Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kathaṃ śikhaṇḍī gāṅgeyamabhyavartata saṃyuge |
pāṇḍavāśca tathā bhīṣmaṃ tanmamācakṣva saṃjaya || 1 ||
[Analyze grammar]

saṃjaya uvāca |
tataḥ prabhāte vimale sūryasyodayanaṃ prati |
vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca || 2 ||
[Analyze grammar]

dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ |
śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi || 3 ||
[Analyze grammar]

kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam |
śikhaṇḍī sarvasainyānāmagra āsīdviśāṃ pate || 4 ||
[Analyze grammar]

cakrarakṣau tatastasya bhīmasenadhanaṃjayau |
pṛṣṭhato draupadeyāśca saubhadraścaiva vīryavān || 5 ||
[Analyze grammar]

sātyakiścekitānaśca teṣāṃ goptā mahārathaḥ |
dhṛṣṭadyumnastataḥ paścātpāñcālairabhirakṣitaḥ || 6 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ |
prayayau siṃhanādena nādayanbharatarṣabha || 7 ||
[Analyze grammar]

virāṭastu tataḥ paścātsvena sainyena saṃvṛtaḥ |
drupadaśca mahārāja tataḥ paścādupādravat || 8 ||
[Analyze grammar]

kekayā bhrātaraḥ pañca dhṛṣṭaketuśca vīryavān |
jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata || 9 ||
[Analyze grammar]

evaṃ vyūhya mahatsainyaṃ pāṇḍavāstava vāhinīm |
abhyadravanta saṃgrāme tyaktvā jīvitamātmanaḥ || 10 ||
[Analyze grammar]

tathaiva kuravo rājanbhīṣmaṃ kṛtvā mahābalam |
agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavānprati || 11 ||
[Analyze grammar]

putraistava durādharṣai rakṣitaḥ sumahābalaiḥ |
tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ || 12 ||
[Analyze grammar]

bhagadattastataḥ paścādgajānīkena saṃvṛtaḥ |
kṛpaśca kṛtavarmā ca bhagadattamanuvratau || 13 ||
[Analyze grammar]

kāmbojarājo balavāṃstataḥ paścātsudakṣiṇaḥ |
māgadhaśca jayatsenaḥ saubalaśca bṛhadbalaḥ || 14 ||
[Analyze grammar]

tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ |
jaghanaṃ pālayāmāsustava sainyasya bhārata || 15 ||
[Analyze grammar]

divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi |
āsurānakarodvyūhānpaiśācānatha rākṣasān || 16 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata |
anyonyaṃ nighnatāṃ rājanyamarāṣṭravivardhanam || 17 ||
[Analyze grammar]

arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam |
bhīṣmaṃ yuddhe'bhyavartanta kiranto vividhāñśarān || 18 ||
[Analyze grammar]

tatra bhārata bhīmena pīḍitāstāvakāḥ śaraiḥ |
rudhiraughapariklinnāḥ paralokaṃ yayustadā || 19 ||
[Analyze grammar]

nakulaḥ sahadevaśca sātyakiśca mahārathaḥ |
tava sainyaṃ samāsādya pīḍayāmāsurojasā || 20 ||
[Analyze grammar]

te vadhyamānāḥ samare tāvakā bharatarṣabha |
nāśaknuvanvārayituṃ pāṇḍavānāṃ mahadbalam || 21 ||
[Analyze grammar]

tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ |
saṃprādravaddiśo rājankālyamānaṃ mahārathaiḥ || 22 ||
[Analyze grammar]

trātāraṃ nādhyagacchanta tāvakā bharatarṣabha |
vadhyamānāḥ śitairbāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ || 23 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
pīḍyamānaṃ balaṃ pārthairdṛṣṭvā bhīṣmaḥ parākramī |
yadakārṣīdraṇe kruddhastanmamācakṣva saṃjaya || 24 ||
[Analyze grammar]

kathaṃ vā pāṇḍavānyuddhe pratyudyātaḥ paraṃtapaḥ |
vinighnansomakānvīrāṃstanmamācakṣva saṃjaya || 25 ||
[Analyze grammar]

saṃjaya uvāca |
ācakṣe te mahārāja yadakārṣītpitāmahaḥ |
pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ || 26 ||
[Analyze grammar]

prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja |
abhyavartanta nighnantastava putrasya vāhinīm || 27 ||
[Analyze grammar]

taṃ vināśaṃ manuṣyendra naravāraṇavājinām |
nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ || 28 ||
[Analyze grammar]

sa pāṇḍavānmaheṣvāsaḥ pāñcālāṃśca sasṛñjayān |
abhyadravata durdharṣastyaktvā jīvitamātmanaḥ || 29 ||
[Analyze grammar]

sa pāṇḍavānāṃ pravarānpañca rājanmahārathān |
āttaśastrānraṇe yattānvārayāmāsa sāyakaiḥ |
nārācairvatsadantaiśca śitairañjalikaistathā || 30 ||
[Analyze grammar]

nijaghne samare kruddho hastyaśvamamitaṃ bahu |
rathino'pātayadrājanrathebhyaḥ puruṣarṣabhaḥ || 31 ||
[Analyze grammar]

sādinaścāśvapṛṣṭhebhyaḥ padātīṃśca samāgatān |
gajārohāngajebhyaśca pareṣāṃ vidadhadbhayam || 32 ||
[Analyze grammar]

tamekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham |
pāṇḍavāḥ samavartanta vajrapāṇimivāsurāḥ || 33 ||
[Analyze grammar]

śakrāśanisamasparśānvimuñcanniśitāñśarān |
dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayanvapuḥ || 34 ||
[Analyze grammar]

maṇḍalīkṛtamevāsya nityaṃ dhanuradṛśyata |
saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat || 35 ||
[Analyze grammar]

taddṛṣṭvā samare karma tava putrā viśāṃ pate |
vismayaṃ paramaṃ prāptāḥ pitāmahamapūjayan || 36 ||
[Analyze grammar]

pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava |
yudhyamānaṃ raṇe śūraṃ vipracittimivāmarāḥ |
na cainaṃ vārayāmāsurvyāttānanamivāntakam || 37 ||
[Analyze grammar]

daśame'hani saṃprāpte rathānīkaṃ śikhaṇḍinaḥ |
adahanniśitairbāṇaiḥ kṛṣṇavartmeva kānanam || 38 ||
[Analyze grammar]

taṃ śikhaṇḍī tribhirbāṇairabhyavidhyatstanāntare |
āśīviṣamiva kruddhaṃ kālasṛṣṭamivāntakam || 39 ||
[Analyze grammar]

sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam |
anicchannapi saṃkruddhaḥ prahasannidamabravīt || 40 ||
[Analyze grammar]

kāmamabhyasa vā mā vā na tvāṃ yotsye kathaṃcana |
yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī || 41 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ |
uvāca bhīṣmaṃ samare sṛkkiṇī parilelihan || 42 ||
[Analyze grammar]

jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram |
mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha || 43 ||
[Analyze grammar]

divyaśca te prabhāvo'yaṃ sa mayā bahuśaḥ śrutaḥ |
jānannapi prabhāvaṃ te yotsye'dyāhaṃ tvayā saha || 44 ||
[Analyze grammar]

pāṇḍavānāṃ priyaṃ kurvannātmanaśca narottama |
adya tvā yodhayiṣyāmi raṇe puruṣasattama || 45 ||
[Analyze grammar]

dhruvaṃ ca tvā haniṣyāmi śape satyena te'grataḥ |
etacchrutvā vaco mahyaṃ yatkṣamaṃ tatsamācara || 46 ||
[Analyze grammar]

kāmamabhyasa vā mā vā na me jīvanvimokṣyase |
sudṛṣṭaḥ kriyatāṃ bhīṣma loko'yaṃ samitiṃjaya || 47 ||
[Analyze grammar]

evamuktvā tato bhīṣmaṃ pañcabhirnataparvabhiḥ |
avidhyata raṇe rājanpraṇunnaṃ vākyasāyakaiḥ || 48 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā savyasācī paraṃtapaḥ |
kālo'yamiti saṃcintya śikhaṇḍinamacodayat || 49 ||
[Analyze grammar]

ahaṃ tvāmanuyāsyāmi parānvidrāvayañśaraiḥ |
abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam || 50 ||
[Analyze grammar]

na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ |
tasmādadya mahābāho vīra bhīṣmamabhidrava || 51 ||
[Analyze grammar]

ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa |
avahāsyo'sya lokasya bhaviṣyasi mayā saha || 52 ||
[Analyze grammar]

nāvahāsyā yathā vīra bhavema paramāhave |
tathā kuru raṇe yatnaṃ sādhayasva pitāmaham || 53 ||
[Analyze grammar]

ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa |
vārayanrathinaḥ sarvānsādhayasva pitāmaham || 54 ||
[Analyze grammar]

droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam |
citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham || 55 ||
[Analyze grammar]

vindānuvindāvāvantyau kāmbojaṃ ca sudakṣiṇam |
bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham || 56 ||
[Analyze grammar]

saumadattiṃ raṇe śūramārśyaśṛṅgiṃ ca rākṣasam |
trigartarājaṃ ca raṇe saha sarvairmahārathaiḥ |
ahamāvārayiṣyāmi veleva makarālayam || 57 ||
[Analyze grammar]

kurūṃśca sahitānsarvānye caiṣāṃ sainikāḥ sthitāḥ |
nivārayiṣyāmi raṇe sādhayasva pitāmaham || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 104

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: