Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śrībhagavānuvāca |
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||
[Analyze grammar]

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || 2 ||
[Analyze grammar]

yo māmajamanādiṃ ca vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate || 3 ||
[Analyze grammar]

buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca || 4 ||
[Analyze grammar]

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || 5 ||
[Analyze grammar]

maharṣayaḥ sapta pūrve catvāro manavastathā |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || 6 ||
[Analyze grammar]

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so'vikampena yogena yujyate nātra saṃśayaḥ || 7 ||
[Analyze grammar]

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || 8 ||
[Analyze grammar]

maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca || 9 ||
[Analyze grammar]

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te || 10 ||
[Analyze grammar]

teṣāmevānukampārthamahamajñānajaṃ tamaḥ |
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā || 11 ||
[Analyze grammar]

arjuna uvāca |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum || 12 ||
[Analyze grammar]

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || 13 ||
[Analyze grammar]

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ || 14 ||
[Analyze grammar]

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama |
bhūtabhāvana bhūteśa devadeva jagatpate || 15 ||
[Analyze grammar]

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi || 16 ||
[Analyze grammar]

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā || 17 ||
[Analyze grammar]

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me || 19 ||
[Analyze grammar]

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca || 20 ||
[Analyze grammar]

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān |
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī || 21 ||
[Analyze grammar]

vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ |
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā || 22 ||
[Analyze grammar]

rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām |
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham || 23 ||
[Analyze grammar]

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ || 24 ||
[Analyze grammar]

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram |
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ || 25 ||
[Analyze grammar]

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || 26 ||
[Analyze grammar]

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || 27 ||
[Analyze grammar]

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || 28 ||
[Analyze grammar]

anantaścāsmi nāgānāṃ varuṇo yādasāmaham |
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham || 29 ||
[Analyze grammar]

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham |
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām || 30 ||
[Analyze grammar]

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī || 31 ||
[Analyze grammar]

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham || 32 ||
[Analyze grammar]

akṣarāṇāmakāro'smi dvaṃdvaḥ sāmāsikasya ca |
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ || 33 ||
[Analyze grammar]

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām |
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā || 34 ||
[Analyze grammar]

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham |
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ || 35 ||
[Analyze grammar]

dyūtaṃ chalayatāmasmi tejastejasvināmaham |
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham || 36 ||
[Analyze grammar]

vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanaṃjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ || 37 ||
[Analyze grammar]

daṇḍo damayatāmasmi nītirasmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham || 38 ||
[Analyze grammar]

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ carācaram || 39 ||
[Analyze grammar]

nānto'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa |
eṣa tūddeśataḥ prokto vibhūtervistaro mayā || 40 ||
[Analyze grammar]

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam || 41 ||
[Analyze grammar]

atha vā bahunaitena kiṃ jñātena tavārjuna |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: