Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tato'haṃ niśi rājendra praṇamya śirasā tadā |
brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ || 1 ||
[Analyze grammar]

naktaṃcarāṇāṃ bhūtānāṃ rajanyāśca viśāṃ pate |
śayanaṃ prāpya rahite manasā samacintayam || 2 ||
[Analyze grammar]

jāmadagnyena me yuddhamidaṃ paramadāruṇam |
ahāni subahūnyadya vartate sumahātyayam || 3 ||
[Analyze grammar]

na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani |
vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam || 4 ||
[Analyze grammar]

yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān |
daivatāni prasannāni darśayantu niśāṃ mama || 5 ||
[Analyze grammar]

tato'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ |
dakṣiṇenaiva pārśvena prabhātasamaye iva || 6 ||
[Analyze grammar]

tato'haṃ vipramukhyaistairyairasmi patito rathāt |
utthāpito dhṛtaścaiva mā bhairiti ca sāntvitaḥ || 7 ||
[Analyze grammar]

ta eva māṃ mahārāja svapnadarśanametya vai |
parivāryābruvanvākyaṃ tannibodha kurūdvaha || 8 ||
[Analyze grammar]

uttiṣṭha mā bhairgāṅgeya bhayaṃ te nāsti kiṃcana |
rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān || 9 ||
[Analyze grammar]

na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana |
tvameva samare rāmaṃ vijetā bharatarṣabha || 10 ||
[Analyze grammar]

idamastraṃ sudayitaṃ pratyabhijñāsyate bhavān |
viditaṃ hi tavāpyetatpūrvasmindehadhāraṇe || 11 ||
[Analyze grammar]

prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata |
na hīdaṃ veda rāmo'pi pṛthivyāṃ vā pumānkvacit || 12 ||
[Analyze grammar]

tatsmarasva mahābāho bhṛśaṃ saṃyojayasva ca |
na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa || 13 ||
[Analyze grammar]

enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada |
svapsyate jāmadagnyo'sau tvadbāṇabalapīḍitaḥ || 14 ||
[Analyze grammar]

tato jitvā tvamevainaṃ punarutthāpayiṣyasi |
astreṇa dayitenājau bhīṣma saṃbodhanena vai || 15 ||
[Analyze grammar]

evaṃ kuruṣva kauravya prabhāte rathamāsthitaḥ |
prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam || 16 ||
[Analyze grammar]

na ca rāmeṇa martavyaṃ kadācidapi pārthiva |
tataḥ samutpannamidaṃ prasvāpaṃ yujyatāmiti || 17 ||
[Analyze grammar]

ityuktvāntarhitā rājansarva eva dvijottamāḥ |
aṣṭau sadṛśarūpāste sarve bhāsvaramūrtayaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 184

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: