Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śrībhagavānuvāca |
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt || 1 ||
[Analyze grammar]

rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || 2 ||
[Analyze grammar]

aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani || 3 ||
[Analyze grammar]

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ || 4 ||
[Analyze grammar]

na ca matsthāni bhūtāni paśya me yogamaiśvaram |
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ || 5 ||
[Analyze grammar]

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya || 6 ||
[Analyze grammar]

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakṣaye punastāni kalpādau visṛjāmyaham || 7 ||
[Analyze grammar]

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt || 8 ||
[Analyze grammar]

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya |
udāsīnavadāsīnamasaktaṃ teṣu karmasu || 9 ||
[Analyze grammar]

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunānena kaunteya jagadviparivartate || 10 ||
[Analyze grammar]

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram || 11 ||
[Analyze grammar]

moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || 12 ||
[Analyze grammar]

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ |
bhajantyananyamanaso jñātvā bhūtādimavyayam || 13 ||
[Analyze grammar]

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ |
namasyantaśca māṃ bhaktyā nityayuktā upāsate || 14 ||
[Analyze grammar]

jñānayajñena cāpyanye yajanto māmupāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham || 15 ||
[Analyze grammar]

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham |
mantro'hamahamevājyamahamagnirahaṃ hutam || 16 ||
[Analyze grammar]

pitāhamasya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitramoṃkāra ṛksāma yajureva ca || 17 ||
[Analyze grammar]

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam || 18 ||
[Analyze grammar]

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca |
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna || 19 ||
[Analyze grammar]

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante |
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān || 20 ||
[Analyze grammar]

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante || 21 ||
[Analyze grammar]

ananyāścintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham || 22 ||
[Analyze grammar]

ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ |
te'pi māmeva kaunteya yajantyavidhipūrvakam || 23 ||
[Analyze grammar]

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca |
na tu māmabhijānanti tattvenātaścyavanti te || 24 ||
[Analyze grammar]

yānti devavratā devānpitṝnyānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājino'pi mām || 25 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ || 26 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yattapasyasi kaunteya tatkuruṣva madarpaṇam || 27 ||
[Analyze grammar]

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi || 28 ||
[Analyze grammar]

samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham || 29 ||
[Analyze grammar]

api cetsudurācāro bhajate māmananyabhāk |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ || 30 ||
[Analyze grammar]

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 31 ||
[Analyze grammar]

māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim || 32 ||
[Analyze grammar]

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || 33 ||
[Analyze grammar]

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: