Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
dṛṣṭvā bhīṣmaṃ raṇe kruddhaṃ pāṇḍavairabhisaṃvṛtam |
yathā meghairmahārāja tapānte divi bhāskaram || 1 ||
[Analyze grammar]

duryodhano mahārāja duḥśāsanamabhāṣata |
eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ || 2 ||
[Analyze grammar]

chāditaḥ pāṇḍavaiḥ śūraiḥ samantādbharatarṣabha |
tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ || 3 ||
[Analyze grammar]

rakṣyamāṇo hi samare bhīṣmo'smākaṃ pitāmahaḥ |
nihanyātsamare yattānpāñcālānpāṇḍavaiḥ saha || 4 ||
[Analyze grammar]

tatra kāryamahaṃ manye bhīṣmasyaivābhirakṣaṇam |
goptā hyeṣa maheṣvāso bhīṣmo'smākaṃ pitāmahaḥ || 5 ||
[Analyze grammar]

sa bhavānsarvasainyena parivārya pitāmaham |
samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu || 6 ||
[Analyze grammar]

evamuktastu samare putro duḥśāsanastava |
parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ || 7 ||
[Analyze grammar]

tataḥ śatasahasreṇa hayānāṃ subalātmajaḥ |
vimalaprāsahastānāmṛṣṭitomaradhāriṇām || 8 ||
[Analyze grammar]

darpitānāṃ suvegānāṃ balasthānāṃ patākinām |
śikṣitairyuddhakuśalairupetānāṃ narottamaiḥ || 9 ||
[Analyze grammar]

nakulaṃ sahadevaṃ ca dharmarājaṃ ca pāṇḍavam |
nyavārayannaraśreṣṭhaṃ parivārya samantataḥ || 10 ||
[Analyze grammar]

tato duryodhano rājā śūrāṇāṃ hayasādinām |
ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe || 11 ||
[Analyze grammar]

taiḥ praviṣṭairmahāvegairgarutmadbhirivāhave |
khurāhatā dharā rājaṃścakampe ca nanāda ca || 12 ||
[Analyze grammar]

khuraśabdaśca sumahānvājināṃ śuśruve tadā |
mahāvaṃśavanasyeva dahyamānasya parvate || 13 ||
[Analyze grammar]

utpatadbhiśca taistatra samuddhūtaṃ mahadrajaḥ |
divākarapathaṃ prāpya chādayāmāsa bhāskaram || 14 ||
[Analyze grammar]

vegavadbhirhayaistaistu kṣobhitaṃ pāṇḍavaṃ balam |
nipatadbhirmahāvegairhaṃsairiva mahatsaraḥ |
heṣatāṃ caiva śabdena na prājñāyata kiṃcana || 15 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau |
pratyaghnaṃstarasā vegaṃ samare hayasādinām || 16 ||
[Analyze grammar]

udvṛttasya mahārāja prāvṛṭkālena pūryataḥ |
paurṇamāsyāmambuvegaṃ yathā velā mahodadheḥ || 17 ||
[Analyze grammar]

tataste rathino rājañśaraiḥ saṃnataparvabhiḥ |
nyakṛntannuttamāṅgāni kāyebhyo hayasādinām || 18 ||
[Analyze grammar]

te nipeturmahārāja nihatā dṛḍhadhanvibhiḥ |
nāgairiva mahānāgā yathā syurgirigahvare || 19 ||
[Analyze grammar]

te'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ |
nyakṛntannuttamāṅgāni vicaranto diśo daśa || 20 ||
[Analyze grammar]

atyāsannā hayārohā ṛṣṭibhirbharatarṣabha |
acchinannuttamāṅgāni phalānīva mahādrumāt || 21 ||
[Analyze grammar]

sasādino hayā rājaṃstatra tatra niṣūditāḥ |
patitāḥ pātyamānāśca śataśo'tha sahasraśaḥ || 22 ||
[Analyze grammar]

vadhyamānā hayāste tu prādravanta bhayārditāḥ |
yathā siṃhānsamāsādya mṛgāḥ prāṇaparāyaṇāḥ || 23 ||
[Analyze grammar]

pāṇḍavāstu mahārāja jitvā śatrūnmahāhave |
dadhmuḥ śaṅkhāṃśca bherīśca tāḍayāmāsurāhave || 24 ||
[Analyze grammar]

tato duryodhano dṛṣṭvā dīnaṃ sainyamavasthitam |
abravīdbharataśreṣṭha madrarājamidaṃ vacaḥ || 25 ||
[Analyze grammar]

eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān |
paśyatāṃ no mahābāho senāṃ drāvayate balī || 26 ||
[Analyze grammar]

taṃ vāraya mahābāho veleva makarālayam |
tvaṃ hi saṃśrūyase'tyarthamasahyabalavikramaḥ || 27 ||
[Analyze grammar]

putrasya tava tadvākyaṃ śrutvā śalyaḥ pratāpavān |
prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ || 28 ||
[Analyze grammar]

tadāpatadvai sahasā śalyasya sumahadbalam |
mahaughavegaṃ samare vārayāmāsa pāṇḍavaḥ || 29 ||
[Analyze grammar]

madrarājaṃ ca samare dharmarājo mahārathaḥ |
daśabhiḥ sāyakaistūrṇamājaghāna stanāntare |
nakulaḥ sahadevaśca tribhistribhirajihmagaiḥ || 30 ||
[Analyze grammar]

madrarājo'pi tānsarvānājaghāna tribhistribhiḥ |
yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ |
mādrīputrau ca saṃrabdhau dvābhyāṃ dvābhyāmatāḍayat || 31 ||
[Analyze grammar]

tato bhīmo mahābāhurdṛṣṭvā rājānamāhave |
madrarājavaśaṃ prāptaṃ mṛtyorāsyagataṃ yathā |
abhyadravata saṃgrāme yudhiṣṭhiramamitrajit || 32 ||
[Analyze grammar]

tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam |
aparāṃ diśamāsthāya dyotamāne divākare || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 101

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: