Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ pūrvāpare saṃdhye samīkṣya bhagavānṛṣiḥ |
sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ || 1 ||
[Analyze grammar]

bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ |
pratyakṣadarśī bhagavānbhūtabhavyabhaviṣyavit || 2 ||
[Analyze grammar]

vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīdidam |
śocantamārtaṃ dhyāyantaṃ putrāṇāmanayaṃ tadā || 3 ||
[Analyze grammar]

vyāsa uvāca |
rājanparītakālāste putrāścānye ca bhūmipāḥ |
te haniṣyanti saṃgrāme samāsādyetaretaram || 4 ||
[Analyze grammar]

teṣu kālaparīteṣu vinaśyatsu ca bhārata |
kālaparyāyamājñāya mā sma śoke manaḥ kṛthāḥ || 5 ||
[Analyze grammar]

yadi tvicchasi saṃgrāme draṣṭumenaṃ viśāṃ pate |
cakṣurdadāni te hanta yuddhametanniśāmaya || 6 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama |
yuddhametattvaśeṣeṇa śṛṇuyāṃ tava tejasā || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasminnanicchati draṣṭuṃ saṃgrāmaṃ śrotumicchati |
varāṇāmīśvaro dātā saṃjayāya varaṃ dadau || 8 ||
[Analyze grammar]

vyāsa uvāca |
eṣa te saṃjayo rājanyuddhametadvadiṣyati |
etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati || 9 ||
[Analyze grammar]

cakṣuṣā saṃjayo rājandivyenaiṣa samanvitaḥ |
kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati || 10 ||
[Analyze grammar]

prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā |
manasā cintitamapi sarvaṃ vetsyati saṃjayaḥ || 11 ||
[Analyze grammar]

nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ |
gāvalgaṇirayaṃ jīvanyuddhādasmādvimokṣyate || 12 ||
[Analyze grammar]

ahaṃ ca kīrtimeteṣāṃ kurūṇāṃ bharatarṣabha |
pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ || 13 ||
[Analyze grammar]

diṣṭametatpurā caiva nātra śocitumarhasi |
na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā sa bhagavānkurūṇāṃ prapitāmahaḥ |
punareva mahābāhuṃ dhṛtarāṣṭramuvāca ha || 15 ||
[Analyze grammar]

iha yuddhe mahārāja bhaviṣyati mahānkṣayaḥ |
yathemāni nimittāni bhayāyādyopalakṣaye || 16 ||
[Analyze grammar]

śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ |
saṃpatanti vanānteṣu samavāyāṃśca kurvate || 17 ||
[Analyze grammar]

atyugraṃ ca prapaśyanti yuddhamānandino dvijāḥ |
kravyādā bhakṣayiṣyanti māṃsāni gajavājinām || 18 ||
[Analyze grammar]

khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ |
kahvāḥ prayānti madhyena dakṣiṇāmabhito diśam || 19 ||
[Analyze grammar]

ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata |
udayāstamane sūryaṃ kabandhaiḥ parivāritam || 20 ||
[Analyze grammar]

śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ |
trivarṇāḥ parighāḥ saṃdhau bhānumāvārayantyuta || 21 ||
[Analyze grammar]

jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam |
ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati || 22 ||
[Analyze grammar]

alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm |
candro'bhūdagnivarṇaśca samavarṇe nabhastale || 23 ||
[Analyze grammar]

svapsyanti nihatā vīrā bhūmimāvṛtya pārthivāḥ |
rājāno rājaputrāśca śūrāḥ parighabāhavaḥ || 24 ||
[Analyze grammar]

antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ |
praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye || 25 ||
[Analyze grammar]

devatāpratimāścāpi kampanti ca hasanti ca |
vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca || 26 ||
[Analyze grammar]

anāhatā dundubhayaḥ praṇadanti viśāṃ pate |
ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ || 27 ||
[Analyze grammar]

kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā |
sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ || 28 ||
[Analyze grammar]

gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ |
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ || 29 ||
[Analyze grammar]

ubhe saṃdhye prakāśete diśāṃ dāhasamanvite |
āsīdrudhiravarṣaṃ ca asthivarṣaṃ ca bhārata || 30 ||
[Analyze grammar]

yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā |
arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ || 31 ||
[Analyze grammar]

rohiṇīṃ pīḍayanneṣa sthito rājañśanaiścaraḥ |
vyāvṛttaṃ lakṣma somasya bhaviṣyati mahadbhayam || 32 ||
[Analyze grammar]

anabhre ca mahāghoraṃ stanitaṃ śrūyate'niśam |
vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: