Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
atha vīro maheṣvāso mattavāraṇavikramaḥ |
samādāya mahaccāpaṃ mattavāraṇavāraṇam || 1 ||
[Analyze grammar]

vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān |
pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ || 2 ||
[Analyze grammar]

nimittāni nimittajñaḥ sarvato vīkṣya vīryavān |
pratapantamanīkāni droṇaḥ putramabhāṣata || 3 ||
[Analyze grammar]

ayaṃ sa divasastāta yatra pārtho mahārathaḥ |
jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati || 4 ||
[Analyze grammar]

utpatanti hi me bāṇā dhanuḥ prasphuratīva me |
yogamastrāṇi gacchanti krūre me vartate matiḥ || 5 ||
[Analyze grammar]

dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ |
nīcairgṛdhrā nilīyante bhāratānāṃ camūṃ prati || 6 ||
[Analyze grammar]

naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ |
rasate vyathate bhūmiranuṣṭanati vāhanam || 7 ||
[Analyze grammar]

kaṅkā gṛdhrā balākāśca vyāharanti muhurmuhuḥ |
śivāścāśivanirghoṣā vedayantyo mahadbhayam || 8 ||
[Analyze grammar]

papāta mahatī colkā madhyenādityamaṇḍalāt |
sakabandhaśca parigho bhānumāvṛtya tiṣṭhati || 9 ||
[Analyze grammar]

pariveṣastathā ghoraścandrabhāskarayorabhūt |
vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam || 10 ||
[Analyze grammar]

devatāyatanasthāśca kauravendrasya devatāḥ |
kampante ca hasante ca nṛtyanti ca rudanti ca || 11 ||
[Analyze grammar]

apasavyaṃ grahāścakruralakṣmāṇaṃ niśākaram |
avākśirāśca bhagavānudatiṣṭhata candramāḥ || 12 ||
[Analyze grammar]

vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye |
dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ || 13 ||
[Analyze grammar]

senayorubhayoścaiva samantācchrūyate mahān |
pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ || 14 ||
[Analyze grammar]

dhruvamāsthāya bībhatsuruttamāstrāṇi saṃyuge |
apāsyānyānraṇe yodhānabhyasyati pitāmaham || 15 ||
[Analyze grammar]

hṛṣyanti romakūpāni sīdatīva ca me manaḥ |
cintayitvā mahābāho bhīṣmārjunasamāgamam || 16 ||
[Analyze grammar]

taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam |
puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ || 17 ||
[Analyze grammar]

abravīcca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam |
strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān || 18 ||
[Analyze grammar]

amaṅgalyadhvajaścaiva yājñasenirmahārathaḥ |
na cāmaṅgalaketoḥ sa praharedāpagāsutaḥ || 19 ||
[Analyze grammar]

etadvicintayānasya prajñā sīdati me bhṛśam |
adyaiva tu raṇe pārthaḥ kuruvṛddhamupādravat || 20 ||
[Analyze grammar]

yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ |
mama cāstrābhisaṃrambhaḥ prajānāmaśubhaṃ dhruvam || 21 ||
[Analyze grammar]

manasvī balavāñśūraḥ kṛtāstro dṛḍhavikramaḥ |
dūrapātī dṛḍheṣuśca nimittajñaśca pāṇḍavaḥ || 22 ||
[Analyze grammar]

ajeyaḥ samare caiva devairapi savāsavaiḥ |
balavānbuddhimāṃścaiva jitakleśo yudhāṃ varaḥ || 23 ||
[Analyze grammar]

vijayī ca raṇe nityaṃ bhairavāstraśca pāṇḍavaḥ |
tasya mārgaṃ pariharandrutaṃ gaccha yatavratam || 24 ||
[Analyze grammar]

paśya caitanmahābāho vaiśasaṃ samupasthitam |
hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca || 25 ||
[Analyze grammar]

kavacānyavadīryante śaraiḥ saṃnataparvabhiḥ |
chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca || 26 ||
[Analyze grammar]

prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ |
vaijayantyaśca nāgānāṃ saṃkruddhena kirīṭinā || 27 ||
[Analyze grammar]

nāyaṃ saṃrakṣituṃ kālaḥ prāṇānputropajīvibhiḥ |
yāhi svargaṃ puraskṛtya yaśase vijayāya ca || 28 ||
[Analyze grammar]

hayanāgarathāvartāṃ mahāghorāṃ sudustarām |
rathena saṃgrāmanadīṃ taratyeṣa kapidhvajaḥ || 29 ||
[Analyze grammar]

brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat |
ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ || 30 ||
[Analyze grammar]

bhīmasenaśca balavānmādrīputrau ca pāṇḍavau |
vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ || 31 ||
[Analyze grammar]

tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ |
tapodagdhaśarīrasya kopo dahati bhāratān || 32 ||
[Analyze grammar]

eṣa saṃdṛśyate pārtho vāsudevavyapāśrayaḥ |
dārayansarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ || 33 ||
[Analyze grammar]

etadālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā |
mahorminaddhaṃ sumahattimineva nadīmukham || 34 ||
[Analyze grammar]

hāhākilakilāśabdāḥ śrūyante ca camūmukhe |
yāhi pāñcāladāyādamahaṃ yāsye yudhiṣṭhiram || 35 ||
[Analyze grammar]

durlabhaṃ hyantaraṃ rājño vyūhasyāmitatejasaḥ |
samudrakukṣipratimaṃ sarvato'tirathaiḥ sthitaiḥ || 36 ||
[Analyze grammar]

sātyakiścābhimanyuśca dhṛṣṭadyumnavṛkodarau |
parirakṣanti rājānaṃ yamau ca manujeśvaram || 37 ||
[Analyze grammar]

upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ |
eṣa gacchatyanīkāni dvitīya iva phalgunaḥ || 38 ||
[Analyze grammar]

uttamāstrāṇi cādatsva gṛhītvānyanmahaddhanuḥ |
pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram || 39 ||
[Analyze grammar]

ko hi necchetpriyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ |
kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe || 40 ||
[Analyze grammar]

eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm |
yuddhe susadṛśastāta yamasya varuṇasya ca || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 108

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: