Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kathaṃ śikhaṇḍī gāṅgeyamabhyadhāvatpitāmaham |
pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam || 1 ||
[Analyze grammar]

ke'rakṣanpāṇḍavānīke śikhaṇḍinamudāyudham |
tvaramāṇāstvarākāle jigīṣanto mahārathāḥ || 2 ||
[Analyze grammar]

kathaṃ śāṃtanavo bhīṣmaḥ sa tasmindaśame'hani |
ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ || 3 ||
[Analyze grammar]

na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam |
kaccinna rathabhaṅgo'sya dhanurvāśīryatāsyataḥ || 4 ||
[Analyze grammar]

saṃjaya uvāca |
nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt |
yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha |
nighnataḥ samare śatrūñśaraiḥ saṃnataparvabhiḥ || 5 ||
[Analyze grammar]

anekaśatasāhasrāstāvakānāṃ mahārathāḥ |
rathadantigaṇā rājanhayāścaiva susajjitāḥ |
abhyavartanta yuddhāya puraskṛtya pitāmaham || 6 ||
[Analyze grammar]

yathāpratijñaṃ kauravya sa cāpi samitiṃjayaḥ |
pārthānāmakarodbhīṣmaḥ satataṃ samitikṣayam || 7 ||
[Analyze grammar]

yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñśaraiḥ |
pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan || 8 ||
[Analyze grammar]

daśame'hani saṃprāpte tatāpa ripuvāhinīm |
kīryamāṇāṃ śitairbāṇaiḥ śataśo'tha sahasraśaḥ || 9 ||
[Analyze grammar]

na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja |
aśaknuvanraṇe jetuṃ pāśahastamivāntakam || 10 ||
[Analyze grammar]

athopāyānmahārāja savyasācī paraṃtapaḥ |
trāsayanrathinaḥ sarvānbībhatsuraparājitaḥ || 11 ||
[Analyze grammar]

siṃhavadvinadannuccairdhanurjyāṃ vikṣipanmuhuḥ |
śaraughānvisṛjanpārtho vyacaratkālavadraṇe || 12 ||
[Analyze grammar]

tasya śabdena vitrastāstāvakā bharatarṣabha |
siṃhasyeva mṛgā rājanvyadravanta mahābhayāt || 13 ||
[Analyze grammar]

jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam |
duryodhanastato bhīṣmamabravīdbhṛśapīḍitaḥ || 14 ||
[Analyze grammar]

eṣa pāṇḍusutastāta śvetāśvaḥ kṛṣṇasārathiḥ |
dahate māmakānsarvānkṛṣṇavartmeva kānanam || 15 ||
[Analyze grammar]

paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ |
pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge || 16 ||
[Analyze grammar]

yathā paśugaṇānpālaḥ saṃkālayati kānane |
tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana || 17 ||
[Analyze grammar]

dhanaṃjayaśarairbhagnaṃ dravamāṇamitastataḥ |
bhīmo hyeṣa durādharṣo vidrāvayati me balam || 18 ||
[Analyze grammar]

sātyakiścekitānaśca mādrīputrau ca pāṇḍavau |
abhimanyuśca vikrānto vāhinīṃ dahate mama || 19 ||
[Analyze grammar]

dhṛṣṭadyumnastathā śūro rākṣasaśca ghaṭotkacaḥ |
vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau || 20 ||
[Analyze grammar]

vadhyamānasya sainyasya sarvairetairmahābalaiḥ |
nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata || 21 ||
[Analyze grammar]

ṛte tvāṃ puruṣavyāghra devatulyaparākrama |
paryāptaśca bhavānkṣipraṃ pīḍitānāṃ gatirbhava || 22 ||
[Analyze grammar]

evamukto mahārāja pitā devavratastava |
cintayitvā muhūrtaṃ tu kṛtvā niścayamātmanaḥ |
tava saṃdhārayanputramabravīcchaṃtanoḥ sutaḥ || 23 ||
[Analyze grammar]

duryodhana vijānīhi sthiro bhava viśāṃ pate |
pūrvakālaṃ tava mayā pratijñātaṃ mahābala || 24 ||
[Analyze grammar]

hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām |
saṃgrāmādvyapayātavyametatkarma mamāhnikam |
iti tatkṛtavāṃścāhaṃ yathoktaṃ bharatarṣabha || 25 ||
[Analyze grammar]

adya cāpi mahatkarma prakariṣye mahāhave |
ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān || 26 ||
[Analyze grammar]

adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat |
bhartṛpiṇḍakṛtaṃ rājannihataḥ pṛtanāmukhe || 27 ||
[Analyze grammar]

ityuktvā bharataśreṣṭhaḥ kṣatriyānpratapañśaraiḥ |
āsasāda durādharṣaḥ pāṇḍavānāmanīkinīm || 28 ||
[Analyze grammar]

anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha |
āśīviṣamiva kruddhaṃ pāṇḍavāḥ paryavārayan || 29 ||
[Analyze grammar]

daśame'hani tasmiṃstu darśayañśaktimātmanaḥ |
rājañśatasahasrāṇi so'vadhītkurunandana || 30 ||
[Analyze grammar]

pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ |
teṣāmādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ || 31 ||
[Analyze grammar]

hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām |
sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ || 32 ||
[Analyze grammar]

pūrṇe śatasahasre dve padātīnāṃ narottamaḥ |
prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ || 33 ||
[Analyze grammar]

na cainaṃ pāṇḍaveyānāṃ kecicchekurnirīkṣitum |
uttaraṃ mārgamāsthāya tapantamiva bhāskaram || 34 ||
[Analyze grammar]

te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ |
vadhāyābhyadravanbhīṣmaṃ sṛñjayāśca mahārathāḥ || 35 ||
[Analyze grammar]

sa yudhyamāno bahubhirbhīṣmaḥ śāṃtanavastadā |
avakīrṇo mahābāhuḥ śailo meghairivāsitaiḥ || 36 ||
[Analyze grammar]

putrāstu tava gāṅgeyaṃ samantātparyavārayan |
mahatyā senayā sārdhaṃ tato yuddhamavartata || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 105

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: