Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
cakāra yatnaṃ drupadaḥ sarvasminsvajane mahat |
tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā |
iṣvastre caiva rājendra droṇaśiṣyo babhūva ha || 1 ||
[Analyze grammar]

tasya mātā mahārāja rājānaṃ varavarṇinī |
codayāmāsa bhāryārthaṃ kanyāyāḥ putravattadā || 2 ||
[Analyze grammar]

tatastāṃ pārṣato dṛṣṭvā kanyāṃ saṃprāptayauvanām |
striyaṃ matvā tadā cintāṃ prapede saha bhāryayā || 3 ||
[Analyze grammar]

drupada uvāca |
kanyā mameyaṃ saṃprāptā yauvanaṃ śokavardhinī |
mayā pracchāditā ceyaṃ vacanācchūlapāṇinaḥ || 4 ||
[Analyze grammar]

na tanmithyā mahārājñi bhaviṣyati kathaṃcana |
trailokyakartā kasmāddhi tanmṛṣā kartumarhati || 5 ||
[Analyze grammar]

bhāryovāca |
yadi te rocate rājanvakṣyāmi śṛṇu me vacaḥ |
śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja || 6 ||
[Analyze grammar]

kriyatāmasya nṛpate vidhivaddārasaṃgrahaḥ |
satyaṃ bhavati tadvākyamiti me niścitā matiḥ || 7 ||
[Analyze grammar]

bhīṣma uvāca |
tatastau niścayaṃ kṛtvā tasminkārye'tha dampatī |
varayāṃ cakratuḥ kanyāṃ daśārṇādhipateḥ sutām || 8 ||
[Analyze grammar]

tato rājā drupado rājasiṃhaḥ sarvānrājñaḥ kulataḥ saṃniśāmya |
dāśārṇakasya nṛpatestanūjāṃ śikhaṇḍine varayāmāsa dārān || 9 ||
[Analyze grammar]

hiraṇyavarmeti nṛpo yo'sau dāśārṇakaḥ smṛtaḥ |
sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine || 10 ||
[Analyze grammar]

sa ca rājā daśārṇeṣu mahānāsīnmahīpatiḥ |
hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ || 11 ||
[Analyze grammar]

kṛte vivāhe tu tadā sā kanyā rājasattama |
yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī || 12 ||
[Analyze grammar]

kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punarāgamat |
na ca sā veda tāṃ kanyāṃ kaṃcitkālaṃ striyaṃ kila || 13 ||
[Analyze grammar]

hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm |
dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat |
kanyāṃ pāñcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm || 14 ||
[Analyze grammar]

tatastā rājaśārdūla dhātryo dāśārṇikāstadā |
jagmurārtiṃ parāṃ duḥkhātpreṣayāmāsureva ca || 15 ||
[Analyze grammar]

tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan |
vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ || 16 ||
[Analyze grammar]

śikhaṇḍyapi mahārāja puṃvadrājakule tadā |
vijahāra mudā yuktaḥ strītvaṃ naivātirocayan || 17 ||
[Analyze grammar]

tataḥ katipayāhasya tacchrutvā bharatarṣabha |
hiraṇyavarmā rājendra roṣādārtiṃ jagāma ha || 18 ||
[Analyze grammar]

tato dāśārṇako rājā tīvrakopasamanvitaḥ |
dūtaṃ prasthāpayāmāsa drupadasya niveśane || 19 ||
[Analyze grammar]

tato drupadamāsādya dūtaḥ kāñcanavarmaṇaḥ |
eka ekāntamutsārya raho vacanamabravīt || 20 ||
[Analyze grammar]

daśārṇarājo rājaṃstvāmidaṃ vacanamabravīt |
abhiṣaṅgātprakupito vipralabdhastvayānagha || 21 ||
[Analyze grammar]

avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava |
yanme kanyāṃ svakanyārthe mohādyācitavānasi || 22 ||
[Analyze grammar]

tasyādya vipralambhasya phalaṃ prāpnuhi durmate |
eṣa tvāṃ sajanāmātyamuddharāmi sthiro bhava || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 190

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: