Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ |
pārthivāśca mahābhāgā nānādeśasamāgatāḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ |
kurukṣetre tapaḥkṣetre śṛṇu tatpṛthivīpate || 2 ||
[Analyze grammar]

avatīrya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ |
kauravānabhyavartanta jigīṣanto mahābalāḥ || 3 ||
[Analyze grammar]

vedādhyayanasaṃpannāḥ sarve yuddhābhinandinaḥ |
āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe || 4 ||
[Analyze grammar]

abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm |
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ || 5 ||
[Analyze grammar]

samantapañcakādbāhyaṃ śibirāṇi sahasraśaḥ |
kārayāmāsa vidhivatkuntīputro yudhiṣṭhiraḥ || 6 ||
[Analyze grammar]

śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā |
niraśvapuruṣā cāsīdrathakuñjaravarjitā || 7 ||
[Analyze grammar]

yāvattapati sūryo hi jambūdvīpasya maṇḍalam |
tāvadeva samāvṛttaṃ balaṃ pārthivasattama || 8 ||
[Analyze grammar]

ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam |
paryākrāmanta deśāṃśca nadīḥ śailānvanāni ca || 9 ||
[Analyze grammar]

teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha |
ādideśa savāhānāṃ bhakṣyabhojyamanuttamam || 10 ||
[Analyze grammar]

saṃjñāśca vividhāstāstāsteṣāṃ cakre yudhiṣṭhiraḥ |
evaṃvādī veditavyaḥ pāṇḍaveyo'yamityuta || 11 ||
[Analyze grammar]

abhijñānāni sarveṣāṃ saṃjñāścābharaṇāni ca |
yojayāmāsa kauravyo yuddhakāla upasthite || 12 ||
[Analyze grammar]

dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ |
saha sarvairmahīpālaiḥ pratyavyūhata pāṇḍavān || 13 ||
[Analyze grammar]

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani |
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam || 14 ||
[Analyze grammar]

dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ |
dadhmuḥ sarve mahāśaṅkhānbherīrjaghnuḥ sahasraśaḥ || 15 ||
[Analyze grammar]

tataḥ prahṛṣṭāṃ svāṃ senāmabhivīkṣyātha pāṇḍavāḥ |
babhūvurhṛṣṭamanaso vāsudevaśca vīryavān || 16 ||
[Analyze grammar]

tato yodhānharṣayantau vāsudevadhanaṃjayau |
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau || 17 ||
[Analyze grammar]

pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ |
śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ || 18 ||
[Analyze grammar]

yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ |
traseyustadvadevāsīddhārtarāṣṭrabalaṃ tadā || 19 ||
[Analyze grammar]

udatiṣṭhadrajo bhaumaṃ na prājñāyata kiṃcana |
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ || 20 ||
[Analyze grammar]

vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān |
vyukṣansarvāṇyanīkāni tadadbhutamivābhavat || 21 ||
[Analyze grammar]

vāyustataḥ prādurabhūnnīcaiḥ śarkarakarṣaṇaḥ |
vinighnaṃstānyanīkāni vidhamaṃścaiva tadrajaḥ || 22 ||
[Analyze grammar]

ubhe sene tadā rājanyuddhāya mudite bhṛśam |
kurukṣetre sthite yatte sāgarakṣubhitopame || 23 ||
[Analyze grammar]

tayostu senayorāsīdadbhutaḥ sa samāgamaḥ |
yugānte samanuprāpte dvayoḥ sāgarayoriva || 24 ||
[Analyze grammar]

śūnyāsītpṛthivī sarvā bālavṛddhāvaśeṣitā |
tena senāsamūhena samānītena kauravaiḥ || 25 ||
[Analyze grammar]

tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ |
dharmāṃśca sthāpayāmāsuryuddhānāṃ bharatarṣabha || 26 ||
[Analyze grammar]

nivṛtte caiva no yuddhe prītiśca syātparasparam |
yathāpuraṃ yathāyogaṃ na ca syācchalanaṃ punaḥ || 27 ||
[Analyze grammar]

vācā yuddhe pravṛtte no vācaiva pratiyodhanam |
niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṃcana || 28 ||
[Analyze grammar]

rathī ca rathinā yodhyo gajena gajadhūrgataḥ |
aśvenāśvī padātiśca padātenaiva bhārata || 29 ||
[Analyze grammar]

yathāyogaṃ yathāvīryaṃ yathotsāhaṃ yathāvayaḥ |
samābhāṣya prahartavyaṃ na viśvaste na vihvale || 30 ||
[Analyze grammar]

pareṇa saha saṃyuktaḥ pramatto vimukhastathā |
kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana || 31 ||
[Analyze grammar]

na sūteṣu na dhuryeṣu na ca śastropanāyiṣu |
na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃcana || 32 ||
[Analyze grammar]

evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ |
vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam || 33 ||
[Analyze grammar]

niviśya ca mahātmānastataste puruṣarṣabhāḥ |
hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: