Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
dṛṣṭvā bhīṣmeṇa saṃsaktānbhrātṝnanyāṃśca pārthivān |
tamabhyadhāvadgāṅgeyamudyatāstro dhanaṃjayaḥ || 1 ||
[Analyze grammar]

pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca |
dhvajaṃ ca dṛṣṭvā pārthasya sarvānno bhayamāviśat || 2 ||
[Analyze grammar]

asajjamānaṃ vṛkṣeṣu dhūmaketumivotthitam |
bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam |
apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ || 3 ||
[Analyze grammar]

vidyutaṃ meghamadhyasthāṃ bhrājamānāmivāmbare |
dadṛśurgāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe || 4 ||
[Analyze grammar]

aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ |
sughoraṃ talayoḥ śabdaṃ nighnatastava vāhinīm || 5 ||
[Analyze grammar]

caṇḍavāto yathā meghaḥ savidyutstanayitnumān |
diśaḥ saṃplāvayansarvāḥ śaravarṣaiḥ samantataḥ || 6 ||
[Analyze grammar]

abhyadhāvata gāṅgeyaṃ bhairavāstro dhanaṃjayaḥ |
diśaṃ prācīṃ pratīcīṃ ca na jānīmo'stramohitāḥ || 7 ||
[Analyze grammar]

kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ |
anyonyamabhisaṃśliṣya yodhāste bharatarṣabha || 8 ||
[Analyze grammar]

bhīṣmamevābhilīyanta saha sarvaistavātmajaiḥ |
teṣāmārtāyanamabhūdbhīṣmaḥ śaṃtanavo raṇe || 9 ||
[Analyze grammar]

samutpatanta vitrastā rathebhyo rathinastadā |
sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ || 10 ||
[Analyze grammar]

śrutvā gāṇḍīvanirghoṣaṃ visphūrjitamivāśaneḥ |
sarvasainyāni bhītāni vyavalīyanta bhārata || 11 ||
[Analyze grammar]

atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ |
gopānāṃ bahusāhasrairbalairgovāsano vṛtaḥ || 12 ||
[Analyze grammar]

madrasauvīragāndhāraistrigartaiśca viśāṃ pate |
sarvakāliṅgamukhyaiśca kaliṅgādhipatirvṛtaḥ || 13 ||
[Analyze grammar]

nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ |
jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ || 14 ||
[Analyze grammar]

hayārohavarāścaiva tava putreṇa coditāḥ |
caturdaśa sahasrāṇi saubalaṃ paryavārayan || 15 ||
[Analyze grammar]

tataste sahitāḥ sarve vibhaktarathavāhanāḥ |
pāṇḍavānsamare jagmustāvakā bharatarṣabha || 16 ||
[Analyze grammar]

rathibhirvāraṇairaśvaiḥ padātaiśca samīritam |
ghoramāyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ || 17 ||
[Analyze grammar]

tomaraprāsanārācagajāśvarathayodhinām |
balena mahatā bhīṣmaḥ samasajjatkirīṭinā || 18 ||
[Analyze grammar]

āvantyaḥ kāśirājena bhīmasenena saindhavaḥ |
ajātaśatrurmadrāṇāmṛṣabheṇa yaśasvinā |
sahaputraḥ sahāmātyaḥ śalyena samasajjata || 19 ||
[Analyze grammar]

vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā |
matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate || 20 ||
[Analyze grammar]

drupadaścekitānaśca sātyakiśca mahārathaḥ |
droṇena samasajjanta saputreṇa mahātmanā |
kṛpaśca kṛtavarmā ca dhṛṣṭaketumabhidrutau || 21 ||
[Analyze grammar]

evaṃ prajavitāśvāni bhrāntanāgarathāni ca |
sainyāni samasajjanta prayuddhāni samantataḥ || 22 ||
[Analyze grammar]

nirabhre vidyutastīvrā diśaśca rajasāvṛtāḥ |
prādurāsanmaholkāśca sanirghātā viśāṃ pate || 23 ||
[Analyze grammar]

pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca |
nabhasyantardadhe sūryaḥ sainyena rajasāvṛtaḥ || 24 ||
[Analyze grammar]

pramohaḥ sarvasattvānāmatīva samapadyata |
rajasā cābhibhūtānāmastrajālaiśca tudyatām || 25 ||
[Analyze grammar]

vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām |
saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata || 26 ||
[Analyze grammar]

prakāśaṃ cakrurākāśamudyatāni bhujottamaiḥ |
nakṣatravimalābhāni śastrāṇi bharatarṣabha || 27 ||
[Analyze grammar]

ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca |
saṃpeturdikṣu sarvāsu carmāṇi bharatarṣabha || 28 ||
[Analyze grammar]

sūryavarṇaiśca nistriṃśaiḥ pātyamānāni sarvaśaḥ |
dikṣu sarvāsvadṛśyanta śarīrāṇi śirāṃsi ca || 29 ||
[Analyze grammar]

bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ |
hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ || 30 ||
[Analyze grammar]

paripeturhayāścātra kecicchastrakṛtavraṇāḥ |
rathānviparikarṣanto hateṣu rathayodhiṣu || 31 ||
[Analyze grammar]

śarāhatā bhinnadehā baddhayoktrā hayottamāḥ |
yugāni paryakarṣanta tatra tatra sma bhārata || 32 ||
[Analyze grammar]

adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ |
ekena balinā rājanvāraṇena hatā rathāḥ || 33 ||
[Analyze grammar]

gandhahastimadasrāvamāghrāya bahavo raṇe |
saṃnipāte balaughānāṃ vītamādadire gajāḥ || 34 ||
[Analyze grammar]

satomaramahāmātrairnipatadbhirgatāsubhiḥ |
babhūvāyodhanaṃ channaṃ nārācābhihatairgajaiḥ || 35 ||
[Analyze grammar]

saṃnipāte balaughānāṃ preṣitairvaravāraṇaiḥ |
nipeturyudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ || 36 ||
[Analyze grammar]

nāgarājopamairhastairnāgairākṣipya saṃyuge |
vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ || 37 ||
[Analyze grammar]

viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ |
drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe || 38 ||
[Analyze grammar]

ratheṣu ca rathānyuddhe saṃsaktānvaravāraṇāḥ |
vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ || 39 ||
[Analyze grammar]

teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpamābabhau |
saraḥsu nalinījālaṃ viṣaktamiva karṣatām || 40 ||
[Analyze grammar]

evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat |
sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: