Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etacchrutvā tu kaunteyaḥ sarvānbhrātṝnupahvare |
āhūya bharataśreṣṭha idaṃ vacanamabravīt || 1 ||
[Analyze grammar]

dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama |
te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām || 2 ||
[Analyze grammar]

duryodhanaḥ kilāpṛcchadāpageyaṃ mahāvratam |
kena kālena pāṇḍūnāṃ hanyāḥ sainyamiti prabho || 3 ||
[Analyze grammar]

māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ |
tāvatā cāpi kālena droṇo'pi pratyajānata || 4 ||
[Analyze grammar]

gautamo dviguṇaṃ kālamuktavāniti naḥ śrutam |
drauṇistu daśarātreṇa pratijajñe mahāstravit || 5 ||
[Analyze grammar]

tathā divyāstravitkarṇaḥ saṃpṛṣṭaḥ kurusaṃsadi |
pañcabhirdivasairhantuṃ sa sainyaṃ pratijajñivān || 6 ||
[Analyze grammar]

tasmādahamapīcchāmi śrotumarjuna te vacaḥ |
kālena kiyatā śatrūnkṣapayeriti saṃyuge || 7 ||
[Analyze grammar]

evamukto guḍākeśaḥ pārthivena dhanaṃjayaḥ |
vāsudevamavekṣyedaṃ vacanaṃ pratyabhāṣata || 8 ||
[Analyze grammar]

sarva ete mahātmānaḥ kṛtāstrāścitrayodhinaḥ |
asaṃśayaṃ mahārāja hanyureva balaṃ tava || 9 ||
[Analyze grammar]

apaitu te manastāpo yathāsatyaṃ bravīmyaham |
hanyāmekarathenāhaṃ vāsudevasahāyavān || 10 ||
[Analyze grammar]

sāmarānapi lokāṃstrīnsahasthāvarajaṅgamān |
bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣāditi me matiḥ || 11 ||
[Analyze grammar]

yattadghoraṃ paśupatiḥ prādādastraṃ mahanmama |
kairāte dvandvayuddhe vai tadidaṃ mayi vartate || 12 ||
[Analyze grammar]

yadyugānte paśupatiḥ sarvabhūtāni saṃharan |
prayuṅkte puruṣavyāghra tadidaṃ mayi vartate || 13 ||
[Analyze grammar]

tanna jānāti gāṅgeyo na droṇo na ca gautamaḥ |
na ca droṇasuto rājankuta eva tu sūtajaḥ || 14 ||
[Analyze grammar]

na tu yuktaṃ raṇe hantuṃ divyairastraiḥ pṛthagjanam |
ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān || 15 ||
[Analyze grammar]

tatheme puruṣavyāghrāḥ sahāyāstava pārthiva |
sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ || 16 ||
[Analyze grammar]

vedāntāvabhṛthasnātāḥ sarva ete'parājitāḥ |
nihanyuḥ samare senāṃ devānāmapi pāṇḍava || 17 ||
[Analyze grammar]

śikhaṇḍī yuyudhānaśca dhṛṣṭadyumnaśca pārṣataḥ |
bhīmaseno yamau cobhau yudhāmanyūttamaujasau || 18 ||
[Analyze grammar]

virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi |
svayaṃ cāpi samartho'si trailokyotsādane api || 19 ||
[Analyze grammar]

krodhādyaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute |
kṣipraṃ na sa bhavedvyaktamiti tvāṃ vedmi kaurava || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 195

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: