Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
akarottumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavastadā |
bhīmasenabhayādicchanputrāṃstārayituṃ tava || 1 ||
[Analyze grammar]

pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddhamavartata |
kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam || 2 ||
[Analyze grammar]

tasminnākulasaṃgrāme vartamāne mahābhaye |
abhavattumulaḥ śabdaḥ saṃspṛśangaganaṃ mahat || 3 ||
[Analyze grammar]

nadadbhiśca mahānāgairheṣamāṇaiśca vājibhiḥ |
bherīśaṅkhaninādaiśca tumulaḥ samapadyata || 4 ||
[Analyze grammar]

yuyutsavaste vikrāntā vijayāya mahābalāḥ |
anyonyamabhigarjanto goṣṭheṣviva maharṣabhāḥ || 5 ||
[Analyze grammar]

śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ |
aśmavṛṣṭirivākāśe babhūva bharatarṣabha || 6 ||
[Analyze grammar]

kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca |
patitāni sma dṛśyante śirāṃsi bharatarṣabha || 7 ||
[Analyze grammar]

viśikhonmathitairgātrairbāhubhiśca sakārmukaiḥ |
sahastābharaṇaiścānyairabhavacchāditā mahī || 8 ||
[Analyze grammar]

kavacopahitairgātrairhastaiśca samalaṃkṛtaiḥ |
mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ || 9 ||
[Analyze grammar]

gajavājimanuṣyāṇāṃ sarvagātraiśca bhūpate |
āsītsarvā samākīrṇā muhūrtena vasuṃdharā || 10 ||
[Analyze grammar]

rajomeghaiśca tumulaiḥ śastravidyutprakāśitaiḥ |
āyudhānāṃ ca nirghoṣaḥ stanayitnusamo'bhavat || 11 ||
[Analyze grammar]

sa saṃprahārastumulaḥ kaṭukaḥ śoṇitodakaḥ |
prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata || 12 ||
[Analyze grammar]

tasminmahābhaye ghore tumule lomaharṣaṇe |
vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ || 13 ||
[Analyze grammar]

krośanti kuñjarāstatra śaravarṣapratāpitāḥ |
tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama |
aśvāśca paryadhāvanta hatārohā diśo daśa || 14 ||
[Analyze grammar]

utpatya nipatantyanye śaraghātaprapīḍitāḥ |
tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha || 15 ||
[Analyze grammar]

aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām |
saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate || 16 ||
[Analyze grammar]

gadābhirasibhiḥ prāsairbāṇaiśca nataparvabhiḥ |
jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ || 17 ||
[Analyze grammar]

apare bāhubhirvīrā niyuddhakuśalā yudhi |
bahudhā samasajjanta āyasaiḥ parighairiva || 18 ||
[Analyze grammar]

muṣṭibhirjānubhiścaiva talaiścaiva viśāṃ pate |
anyonyaṃ jaghnire vīrāstāvakāḥ pāṇḍavaiḥ saha || 19 ||
[Analyze grammar]

virathā rathinaścātra nistriṃśavaradhāriṇaḥ |
anyonyamabhidhāvanta parasparavadhaiṣiṇaḥ || 20 ||
[Analyze grammar]

tato duryodhano rājā kaliṅgairbahubhirvṛtaḥ |
puraskṛtya raṇe bhīṣmaṃ pāṇḍavānabhyavartata || 21 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram |
bhīṣmamabhyadravankruddhā raṇe rabhasavāhanāḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: