Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vyuṣitāyāṃ ca śarvaryāmudite ca divākare |
ubhe sene mahārāja yuddhāyaiva samīyatuḥ || 1 ||
[Analyze grammar]

abhyadhāvaṃśca saṃkruddhāḥ parasparajigīṣavaḥ |
te sarve sahitā yuddhe samālokya parasparam || 2 ||
[Analyze grammar]

pāṇḍavā dhārtarāṣṭrāśca rājandurmantrite tava |
vyūhau ca vyūhya saṃrabdhāḥ saṃprayuddhāḥ prahāriṇaḥ || 3 ||
[Analyze grammar]

arakṣanmakaravyūhaṃ bhīṣmo rājansamantataḥ |
tathaiva pāṇḍavā rājannarakṣanvyūhamātmanaḥ || 4 ||
[Analyze grammar]

sa niryayau rathānīkaṃ pitā devavratastava |
mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ || 5 ||
[Analyze grammar]

itaretaramanvīyuryathābhāgamavasthitāḥ |
rathinaḥ pattayaścaiva dantinaḥ sādinastathā || 6 ||
[Analyze grammar]

tāndṛṣṭvā prodyatānsaṃkhye pāṇḍavāśca yaśasvinaḥ |
śyenena vyūharājena tenājayyena saṃyuge || 7 ||
[Analyze grammar]

aśobhata mukhe tasya bhīmaseno mahābalaḥ |
netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaśca pārṣataḥ || 8 ||
[Analyze grammar]

śīrṣaṃ tasyābhavadvīraḥ sātyakiḥ satyavikramaḥ |
vidhunvangāṇḍivaṃ pārtho grīvāyāmabhavattadā || 9 ||
[Analyze grammar]

akṣauhiṇyā samagrā yā vāmapakṣo'bhavattadā |
mahātmā drupadaḥ śrīmānsaha putreṇa saṃyuge || 10 ||
[Analyze grammar]

dakṣiṇaścābhavatpakṣaḥ kaikeyo'kṣauhiṇīpatiḥ |
pṛṣṭhato draupadeyāśca saubhadraścāpi vīryavān || 11 ||
[Analyze grammar]

pṛṣṭhe samabhavacchrīmānsvayaṃ rājā yudhiṣṭhiraḥ |
bhrātṛbhyāṃ sahito dhīmānyamābhyāṃ cāruvikramaḥ || 12 ||
[Analyze grammar]

praviśya tu raṇe bhīmo makaraṃ mukhatastadā |
bhīṣmamāsādya saṃgrāme chādayāmāsa sāyakaiḥ || 13 ||
[Analyze grammar]

tato bhīṣmo mahāstrāṇi pātayāmāsa bhārata |
mohayanpāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave || 14 ||
[Analyze grammar]

saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ |
bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani || 15 ||
[Analyze grammar]

parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge |
svenānīkena hṛṣṭena yuddhāya samavasthitaḥ || 16 ||
[Analyze grammar]

tato duryodhano rājā bhāradvājamabhāṣata |
pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ |
bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ || 17 ||
[Analyze grammar]

ācārya satataṃ tvaṃ hi hitakāmo mamānagha |
vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham || 18 ||
[Analyze grammar]

devānapi raṇe jetuṃ prārthayāmo na saṃśayaḥ |
kimu pāṇḍusutānyuddhe hīnavīryaparākramān || 19 ||
[Analyze grammar]

evamuktastato droṇastava putreṇa māriṣa |
abhinatpāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ || 20 ||
[Analyze grammar]

sātyakistu tadā droṇaṃ vārayāmāsa bhārata |
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam || 21 ||
[Analyze grammar]

śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān |
avidhyanniśitairbāṇairjatrudeśe hasanniva || 22 ||
[Analyze grammar]

bhīmasenastataḥ kruddho bhāradvājamavidhyata |
saṃrakṣansātyakiṃ rājandroṇācchastrabhṛtāṃ varāt || 23 ||
[Analyze grammar]

tato droṇaśca bhīṣmaśca tathā śalyaśca māriṣa |
bhīmasenaṃ raṇe kruddhāśchādayāṃ cakrire śaraiḥ || 24 ||
[Analyze grammar]

tatrābhimanyuḥ saṃkruddho draupadeyāśca māriṣa |
vivyadhurniśitairbāṇaiḥ sarvāṃstānudyatāyudhān || 25 ||
[Analyze grammar]

bhīṣmadroṇau ca saṃkruddhāvāpatantau mahābalau |
pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave || 26 ||
[Analyze grammar]

pragṛhya balavadvīro dhanurjaladanisvanam |
abhyavarṣaccharaistūrṇaṃ chādayāno divākaram || 27 ||
[Analyze grammar]

śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ |
avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran || 28 ||
[Analyze grammar]

tato droṇo mahārāja abhyadravata taṃ raṇe |
rakṣamāṇastato bhīṣmaṃ tava putreṇa coditaḥ || 29 ||
[Analyze grammar]

śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam |
avarjayata saṃgrāme yugāntāgnimivolbaṇam || 30 ||
[Analyze grammar]

tato balena mahatā putrastava viśāṃ pate |
jugopa bhīṣmamāsādya prārthayāno mahadyaśaḥ || 31 ||
[Analyze grammar]

tathaiva pāṇḍavā rājanpuraskṛtya dhanaṃjayam |
bhīṣmamevābhyavartanta jaye kṛtvā dṛḍhāṃ matim || 32 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ devānāṃ dānavairiva |
jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: