Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ |
duryodhanena rājānaḥ prayayuḥ pāṇḍavānprati || 1 ||
[Analyze grammar]

āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ |
gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ || 2 ||
[Analyze grammar]

sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ |
sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ || 3 ||
[Analyze grammar]

āhaveṣu parāṃllokāñjigīṣanto mahābalāḥ |
ekāgramanasaḥ sarve śraddadhānāḥ parasya ca || 4 ||
[Analyze grammar]

vindānuvindāvāvantyau kekayā bāhlikaiḥ saha |
prayayuḥ sarva evaite bhāradvājapurogamāḥ || 5 ||
[Analyze grammar]

aśvatthāmā śāṃtanavaḥ saindhavo'tha jayadrathaḥ |
dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ || 6 ||
[Analyze grammar]

gāndhārarājaḥ śakuniḥ prācyodīcyāśca sarvaśaḥ |
śakāḥ kirātā yavanāḥ śibayo'tha vasātayaḥ || 7 ||
[Analyze grammar]

svaiḥ svairanīkaiḥ sahitāḥ parivārya mahāratham |
ete mahārathāḥ sarve dvitīye niryayurbale || 8 ||
[Analyze grammar]

kṛtavarmā sahānīkastrigartāśca mahābalāḥ |
duryodhanaśca nṛpatirbhrātṛbhiḥ parivāritaḥ || 9 ||
[Analyze grammar]

śalo bhūriśravāḥ śalyaḥ kausalyo'tha bṛhadbalaḥ |
ete paścādavartanta dhārtarāṣṭrapurogamāḥ || 10 ||
[Analyze grammar]

te samena pathā yātvā yotsyamānā mahārathāḥ |
kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ || 11 ||
[Analyze grammar]

duryodhanastu śibiraṃ kārayāmāsa bhārata |
yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam || 12 ||
[Analyze grammar]

na viśeṣaṃ vijānanti purasya śibirasya vā |
kuśalā api rājendra narā nagaravāsinaḥ || 13 ||
[Analyze grammar]

tādṛśānyeva durgāṇi rājñāmapi mahīpatiḥ |
kārayāmāsa kauravyaḥ śataśo'tha sahasraśaḥ || 14 ||
[Analyze grammar]

pañcayojanamutsṛjya maṇḍalaṃ tadraṇājiram |
senāniveśāste rājannāviśañśatasaṃghaśaḥ || 15 ||
[Analyze grammar]

tatra te pṛthivīpālā yathotsāhaṃ yathābalam |
viviśuḥ śibirāṇyāśu dravyavanti sahasraśaḥ || 16 ||
[Analyze grammar]

teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām |
vyādideśa sabāhyānāṃ bhakṣyabhojyamanuttamam || 17 ||
[Analyze grammar]

sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ |
ye cānye'nugatāstatra sūtamāgadhabandinaḥ || 18 ||
[Analyze grammar]

vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ |
sarvāṃstānkauravo rājā vidhivatpratyavaikṣata || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 196

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: