Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
kṛte'vahāre sainyānāṃ prathame bharatarṣabha |
bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā || 1 ||
[Analyze grammar]

dharmarājastatastūrṇamabhigamya janārdanam |
bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ || 2 ||
[Analyze grammar]

śucā paramayā yuktaścintayānaḥ parājayam |
vārṣṇeyamabravīdrājandṛṣṭvā bhīṣmasya vikramam || 3 ||
[Analyze grammar]

kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam |
śarairdahantaṃ sainyaṃ me grīṣme kakṣamivānalam || 4 ||
[Analyze grammar]

kathamenaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum |
lelihyamānaṃ sainyaṃ me haviṣmantamivānalam || 5 ||
[Analyze grammar]

etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam |
dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam || 6 ||
[Analyze grammar]

śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca saṃyuge |
varuṇaḥ pāśabhṛccāpi kubero vā gadādharaḥ || 7 ||
[Analyze grammar]

na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ |
so'hamevaṃ gate magno bhīṣmāgādhajale'plavaḥ || 8 ||
[Analyze grammar]

ātmano buddhidaurbalyādbhīṣmamāsādya keśava |
vanaṃ yāsyāmi govinda śreyo me tatra jīvitum || 9 ||
[Analyze grammar]

na tvimānpṛthivīpālāndātuṃ bhīṣmāya mṛtyave |
kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit || 10 ||
[Analyze grammar]

yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ |
vināśāyaiva gacchanti tathā me sainiko janaḥ || 11 ||
[Analyze grammar]

kṣayaṃ nīto'smi vārṣṇeya rājyahetoḥ parākramī |
bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ || 12 ||
[Analyze grammar]

matkṛte bhrātṛsauhārdādrājyādbhraṣṭāstathā sukhāt |
jīvitaṃ bahu manye'haṃ jīvitaṃ hyadya durlabham || 13 ||
[Analyze grammar]

jīvitasya hi śeṣeṇa tapastapsyāmi duścaram |
na ghātayiṣyāmi raṇe mitrāṇīmāni keśava || 14 ||
[Analyze grammar]

rathānme bahusāhasrāndivyairastrairmahābalaḥ |
ghātayatyaniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām || 15 ||
[Analyze grammar]

kiṃ nu kṛtvā kṛtaṃ me syādbrūhi mādhava māciram |
madhyasthamiva paśyāmi samare savyasācinam || 16 ||
[Analyze grammar]

eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ |
kevalaṃ bāhuvīryeṇa kṣatradharmamanusmaran || 17 ||
[Analyze grammar]

gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ |
karotyasukaraṃ karma gajāśvarathapattiṣu || 18 ||
[Analyze grammar]

nālameṣa kṣayaṃ kartuṃ parasainyasya māriṣa |
ārjavenaiva yuddhena vīra varṣaśatairapi || 19 ||
[Analyze grammar]

eko'stravitsakhā te'yaṃ so'pyasmānsamupekṣate |
nirdahyamānānbhīṣmeṇa droṇena ca mahātmanā || 20 ||
[Analyze grammar]

divyānyastrāṇi bhīṣmasya droṇasya ca mahātmanaḥ |
dhakṣyanti kṣatriyānsarvānprayuktāni punaḥ punaḥ || 21 ||
[Analyze grammar]

kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ |
kṣapayiṣyati no nūnaṃ yādṛśo'sya parākramaḥ || 22 ||
[Analyze grammar]

sa tvaṃ paśya maheṣvāsaṃ yogīṣvara mahāratham |
yo bhīṣmaṃ śamayetsaṃkhye dāvāgniṃ jalado yathā || 23 ||
[Analyze grammar]

tava prasādādgovinda pāṇḍavā nihatadviṣaḥ |
svarājyamanusaṃprāptā modiṣyanti sabāndhavāḥ || 24 ||
[Analyze grammar]

evamuktvā tataḥ pārtho dhyāyannāste mahāmanāḥ |
ciramantarmanā bhūtvā śokopahatacetanaḥ || 25 ||
[Analyze grammar]

śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam |
abravīttatra govindo harṣayansarvapāṇḍavān || 26 ||
[Analyze grammar]

mā śuco bharataśreṣṭha na tvaṃ śocitumarhasi |
yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ || 27 ||
[Analyze grammar]

ahaṃ ca priyakṛdrājansātyakiśca mahārathaḥ |
virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ || 28 ||
[Analyze grammar]

tathaiva sabalāḥ sarve rājāno rājasattama |
tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate || 29 ||
[Analyze grammar]

eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ |
senāpatyamanuprāpto dhṛṣṭadyumno mahābalaḥ |
śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila || 30 ||
[Analyze grammar]

etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham |
abravītsamitau tasyāṃ vāsudevasya śṛṇvataḥ || 31 ||
[Analyze grammar]

dhṛṣṭadyumna nibodhedaṃ yattvā vakṣyāmi māriṣa |
nātikramyaṃ bhavettacca vacanaṃ mama bhāṣitam || 32 ||
[Analyze grammar]

bhavānsenāpatirmahyaṃ vāsudevena saṃmataḥ |
kārttikeyo yathā nityaṃ devānāmabhavatpurā |
tathā tvamapi pāṇḍūnāṃ senānīḥ puruṣarṣabha || 33 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla vikramya jahi kauravān |
ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaśca māriṣa || 34 ||
[Analyze grammar]

mādrīputrau ca sahitau draupadeyāśca daṃśitāḥ |
ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha || 35 ||
[Analyze grammar]

tata uddharṣayansarvāndhṛṣṭadyumno'bhyabhāṣata |
ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā || 36 ||
[Analyze grammar]

raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham |
sarvānadya raṇe dṛptānpratiyotsyāmi pārthiva || 37 ||
[Analyze grammar]

athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavairyuddhadurmadaiḥ |
samudyate pārthivendre pārṣate śatrusūdane || 38 ||
[Analyze grammar]

tamabravīttataḥ pārthaḥ pārṣataṃ pṛtanāpatim |
vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ || 39 ||
[Analyze grammar]

yaṃ bṛhaspatirindrāya tadā devāsure'bravīt |
taṃ yathāvatprativyūha parānīkavināśanam |
adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha || 40 ||
[Analyze grammar]

tathoktaḥ sa nṛdevena viṣṇurvajrabhṛtā iva |
prabhāte sarvasainyānāmagre cakre dhanaṃjayam || 41 ||
[Analyze grammar]

ādityapathagaḥ ketustasyādbhutamanoramaḥ |
śāsanātpuruhūtasya nirmito viśvakarmaṇā || 42 ||
[Analyze grammar]

indrāyudhasavarṇābhiḥ patākābhiralaṃkṛtaḥ |
ākāśaga ivākāśe gandharvanagaropamaḥ |
nṛtyamāna ivābhāti rathacaryāsu māriṣa || 43 ||
[Analyze grammar]

tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā |
babhūva paramopetaḥ svayaṃbhūriva bhānunā || 44 ||
[Analyze grammar]

śiro'bhūddrupado rājā mahatyā senayā vṛtaḥ |
kuntibhojaśca caidyaśca cakṣuṣyāstāṃ janeśvara || 45 ||
[Analyze grammar]

dāśārṇakāḥ prayāgāśca dāśerakagaṇaiḥ saha |
anūpagāḥ kirātāśca grīvāyāṃ bharatarṣabha || 46 ||
[Analyze grammar]

paṭaccaraiśca huṇḍaiśca rājanpauravakaistathā |
niṣādaiḥ sahitaścāpi pṛṣṭhamāsīdyudhiṣṭhiraḥ || 47 ||
[Analyze grammar]

pakṣau tu bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ |
draupadeyābhimanyuśca sātyakiśca mahārathaḥ || 48 ||
[Analyze grammar]

piśācā daradāścaiva puṇḍrāḥ kuṇḍīviṣaiḥ saha |
maḍakā laḍakāścaiva taṅgaṇāḥ parataṅgaṇāḥ || 49 ||
[Analyze grammar]

bāhlikāstittirāścaiva colāḥ pāṇḍyāśca bhārata |
ete janapadā rājandakṣiṇaṃ pakṣamāśritāḥ || 50 ||
[Analyze grammar]

agniveṣyā jagattuṇḍāḥ paladāśāśca bhārata |
śabarāstumbupāścaiva vatsāśca saha nākulaiḥ |
nakulaḥ sahadevaśca vāmaṃ pārśvaṃ samāśritāḥ || 51 ||
[Analyze grammar]

rathānāmayutaṃ pakṣau śiraśca niyutaṃ tathā |
pṛṣṭhamarbudamevāsītsahasrāṇi ca viṃśatiḥ |
grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ || 52 ||
[Analyze grammar]

pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ |
jagmuḥ parivṛtā rājaṃścalanta iva parvatāḥ || 53 ||
[Analyze grammar]

jaghanaṃ pālayāmāsa virāṭaḥ saha kekayaiḥ |
kāśirājaśca śaibyaśca rathānāmayutaistribhiḥ || 54 ||
[Analyze grammar]

evametaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ |
sūryodayanamicchantaḥ sthitā yuddhāya daṃśitāḥ || 55 ||
[Analyze grammar]

teṣāmādityavarṇāni vimalāni mahānti ca |
śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: