Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
virāṭo'tha tribhirbāṇairbhīṣmamārchanmahāratham |
vivyādha turagāṃścāsya tribhirbāṇairmahārathaḥ || 1 ||
[Analyze grammar]

taṃ pratyavidhyaddaśabhirbhīṣmaḥ śāṃtanavaḥ śaraiḥ |
rukmapuṅkhairmaheṣvāsaḥ kṛtahasto mahābalaḥ || 2 ||
[Analyze grammar]

drauṇirgāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ |
avidhyadiṣubhiḥ ṣaḍbhirdṛḍhahastaḥ stanāntare || 3 ||
[Analyze grammar]

kārmukaṃ tasya ciccheda phalgunaḥ paravīrahā |
avidhyacca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ || 4 ||
[Analyze grammar]

so'nyatkārmukamādāya vegavatkrodhamūrchitaḥ |
amṛṣyamāṇaḥ pārthena kārmukacchedamāhave || 5 ||
[Analyze grammar]

avidhyatphalgunaṃ rājannavatyā niśitaiḥ śaraiḥ |
vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ || 6 ||
[Analyze grammar]

tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ |
dīrghamuṣṇaṃ ca niḥśvasya cintayitvā muhurmuhuḥ || 7 ||
[Analyze grammar]

dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ |
gāṇḍīvadhanvā saṃkruddhaḥ śitānsaṃnataparvaṇaḥ |
jīvitāntakarānghorānsamādatta śilīmukhān || 8 ||
[Analyze grammar]

taistūrṇaṃ samare'vidhyaddrauṇiṃ balavatāṃ varam |
tasya te kavacaṃ bhittvā papuḥ śoṇitamāhave || 9 ||
[Analyze grammar]

na vivyathe ca nirbhinno drauṇirgāṇḍīvadhanvanā |
tathaiva śaravarṣāṇi pratimuñcannavihvalaḥ |
tasthau sa samare rājaṃstrātumicchanmahāvratam || 10 ||
[Analyze grammar]

tasya tatsumahatkarma śaśaṃsuḥ puruṣarṣabhāḥ |
yatkṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge || 11 ||
[Analyze grammar]

sa hi nityamanīkeṣu yudhyate'bhayamāsthitaḥ |
astragrāmaṃ sasaṃhāraṃ droṇātprāpya sudurlabham || 12 ||
[Analyze grammar]

mamāyamācāryasuto droṇasyātipriyaḥ sutaḥ |
brāhmaṇaśca viśeṣeṇa mānanīyo mameti ca || 13 ||
[Analyze grammar]

samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ |
kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati || 14 ||
[Analyze grammar]

drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ |
yuyudhe tāvakānnighnaṃstvaramāṇaḥ parākramī || 15 ||
[Analyze grammar]

duryodhanastu daśabhirgārdhrapatraiḥ śilāśitaiḥ |
bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat || 16 ||
[Analyze grammar]

bhīmasenastu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham |
citraṃ kārmukamādatta śarāṃśca niśitāndaśa || 17 ||
[Analyze grammar]

ākarṇaprahitaistīkṣṇairvegitaistigmatejanaiḥ |
avidhyattūrṇamavyagraḥ kururājaṃ mahorasi || 18 ||
[Analyze grammar]

tasya kāñcanasūtrastu śaraiḥ parivṛto maṇiḥ |
rarājorasi vai sūryo grahairiva samāvṛtaḥ || 19 ||
[Analyze grammar]

putrastu tava tejasvī bhīmasenena tāḍitaḥ |
nāmṛṣyata yathā nāgastalaśabdaṃ samīritam || 20 ||
[Analyze grammar]

tataḥ śarairmahārāja rukmapuṅkhaiḥ śilāśitaiḥ |
bhīmaṃ vivyādha saṃkruddhastrāsayāno varūthinīm || 21 ||
[Analyze grammar]

tau yudhyamānau samare bhṛśamanyonyavikṣatau |
putrau te devasaṃkāśau vyarocetāṃ mahābalau || 22 ||
[Analyze grammar]

citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā |
avidhyaddaśabhirbāṇaiḥ purumitraṃ ca saptabhiḥ || 23 ||
[Analyze grammar]

satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi |
nṛtyanniva raṇe vīra ārtiṃ naḥ samajījanat || 24 ||
[Analyze grammar]

taṃ pratyavidyaddaśabhiścitrasenaḥ śilīmukhaiḥ |
satyavrataśca navabhiḥ purumitraśca saptabhiḥ || 25 ||
[Analyze grammar]

sa viddho vikṣaranraktaṃ śatrusaṃvāraṇaṃ mahat |
ciccheda citrasenasya citraṃ kārmukamārjuniḥ |
bhittvā cāsya tanutrāṇaṃ śareṇorasyatāḍayat || 26 ||
[Analyze grammar]

tataste tāvakā vīrā rājaputrā mahārathāḥ |
sametya yudhi saṃrabdhā vivyadhurniśitaiḥ śaraiḥ |
tāṃśca sarvāñśaraistīkṣṇairjaghāna paramāstravit || 27 ||
[Analyze grammar]

tasya dṛṣṭvā tu tatkarma parivavruḥ sutāstava |
dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam || 28 ||
[Analyze grammar]

apetaśiśire kāle samiddhamiva pāvakaḥ |
atyarocata saubhadrastava sainyāni śātayan || 29 ||
[Analyze grammar]

tattasya caritaṃ dṛṣṭvā pautrastava viśāṃ pate |
lakṣmaṇo'bhyapatattūrṇaṃ sātvatīputramāhave || 30 ||
[Analyze grammar]

abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam |
vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ || 31 ||
[Analyze grammar]

tathaiva lakṣmaṇo rājansaubhadraṃ niśitaiḥ śaraiḥ |
avidhyata mahārāja tadadbhutamivābhavat || 32 ||
[Analyze grammar]

tasyāśvāṃścaturo hatvā sārathiṃ ca mahābalaḥ |
abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ || 33 ||
[Analyze grammar]

hatāśve tu rathe tiṣṭhaṃllakṣmaṇaḥ paravīrahā |
śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati || 34 ||
[Analyze grammar]

tāmāpatantīṃ sahasā ghorarūpāṃ durāsadām |
abhimanyuḥ śaraistīkṣṇaiściccheda bhujagopamām || 35 ||
[Analyze grammar]

tataḥ svarathamāropya lakṣmaṇaṃ gautamastadā |
apovāha rathenājau sarvasainyasya paśyataḥ || 36 ||
[Analyze grammar]

tataḥ samākule tasminvartamāne mahābhaye |
abhyadravañjighāṃsantaḥ parasparavadhaiṣiṇaḥ || 37 ||
[Analyze grammar]

tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ |
juhvantaḥ samare prāṇānnijaghnuritaretaram || 38 ||
[Analyze grammar]

muktakeśā vikavacā virathāśchinnakārmukāḥ |
bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha || 39 ||
[Analyze grammar]

tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām |
senāṃ jaghāna saṃkruddho divyairastrairmahābalaḥ || 40 ||
[Analyze grammar]

hateśvarairgajaistatra narairaśvaiśca pātitaiḥ |
rathibhiḥ sādibhiścaiva samāstīryata medinī || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 69

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: