Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ |
dhṛṣṭadyumnamukhānvīrāṃścodayāmāsa bhārata || 1 ||
[Analyze grammar]

cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam |
senāpatimamitraghnaṃ dhṛṣṭaketumathādiśat || 2 ||
[Analyze grammar]

virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam |
pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau || 3 ||
[Analyze grammar]

te śūrāścitravarmāṇastaptakuṇḍaladhāriṇaḥ |
ājyāvasiktā jvalitā dhiṣṇyeṣviva hutāśanāḥ |
aśobhanta maheṣvāsā grahāḥ prajvalitā iva || 4 ||
[Analyze grammar]

so'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ |
dideśa tānyanīkāni prayāṇāya mahīpatiḥ || 5 ||
[Analyze grammar]

abhimanyuṃ bṛhantaṃ ca draupadeyāṃśca sarvaśaḥ |
dhṛṣṭadyumnamukhānetānprāhiṇotpāṇḍunandanaḥ || 6 ||
[Analyze grammar]

bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanaṃjayam |
dvitīyaṃ preṣayāmāsa balaskandhaṃ yudhiṣṭhiraḥ || 7 ||
[Analyze grammar]

bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām |
hṛṣṭānāṃ tatra yodhānāṃ śabdo divamivāspṛśat || 8 ||
[Analyze grammar]

svayameva tataḥ paścādvirāṭadrupadānvitaḥ |
tathānyaiḥ pṛthivīpālaiḥ saha prāyānmahīpatiḥ || 9 ||
[Analyze grammar]

bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā |
gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata || 10 ||
[Analyze grammar]

tataḥ punaranīkāni vyayojayata buddhimān |
mohayandhṛtarāṣṭrasya putrāṇāṃ buddhinisravam || 11 ||
[Analyze grammar]

draupadeyānmaheṣvāsānabhimanyuṃ ca pāṇḍavaḥ |
nakulaṃ sahadevaṃ ca sarvāṃścaiva prabhadrakān || 12 ||
[Analyze grammar]

daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ |
ayutaṃ ca padātīnāṃ rathāḥ pañcaśatāstathā || 13 ||
[Analyze grammar]

bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśadbalam |
madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham || 14 ||
[Analyze grammar]

mahārathau ca pāñcālyau yudhāmanyūttamaujasau |
vīryavantau mahātmānau gadākārmukadhāriṇau |
anvayātāṃ tato madhye vāsudevadhanaṃjayau || 15 ||
[Analyze grammar]

babhūvuratisaṃrabdhāḥ kṛtapraharaṇā narāḥ |
teṣāṃ viṃśatisāhasrā dhvajāḥ śūrairadhiṣṭhitāḥ || 16 ||
[Analyze grammar]

pañca nāgasahasrāṇi rathavaṃśāśca sarvaśaḥ |
padātayaśca ye śūrāḥ kārmukāsigadādharāḥ |
sahasraśo'nvayuḥ paścādagrataśca sahasraśaḥ || 17 ||
[Analyze grammar]

yudhiṣṭhiro yatra sainye svayameva balārṇave |
tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ || 18 ||
[Analyze grammar]

tatra nāgasahasrāṇi hayānāmayutāni ca |
tathā rathasahasrāṇi padātīnāṃ ca bhārata |
yadāśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam || 19 ||
[Analyze grammar]

tato'nye śataśaḥ paścātsahasrāyutaśo narāḥ |
nadantaḥ prayayusteṣāmanīkāni sahasraśaḥ || 20 ||
[Analyze grammar]

tatra bherīsahasrāṇi śaṅkhānāmayutāni ca |
vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 197

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: