ || 3 ||
[Analyze grammar]

śalyastu navabhirbāṇairbhīmasenamatāḍayat |
kṛtavarmā tribhirbāṇaiḥ kṛpaśca navabhiḥ śaraiḥ || 4 ||
[Analyze grammar]

citraseno vikarṇaśca bhagadattaśca māriṣa |
daśabhirdaśabhirbhallairbhīmasenamatāḍayan || 5 ||
[Analyze grammar]

saindhavaśca tribhirbāṇairjatrudeśe'bhyatāḍayat |
vindānuvindāvāvantyau pañcabhiḥ pañcabhiḥ śaraiḥ |
durmarṣaṇaśca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ || 6 ||
[Analyze grammar]

sa tānsarvānmahārāja bhrājamānānpṛthakpṛthak |
pravīrānsarvalokasya dhārtarāṣṭrānmahārathān |
vivyādha bahubhirbāṇairbhīmaseno mahābalaḥ || 7 ||
[Analyze grammar]

śalyaṃ pañcāśatā viddhvā kṛtavarmāṇamaṣṭabhiḥ |
kṛpasya saśaraṃ cāpaṃ madhye ciccheda bhārata |
athainaṃ chinnadhanvānaṃ punarvivyādha pañcabhiḥ || 8 ||
[Analyze grammar]

vindānuvindau ca tathā tribhistribhiratāḍayat |
durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ || 9 ||
[Analyze grammar]

vikarṇaṃ daśabhirbāṇaiḥ pañcabhiśca jayadratham |
viddhvā bhīmo'nadaddhṛṣṭaḥ saindhavaṃ ca punastribhiḥ || 10 ||
[Analyze grammar]

athānyaddhanurādāya gautamo rathināṃ varaḥ |
bhīmaṃ vivyādha saṃrabdho daśabhirniśitaiḥ śaraiḥ || 11 ||
[Analyze grammar]

sa viddho bahubhirbāṇaistottrairiva mahādvipaḥ |
tataḥ kruddho mahābāhurbhīmasenaḥ pratāpavān |
gautamaṃ tāḍayāmāsa śarairbahubhirāhave || 12 ||
[Analyze grammar]

saindhavasya tathāśvāṃśca sārathiṃ ca tribhiḥ śaraiḥ |
prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ || 13 ||
[Analyze grammar]

hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ |
śarāṃścikṣepa niśitānbhīmasenasya saṃyuge || 14 ||
[Analyze grammar]

tasya bhīmo dhanurmadhye dvābhyāṃ ciccheda bhārata |
bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ || 15 ||
[Analyze grammar]

sa cchinnadhanvā viratho hatāśvo hatasārathiḥ |
citrasenarathaṃ rājannāruroha tvarānvitaḥ || 16 ||
[Analyze grammar]

atyadbhutaṃ raṇe karma kṛtavāṃstatra pāṇḍavaḥ |
mahārathāñśarairviddhvā vārayitvā mahārathaḥ |
virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ || 17 ||
[Analyze grammar]

nātīva mamṛṣe śalyo bhīmasenasya vikramam |
sa saṃdhāya śarāṃstīkṣṇānkarmāraparimārjitān |
bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt || 18 ||
[Analyze grammar]

kṛpaśca kṛtavarmā ca bhagadattaśca māriṣa |
vindānuvindāvāvantyau citrasenaśca saṃyuge || 19 ||
[Analyze grammar]

durmarṣaṇo vikarṇaśca sindhurājaśca vīryavān |
bhīmaṃ te vivyadhustūrṇaṃ śalyahetorariṃdamāḥ || 20 ||
[Analyze grammar]

sa tu tānprativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ |
śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ || 21 ||
[Analyze grammar]

taṃ śalyo navabhirviddhvā punarvivyādha pañcabhiḥ |
sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi || 22 ||
[Analyze grammar]

viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān |
madrarājaṃ tribhirbāṇairbāhvorurasi cārpayat || 23 ||
[Analyze grammar]

tathetarānmaheṣvāsāṃstribhistribhirajihmagaiḥ |
tāḍayāmāsa samare siṃhavacca nanāda ca || 24 ||
[Analyze grammar]

te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam |
tribhistribhirakuṇṭhāgrairbhṛśaṃ marmasvatāḍayan || 25 ||
[Analyze grammar]

so'tividdho maheṣvāso bhīmaseno na vivyathe |
parvato vāridhārābhirvarṣamāṇairivāmbudaiḥ || 26 ||
[Analyze grammar]

śalyaṃ ca navabhirbāṇairbhṛśaṃ viddhvā mahāyaśāḥ |
prāgjyotiṣaṃ śatenājau rājanvivyādha vai dṛḍham || 27 ||
[Analyze grammar]

tatastu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ |
kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat || 28 ||
[Analyze grammar]

athānyaddhanurādāya kṛtavarmā vṛkodaram |
ājaghāna bhruvormadhye nārācena paraṃtapa || 29 ||
[Analyze grammar]

bhīmastu samare viddhvā śalyaṃ navabhirāyasaiḥ |
bhagadattaṃ tribhiścaiva kṛtavarmāṇamaṣṭabhiḥ || 30 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīnrathān |
te tu taṃ samare rājanvivyadhurniśitaiḥ śaraiḥ || 31 ||
[Analyze grammar]

sa tathā pīḍyamāno'pi sarvatastairmahārathaiḥ |
matvā tṛṇena tāṃstulyānvicacāra gatavyathaḥ || 32 ||
[Analyze grammar]

te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñśarān |
preṣayāmāsuravyagrāḥ śataśo'tha sahasraśaḥ || 33 ||
[Analyze grammar]

tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ |
cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām || 34 ||
[Analyze grammar]

tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ |
śataghnīṃ ca kṛpo rājañśaraṃ śalyaśca saṃyuge || 35 ||
[Analyze grammar]

athetare maheṣvāsāḥ pañca pañca śilīmukhān |
bhīmasenaṃ samuddiśya preṣayāmāsurojasā || 36 ||
[Analyze grammar]

tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ |
paṭṭiśaṃ ca tribhirbāṇaiściccheda tilakāṇḍavat || 37 ||
[Analyze grammar]

sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ |
madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ || 38 ||
[Analyze grammar]

śaktiṃ ciccheda sahasā bhagadatteritāṃ raṇe |
tathetarāñśarānghorāñśaraiḥ saṃnataparvabhiḥ || 39 ||
[Analyze grammar]

bhīmaseno raṇaślāghī tridhaikaikaṃ samācchinat |
tāṃśca sarvānmaheṣvāsāṃstribhistribhiratāḍayat || 40 ||
[Analyze grammar]

tato dhanaṃjayastatra vartamāne mahāraṇe |
jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham |
nighnantaṃ samare śatrūnyodhayānaṃ ca sāyakaiḥ || 41 ||
[Analyze grammar]

tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau |
nāśaśaṃsurjayaṃ tatra tāvakāḥ puruṣarṣabha || 42 ||
[Analyze grammar]

athārjuno raṇe bhīṣmaṃ yodhayanvai mahāratham |
bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam || 43 ||
[Analyze grammar]

āsasāda raṇe yodhāṃstāvakāndaśa bhārata |
ye sma bhīmaṃ raṇe rājanyodhayanto vyavasthitāḥ |
bībhatsustānathāvidhyadbhīmasya priyakāmyayā || 44 ||
[Analyze grammar]

tato duryodhano rājā suśarmāṇamacodayat |
arjunasya vadhārthāya bhīmasenasya cobhayoḥ || 45 ||
[Analyze grammar]

suśarmangaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ |
jahi pāṇḍusutāvetau dhanaṃjayavṛkodarau || 46 ||
[Analyze grammar]

tacchrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ |
abhidrutya raṇe bhīmamarjunaṃ caiva dhanvinau || 47 ||
[Analyze grammar]

rathairanekasāhasraiḥ parivavre samantataḥ |
tataḥ pravavṛte yuddhamarjunasya paraiḥ saha || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 109

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: