Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā |
puruṣo'bhavadyudhi śreṣṭha tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
bhāryā tu tasya rājendra drupadasya mahīpateḥ |
mahiṣī dayitā hyāsīdaputrā ca viśāṃ pate || 2 ||
[Analyze grammar]

etasminneva kāle tu drupado vai mahīpatiḥ |
apatyārthaṃ mahārāja toṣayāmāsa śaṃkaram || 3 ||
[Analyze grammar]

asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ |
lebhe kanyāṃ mahādevātputro me syāditi bruvan || 4 ||
[Analyze grammar]

bhagavanputramicchāmi bhīṣmaṃ praticikīrṣayā |
ityukto devadevena strīpumāṃste bhaviṣyati || 5 ||
[Analyze grammar]

nivartasva mahīpāla naitajjātvanyathā bhavet |
sa tu gatvā ca nagaraṃ bhāryāmidamuvāca ha || 6 ||
[Analyze grammar]

kṛto yatno mayā devi putrārthe tapasā mahān |
kanyā bhūtvā pumānbhāvī iti cokto'smi śaṃbhunā || 7 ||
[Analyze grammar]

punaḥ punaryācyamāno diṣṭamityabravīcchivaḥ |
na tadanyaddhi bhavitā bhavitavyaṃ hi tattathā || 8 ||
[Analyze grammar]

tataḥ sā niyatā bhūtvā ṛtukāle manasvinī |
patnī drupadarājasya drupadaṃ saṃviveśa ha || 9 ||
[Analyze grammar]

lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā |
pārṣatātsā mahīpāla yathā māṃ nārado'bravīt || 10 ||
[Analyze grammar]

tato dadhāra taṃ garbhaṃ devī rājīvalocanā |
tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana |
putrasnehānmahābāhuḥ sukhaṃ paryacarattadā || 11 ||
[Analyze grammar]

aputrasya tato rājño drupadasya mahīpateḥ |
kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa || 12 ||
[Analyze grammar]

aputrasya tu rājñaḥ sā drupadasya yaśasvinī |
khyāpayāmāsa rājendra putro jāto mameti vai || 13 ||
[Analyze grammar]

tataḥ sa rājā drupadaḥ pracchannāyā narādhipa |
putravatputrakāryāṇi sarvāṇi samakārayat || 14 ||
[Analyze grammar]

rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā |
cakāra sarvayatnena bruvāṇā putra ityuta |
na hi tāṃ veda nagare kaścidanyatra pārṣatāt || 15 ||
[Analyze grammar]

śraddadhāno hi tadvākyaṃ devasyādbhutatejasaḥ |
chādayāmāsa tāṃ kanyāṃ pumāniti ca so'bravīt || 16 ||
[Analyze grammar]

jātakarmāṇi sarvāṇi kārayāmāsa pārthivaḥ |
puṃvadvidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ || 17 ||
[Analyze grammar]

ahamekastu cāreṇa vacanānnāradasya ca |
jñātavāndevavākyena ambāyāstapasā tathā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 189

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: