Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataḥ prabhāte rājendra sūrye vimala udgate |
bhārgavasya mayā sārdhaṃ punaryuddhamavartata || 1 ||
[Analyze grammar]

tato bhrānte rathe tiṣṭhanrāmaḥ praharatāṃ varaḥ |
vavarṣa śaravarṣāṇi mayi śakra ivācale || 2 ||
[Analyze grammar]

tena sūto mama suhṛccharavarṣeṇa tāḍitaḥ |
nipapāta rathopasthe mano mama viṣādayan || 3 ||
[Analyze grammar]

tataḥ sūtaḥ sa me'tyarthaṃ kaśmalaṃ prāviśanmahat |
pṛthivyāṃ ca śarāghātānnipapāta mumoha ca || 4 ||
[Analyze grammar]

tataḥ sūto'jahātprāṇānrāmabāṇaprapīḍitaḥ |
muhūrtādiva rājendra māṃ ca bhīrāviśattadā || 5 ||
[Analyze grammar]

tataḥ sūte hate rājankṣipatastasya me śarān |
pramattamanaso rāmaḥ prāhiṇonmṛtyusaṃmitān || 6 ||
[Analyze grammar]

tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ |
śareṇābhyahanadgāḍhaṃ vikṛṣya balavaddhanuḥ || 7 ||
[Analyze grammar]

sa me jatrvantare rājannipatya rudhirāśanaḥ |
mayaiva saha rājendra jagāma vasudhātalam || 8 ||
[Analyze grammar]

matvā tu nihataṃ rāmastato māṃ bharatarṣabha |
meghavadvyanadaccoccairjahṛṣe ca punaḥ punaḥ || 9 ||
[Analyze grammar]

tathā tu patite rājanmayi rāmo mudā yutaḥ |
udakrośanmahānādaṃ saha tairanuyāyibhiḥ || 10 ||
[Analyze grammar]

mama tatrābhavanye tu kauravāḥ pārśvataḥ sthitāḥ |
āgatā ye ca yuddhaṃ tajjanāstatra didṛkṣavaḥ |
ārtiṃ paramikāṃ jagmuste tadā mayi pātite || 11 ||
[Analyze grammar]

tato'paśyaṃ pātito rājasiṃha dvijānaṣṭau sūryahutāśanābhān |
te māṃ samantātparivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye || 12 ||
[Analyze grammar]

rakṣyamāṇaśca tairviprairnāhaṃ bhūmimupāspṛśam |
antarikṣe sthito hyasmi tairviprairbāndhavairiva |
svapannivāntarikṣe ca jalabindubhirukṣitaḥ || 13 ||
[Analyze grammar]

tataste brāhmaṇā rājannabruvanparigṛhya mām |
mā bhairiti samaṃ sarve svasti te'stviti cāsakṛt || 14 ||
[Analyze grammar]

tatasteṣāmahaṃ vāgbhistarpitaḥ sahasotthitaḥ |
mātaraṃ saritāṃ śreṣṭhāmapaśyaṃ rathamāsthitām || 15 ||
[Analyze grammar]

hayāśca me saṃgṛhītāstayā vai mahānadyā saṃyati kauravendra |
pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ rathamabhyaroham || 16 ||
[Analyze grammar]

rarakṣa sā mama rathaṃ hayāṃścopaskarāṇi ca |
tāmahaṃ prāñjalirbhūtvā punareva vyasarjayam || 17 ||
[Analyze grammar]

tato'haṃ svayamudyamya hayāṃstānvātaraṃhasaḥ |
ayudhyaṃ jāmadagnyena nivṛtte'hani bhārata || 18 ||
[Analyze grammar]

tato'haṃ bharataśreṣṭha vegavantaṃ mahābalam |
amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam || 19 ||
[Analyze grammar]

tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ |
jānubhyāṃ dhanurutsṛjya rāmo mohavaśaṃ gataḥ || 20 ||
[Analyze grammar]

tatastasminnipatite rāme bhūrisahasrade |
āvavrurjaladā vyoma kṣaranto rudhiraṃ bahu || 21 ||
[Analyze grammar]

ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ |
arkaṃ ca sahasā dīptaṃ svarbhānurabhisaṃvṛṇot || 22 ||
[Analyze grammar]

vavuśca vātāḥ paruṣāścalitā ca vasuṃdharā |
gṛdhrā baḍāśca kaṅkāśca paripeturmudā yutāḥ || 23 ||
[Analyze grammar]

dīptāyāṃ diśi gomāyurdāruṇaṃ muhurunnadat |
anāhatā dundubhayo vinedurbhṛśanisvanāḥ || 24 ||
[Analyze grammar]

etadautpātikaṃ ghoramāsīdbharatasattama |
visaṃjñakalpe dharaṇīṃ gate rāme mahātmani || 25 ||
[Analyze grammar]

tato ravirmandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ |
niśā vyagāhatsukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ || 26 ||
[Analyze grammar]

evaṃ rājannavahāro babhūva tataḥ punarvimale'bhūtsughoram |
kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 183

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: