Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca |
kathaṃ praharatāṃ śreṣṭhāḥ saṃprahāraṃ pracakrire || 1 ||
[Analyze grammar]

saṃjaya uvāca |
samaṃ vyūḍheṣvanīkeṣu saṃnaddhā ruciradhvajāḥ |
apāramiva saṃdṛśya sāgarapratimaṃ balam || 2 ||
[Analyze grammar]

teṣāṃ madhye sthito rājā putro duryodhanastava |
abravīttāvakānsarvānyudhyadhvamiti daṃśitāḥ || 3 ||
[Analyze grammar]

te manaḥ krūramāsthāya samabhityaktajīvitāḥ |
pāṇḍavānabhyavartanta sarva evocchritadhvajāḥ || 4 ||
[Analyze grammar]

tato yuddhaṃ samabhavattumulaṃ lomaharṣaṇam |
tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam || 5 ||
[Analyze grammar]

muktāstu rathibhirbāṇā rukmapuṅkhāḥ sutejanāḥ |
saṃnipeturakuṇṭhāgrā nāgeṣu ca hayeṣu ca || 6 ||
[Analyze grammar]

tathā pravṛtte saṃgrāme dhanurudyamya daṃśitaḥ |
abhipatya mahābāhurbhīṣmo bhīmaparākramaḥ || 7 ||
[Analyze grammar]

saubhadre bhīmasene ca śaineye ca mahārathe |
kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate || 8 ||
[Analyze grammar]

eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ |
vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ || 9 ||
[Analyze grammar]

prākampata mahāvyūhastasminvīrasamāgame |
sarveṣāmeva sainyānāmāsīdvyatikaro mahān || 10 ||
[Analyze grammar]

sāditadhvajanāgāśca hatapravaravājinaḥ |
viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ || 11 ||
[Analyze grammar]

arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham |
vārṣṇeyamabravītkruddho yāhi yatra pitāmahaḥ || 12 ||
[Analyze grammar]

eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm |
nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ || 13 ||
[Analyze grammar]

eṣa droṇaḥ kṛpaḥ śalyo vikarṇaśca janārdana |
dhārtarāṣṭrāśca sahitā duryodhanapurogamāḥ || 14 ||
[Analyze grammar]

pāñcālānnihaniṣyanti rakṣitā dṛḍhadhanvanā |
so'haṃ bhīṣmaṃ gamiṣyāmi sainyahetorjanārdana || 15 ||
[Analyze grammar]

tamabravīdvāsudevo yatto bhava dhanaṃjaya |
eṣa tvā prāpaye vīra pitāmaharathaṃ prati || 16 ||
[Analyze grammar]

evamuktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam |
prāpayāmāsa bhīṣmāya rathaṃ prati janeśvara || 17 ||
[Analyze grammar]

cañcadbahupatākena balākāvarṇavājinā |
samucchritamahābhīmanadadvānaraketunā |
mahatā meghanādena rathenādityavarcasā || 18 ||
[Analyze grammar]

vinighnankauravānīkaṃ śūrasenāṃśca pāṇḍavaḥ |
āyāccharānnudañśīghraṃ suhṛcchoṣavināśanaḥ || 19 ||
[Analyze grammar]

tamāpatantaṃ vegena prabhinnamiva vāraṇam |
trāsayānaṃ raṇe śūrānpātayantaṃ ca sāyakaiḥ || 20 ||
[Analyze grammar]

saindhavapramukhairguptaḥ prācyasauvīrakekayaiḥ |
sahasā pratyudīyāya bhīṣmaḥ śāṃtanavo'rjunam || 21 ||
[Analyze grammar]

ko hi gāṇḍīvadhanvānamanyaḥ kurupitāmahāt |
droṇavaikartanābhyāṃ vā rathaḥ saṃyātumarhati || 22 ||
[Analyze grammar]

tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ |
arjunaṃ saptasaptatyā nārācānāṃ samāvṛṇot || 23 ||
[Analyze grammar]

droṇaśca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ |
duryodhanaścatuḥṣaṣṭyā śalyaśca navabhiḥ śaraiḥ || 24 ||
[Analyze grammar]

saindhavo navabhiścāpi śakuniścāpi pañcabhiḥ |
vikarṇo daśabhirbhallai rājanvivyādha pāṇḍavam || 25 ||
[Analyze grammar]

sa tairviddho maheṣvāsaḥ samantānniśitaiḥ śaraiḥ |
na vivyathe mahābāhurbhidyamāna ivācalaḥ || 26 ||
[Analyze grammar]

sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ |
droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ || 27 ||
[Analyze grammar]

ārtāyaniṃ tribhirbāṇai rājānaṃ cāpi pañcabhiḥ |
pratyavidhyadameyātmā kirīṭī bharatarṣabha || 28 ||
[Analyze grammar]

taṃ sātyakirvirāṭaśca dhṛṣṭadyumnaśca pārṣataḥ |
draupadeyābhimanyuśca parivavrurdhanaṃjayam || 29 ||
[Analyze grammar]

tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam |
abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ || 30 ||
[Analyze grammar]

bhīṣmastu rathināṃ śreṣṭhastūrṇaṃ vivyādha pāṇḍavam |
aśītyā niśitairbāṇaistato'krośanta tāvakāḥ || 31 ||
[Analyze grammar]

teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat |
praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān || 32 ||
[Analyze grammar]

teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ |
cikrīḍa dhanuṣā rājaṃllakṣyaṃ kṛtvā mahārathān || 33 ||
[Analyze grammar]

tato duryodhano rājā bhīṣmamāha janeśvaraḥ |
pīḍyamānaṃ svakaṃ sainyaṃ dṛṣṭvā pārthena saṃyuge || 34 ||
[Analyze grammar]

eṣa pāṇḍusutastāta kṛṣṇena sahito balī |
yatatāṃ sarvasainyānāṃ mūlaṃ naḥ parikṛntati |
tvayi jīvati gāṅgeye droṇe ca rathināṃ vare || 35 ||
[Analyze grammar]

tvatkṛte hyeṣa karṇo'pi nyastaśastro mahārathaḥ |
na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama || 36 ||
[Analyze grammar]

sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ |
evamuktastato rājanpitā devavratastava |
dhikkṣatradharmamityuktvā yayau pārtharathaṃ prati || 37 ||
[Analyze grammar]

ubhau śvetahayau rājansaṃsaktau dṛśya pārthivāḥ |
siṃhanādānbhṛśaṃ cakruḥ śaṅkhaśabdāṃśca bhārata || 38 ||
[Analyze grammar]

drauṇirduryodhanaścaiva vikarṇaśca tavātmajaḥ |
parivārya raṇe bhīṣmaṃ sthitā yuddhāya māriṣa || 39 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam |
sthitā yuddhāya mahate tato yuddhamavartata || 40 ||
[Analyze grammar]

gāṅgeyastu raṇe pārthamānarchannavabhiḥ śaraiḥ |
tamarjunaḥ pratyavidhyaddaśabhirmarmavedhibhiḥ || 41 ||
[Analyze grammar]

tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ |
arjunaḥ samaraślāghī bhīṣmasyāvārayaddiśaḥ || 42 ||
[Analyze grammar]

śarajālaṃ tatastattu śarajālena kaurava |
vārayāmāsa pārthasya bhīṣmaḥ śāṃtanavastathā || 43 ||
[Analyze grammar]

ubhau paramasaṃhṛṣṭāvubhau yuddhābhinandinau |
nirviśeṣamayudhyetāṃ kṛtapratikṛtaiṣiṇau || 44 ||
[Analyze grammar]

bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ |
śīryamāṇānyadṛśyanta bhinnānyarjunasāyakaiḥ || 45 ||
[Analyze grammar]

tathaivārjunamuktāni śarajālāni bhāgaśaḥ |
gāṅgeyaśaranunnāni nyapatanta mahītale || 46 ||
[Analyze grammar]

arjunaḥ pañcaviṃśatyā bhīṣmamārcchacchitaiḥ śaraiḥ |
bhīṣmo'pi samare pārthaṃ vivyādha triṃśatā śaraiḥ || 47 ||
[Analyze grammar]

anyonyasya hayānviddhvā dhvajau ca sumahābalau |
ratheṣāṃ rathacakre ca cikrīḍaturariṃdamau || 48 ||
[Analyze grammar]

tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ |
vāsudevaṃ tribhirbāṇairājaghāna stanāntare || 49 ||
[Analyze grammar]

bhīṣmacāpacyutairbāṇairnirviddho madhusūdanaḥ |
virarāja raṇe rājansapuṣpa iva kiṃśukaḥ || 50 ||
[Analyze grammar]

tato'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam |
gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ || 51 ||
[Analyze grammar]

yatamānau tu tau vīrāvanyonyasya vadhaṃ prati |
nāśaknutāṃ tadānyonyamabhisaṃdhātumāhave || 52 ||
[Analyze grammar]

maṇḍalāni vicitrāṇi gatapratyāgatāni ca |
adarśayetāṃ bahudhā sūtasāmarthyalāghavāt || 53 ||
[Analyze grammar]

antaraṃ ca prahāreṣu tarkayantau mahārathau |
rājannantaramārgasthau sthitāvāstāṃ muhurmuhuḥ || 54 ||
[Analyze grammar]

ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ |
tathaiva cāpanirghoṣaṃ cakratustau mahārathau || 55 ||
[Analyze grammar]

tayoḥ śaṅkhapraṇādena rathanemisvanena ca |
dāritā sahasā bhūmiścakampa ca nanāda ca || 56 ||
[Analyze grammar]

na tayorantaraṃ kaściddadṛśe bharatarṣabha |
balinau samare śūrāvanyonyasadṛśāvubhau || 57 ||
[Analyze grammar]

cihnamātreṇa bhīṣmaṃ tu prajajñustatra kauravāḥ |
tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire || 58 ||
[Analyze grammar]

tayornṛvarayo rājandṛśya tādṛkparākramam |
vismayaṃ sarvabhūtāni jagmurbhārata saṃyuge || 59 ||
[Analyze grammar]

na tayorvivaraṃ kaścidraṇe paśyati bhārata |
dharme sthitasya hi yathā na kaścidvṛjinaṃ kvacit || 60 ||
[Analyze grammar]

ubhau hi śarajālena tāvadṛśyau babhūvatuḥ |
prakāśau ca punastūrṇaṃ babhūvaturubhau raṇe || 61 ||
[Analyze grammar]

tatra devāḥ sagandharvāścāraṇāśca saharṣibhiḥ |
anyonyaṃ pratyabhāṣanta tayordṛṣṭvā parākramam || 62 ||
[Analyze grammar]

na śakyau yudhi saṃrabdhau jetumetau mahārathau |
sadevāsuragandharvairlokairapi kathaṃcana || 63 ||
[Analyze grammar]

āścaryabhūtaṃ lokeṣu yuddhametanmahādbhutam |
naitādṛśāni yuddhāni bhaviṣyanti kathaṃcana || 64 ||
[Analyze grammar]

nāpi śakyo raṇe jetuṃ bhīṣmaḥ pārthena dhīmatā |
sadhanuśca rathasthaśca pravapansāyakānraṇe || 65 ||
[Analyze grammar]

tathaiva pāṇḍavaṃ yuddhe devairapi durāsadam |
na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam || 66 ||
[Analyze grammar]

iti sma vācaḥ śrūyante proccarantyastatastataḥ |
gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate || 67 ||
[Analyze grammar]

tvadīyāstu tato yodhāḥ pāṇḍaveyāśca bhārata |
anyonyaṃ samare jaghnustayostatra parākrame || 68 ||
[Analyze grammar]

śitadhāraistathā khaḍgairvimalaiśca paraśvadhaiḥ |
śarairanyaiśca bahubhiḥ śastrairnānāvidhairyudhi |
ubhayoḥ senayorvīrā nyakṛntanta parasparam || 69 ||
[Analyze grammar]

vartamāne tathā ghore tasminyuddhe sudāruṇe |
droṇapāñcālyayo rājanmahānāsītsamāgamaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: