Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataste tāpasāḥ sarve tapase dhṛtaniścayām |
dṛṣṭvā nyavartayaṃstāta kiṃ kāryamiti cābruvan || 1 ||
[Analyze grammar]

tānuvāca tataḥ kanyā tapovṛddhānṛṣīṃstadā |
nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ || 2 ||
[Analyze grammar]

vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ |
nihatya bhīṣmaṃ gaccheyaṃ śāntimityeva niścayaḥ || 3 ||
[Analyze grammar]

yatkṛte duḥkhavasatimimāṃ prāptāsmi śāśvatīm |
patilokādvihīnā ca naiva strī na pumāniha || 4 ||
[Analyze grammar]

nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ |
eṣa me hṛdi saṃkalpo yadarthamidamudyatam || 5 ||
[Analyze grammar]

strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā |
bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ || 6 ||
[Analyze grammar]

tāṃ devo darśayāmāsa śūlapāṇirumāpatiḥ |
madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm || 7 ||
[Analyze grammar]

chandyamānā vareṇātha sā vavre matparājayam |
vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm || 8 ||
[Analyze grammar]

tataḥ sā punarevātha kanyā rudramuvāca ha |
upapadyetkathaṃ deva striyo mama jayo yudhi |
strībhāvena ca me gāḍhaṃ manaḥ śāntamumāpate || 9 ||
[Analyze grammar]

pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ |
yathā sa satyo bhavati tathā kuru vṛṣadhvaja |
yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi || 10 ||
[Analyze grammar]

tāmuvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ |
na me vāganṛtaṃ bhadre prāha satyaṃ bhaviṣyati || 11 ||
[Analyze grammar]

vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase |
smariṣyasi ca tatsarvaṃ dehamanyaṃ gatā satī || 12 ||
[Analyze grammar]

drupadasya kule jātā bhaviṣyasi mahārathaḥ |
śīghrāstraścitrayodhī ca bhaviṣyasi susaṃmataḥ || 13 ||
[Analyze grammar]

yathoktameva kalyāṇi sarvametadbhaviṣyati |
bhaviṣyasi pumānpaścātkasmāccitkālaparyayāt || 14 ||
[Analyze grammar]

evamuktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ |
paśyatāmeva viprāṇāṃ tatraivāntaradhīyata || 15 ||
[Analyze grammar]

tataḥ sā paśyatāṃ teṣāṃ maharṣīṇāmaninditā |
samāhṛtya vanāttasmātkāṣṭhāni varavarṇinī || 16 ||
[Analyze grammar]

citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam |
pradīpte'gnau mahārāja roṣadīptena cetasā || 17 ||
[Analyze grammar]

uktvā bhīṣmavadhāyeti praviveśa hutāśanam |
jyeṣṭhā kāśisutā rājanyamunāmabhito nadīm || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 188

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: