Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
krauñcaṃ tato mahāvyūhamabhedyaṃ tanayastava |
vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā || 1 ||
[Analyze grammar]

ācāryamupasaṃgamya kṛpaṃ śalyaṃ ca māriṣa |
saumadattiṃ vikarṇaṃ ca aśvatthāmānameva ca || 2 ||
[Analyze grammar]

duḥśāsanādīnbhrātṝṃśca sa sarvāneva bhārata |
anyāṃśca subahūñśūrānyuddhāya samupāgatān || 3 ||
[Analyze grammar]

prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava |
nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ || 4 ||
[Analyze grammar]

ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ |
pāṇḍuputrānraṇe hantuṃ sasainyānkimu saṃhatāḥ || 5 ||
[Analyze grammar]

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ pārthivasattamāḥ || 6 ||
[Analyze grammar]

saṃsthānāḥ śūrasenāśca veṇikāḥ kukurāstathā |
ārevakāstrigartāśca madrakā yavanāstathā || 7 ||
[Analyze grammar]

śatruṃjayena sahitāstathā duḥśāsanena ca |
vikarṇena ca vīreṇa tathā nandopanandakaiḥ || 8 ||
[Analyze grammar]

citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ |
bhīṣmamevābhirakṣantu saha sainyapuraskṛtāḥ || 9 ||
[Analyze grammar]

tato droṇaśca bhīṣmaśca tava putraśca māriṣa |
avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane || 10 ||
[Analyze grammar]

bhīṣmaḥ sainyena mahatā samantātparivāritaḥ |
yayau prakarṣanmahatīṃ vāhinīṃ surarāḍiva || 11 ||
[Analyze grammar]

tamanvayānmaheṣvāso bhāradvājaḥ pratāpavān |
kuntalaiśca daśārṇaiśca māgadhaiśca viśāṃ pate || 12 ||
[Analyze grammar]

vidarbhairmekalaiścaiva karṇaprāvaraṇairapi |
sahitāḥ sarvasainyena bhīṣmamāhavaśobhinam || 13 ||
[Analyze grammar]

gāndhārāḥ sindhusauvīrāḥ śibayo'tha vasātayaḥ |
śakuniśca svasainyena bhāradvājamapālayat || 14 ||
[Analyze grammar]

tato duryodhano rājā sahitaḥ sarvasodaraiḥ |
aśvātakairvikarṇaiśca tathā śarmilakosalaiḥ || 15 ||
[Analyze grammar]

daradaiścūcupaiścaiva tathā kṣudrakamālavaiḥ |
abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm || 16 ||
[Analyze grammar]

bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa |
vindānuvindāvāvantyau vāmaṃ pārśvamapālayan || 17 ||
[Analyze grammar]

saumadattiḥ suśarmā ca kāmbojaśca sudakṣiṇaḥ |
śatāyuśca śrutāyuśca dakṣiṇaṃ pārśvamāsthitāḥ || 18 ||
[Analyze grammar]

aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ |
mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ || 19 ||
[Analyze grammar]

pṛṣṭhagopāstu tasyāsannānādeśyā janeśvarāḥ |
ketumānvasudānaśca putraḥ kāśyasya cābhibhūḥ || 20 ||
[Analyze grammar]

tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata |
dadhmuḥ śaṅkhānmudā yuktāḥ siṃhanādāṃśca nādayan || 21 ||
[Analyze grammar]

teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān || 22 ||
[Analyze grammar]

tataḥ śaṅkhāśca bheryaśca peśyaśca vividhāḥ paraiḥ |
ānakāścābhyahanyanta sa śabdastumulo'bhavat || 23 ||
[Analyze grammar]

tataḥ śvetairhayairyukte mahati syandane sthitau |
pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau || 24 ||
[Analyze grammar]

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || 25 ||
[Analyze grammar]

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || 26 ||
[Analyze grammar]

kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ || 27 ||
[Analyze grammar]

pāñcālyaśca maheṣvāso draupadyāḥ pañca cātmajāḥ |
sarve dadhmurmahāśaṅkhānsiṃhanādāṃśca nedire || 28 ||
[Analyze grammar]

sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayat || 29 ||
[Analyze grammar]

evamete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ |
punaryuddhāya saṃjagmustāpayānāḥ parasparam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: