Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śikhaṇḍī saha matsyena virāṭena viśāṃ pate |
bhīṣmamāśu maheṣvāsamāsasāda sudurjayam || 1 ||
[Analyze grammar]

droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsānmahābalān |
rājñaścānyānraṇe śūrānbahūnārchaddhanaṃjayaḥ || 2 ||
[Analyze grammar]

saindhavaṃ ca maheṣvāsaṃ sāmātyaṃ saha bandhubhiḥ |
prācyāṃśca dākṣiṇātyāṃśca bhūmipānbhūmiparṣabha || 3 ||
[Analyze grammar]

putraṃ ca te maheṣvāsaṃ duryodhanamamarṣaṇam |
duḥsahaṃ caiva samare bhīmaseno'bhyavartata || 4 ||
[Analyze grammar]

sahadevastu śakunimulūkaṃ ca mahāratham |
pitāputrau maheṣvāsāvabhyavartata durjayau || 5 ||
[Analyze grammar]

yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ |
samavartata saṃgrāme putreṇa nikṛtastava || 6 ||
[Analyze grammar]

mādrīputrastu nakulaḥ śūraḥ saṃkrandano yudhi |
trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ || 7 ||
[Analyze grammar]

abhyavartanta durdharṣāḥ samare śālvakekayān |
sātyakiścekitānaśca saubhadraśca mahārathaḥ || 8 ||
[Analyze grammar]

dhṛṣṭaketuśca samare rākṣasaśca ghaṭotkacaḥ |
putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ || 9 ||
[Analyze grammar]

senāpatirameyātmā dhṛṣṭadyumno mahābalaḥ |
droṇena samare rājansamiyāyendrakarmaṇā || 10 ||
[Analyze grammar]

evamete maheṣvāsāstāvakāḥ pāṇḍavaiḥ saha |
sametya samare śūrāḥ saṃprahāraṃ pracakrire || 11 ||
[Analyze grammar]

madhyaṃdinagate sūrye nabhasyākulatāṃ gate |
kuravaḥ pāṇḍaveyāśca nijaghnuritaretaram || 12 ||
[Analyze grammar]

dhvajino hemacitrāṅgā vicaranto raṇājire |
sapatākā rathā rejurvaiyāghraparivāraṇāḥ || 13 ||
[Analyze grammar]

sametānāṃ ca samare jigīṣūṇāṃ parasparam |
babhūva tumulaḥ śabdaḥ siṃhānāmiva nardatām || 14 ||
[Analyze grammar]

tatrādbhutamapaśyāma saṃprahāraṃ sudāruṇam |
yamakurvanraṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha || 15 ||
[Analyze grammar]

naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana |
vidiśo vāpyapaśyāma śarairmuktaiḥ samantataḥ || 16 ||
[Analyze grammar]

śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām |
nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ || 17 ||
[Analyze grammar]

kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhāstathā |
khaṃ diśaḥ pradiśaścaiva bhāsayāmāsurojasā |
virarāja tadā rājaṃstatra tatra raṇāṅgaṇam || 18 ||
[Analyze grammar]

rathasiṃhāsanavyāghrāḥ samāyāntaśca saṃyuge |
virejuḥ samare rājangrahā iva nabhastale || 19 ||
[Analyze grammar]

bhīṣmastu rathināṃ śreṣṭho bhīmasenaṃ mahābalam |
avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ || 20 ||
[Analyze grammar]

tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ |
abhyaghnansamare bhīmaṃ tailadhautāḥ sutejanāḥ || 21 ||
[Analyze grammar]

tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ |
kruddhāśīviṣasaṃkāśāṃ preṣayāmāsa bhārata || 22 ||
[Analyze grammar]

tāmāpatantīṃ sahasā rukmadaṇḍāṃ durāsadām |
ciccheda samare bhīṣmaḥ śaraiḥ saṃnataparvabhiḥ || 23 ||
[Analyze grammar]

tato'pareṇa bhallena pītena niśitena ca |
kārmukaṃ bhīmasenasya dvidhā ciccheda bhārata || 24 ||
[Analyze grammar]

sātyakistu tatastūrṇaṃ bhīṣmamāsādya saṃyuge |
śarairbahubhirānarchatpitaraṃ te janeśvara || 25 ||
[Analyze grammar]

tataḥ saṃdhāya vai tīkṣṇaṃ śaraṃ paramadāruṇam |
vārṣṇeyasya rathādbhīṣmaḥ pātayāmāsa sārathim || 26 ||
[Analyze grammar]

tasyāśvāḥ pradrutā rājannihate rathasārathau |
tena tenaiva dhāvanti manomārutaraṃhasaḥ || 27 ||
[Analyze grammar]

tataḥ sarvasya sainyasya nisvanastumulo'bhavat |
hāhākāraśca saṃjajñe pāṇḍavānāṃ mahātmanām || 28 ||
[Analyze grammar]

abhidravata gṛhṇīta hayānyacchata dhāvata |
ityāsīttumulaḥ śabdo yuyudhānarathaṃ prati || 29 ||
[Analyze grammar]

etasminneva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ |
vyahanatpāṇḍavīṃ senāmāsurīmiva vṛtrahā || 30 ||
[Analyze grammar]

te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha |
āryāṃ yuddhe matiṃ kṛtvā bhīṣmamevābhidudruvuḥ || 31 ||
[Analyze grammar]

dhṛṣṭadyumnamukhāścāpi pārthāḥ śāṃtanavaṃ raṇe |
abhyadhāvañjigīṣantastava putrasya vāhinīm || 32 ||
[Analyze grammar]

tathaiva tāvakā rājanbhīṣmadroṇamukhāḥ parān |
abhyadhāvanta vegena tato yuddhamavartata || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: