Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tato rātryāṃ vyatītāyāṃ pratibuddho'smi bhārata |
taṃ ca saṃcintya vai svapnamavāpaṃ harṣamuttamam || 1 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ mama tasya ca bhārata |
tumulaṃ sarvabhūtānāṃ lomaharṣaṇamadbhutam || 2 ||
[Analyze grammar]

tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ |
nyavārayamahaṃ taṃ ca śarajālena bhārata || 3 ||
[Analyze grammar]

tataḥ paramasaṃkruddhaḥ punareva mahātapāḥ |
hyastanenaiva kopena śaktiṃ vai prāhiṇonmayi || 4 ||
[Analyze grammar]

indrāśanisamasparśāṃ yamadaṇḍopamaprabhām |
jvalantīmagnivatsaṃkhye lelihānāṃ samantataḥ || 5 ||
[Analyze grammar]

tato bharataśārdūla dhiṣṇyamākāśagaṃ yathā |
sā māmabhyahanattūrṇamaṃsadeśe ca bhārata || 6 ||
[Analyze grammar]

athāsṛṅme'sravadghoraṃ girergairikadhātuvat |
rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa || 7 ||
[Analyze grammar]

tato'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ |
preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam || 8 ||
[Analyze grammar]

sa tenābhihato vīro lalāṭe dvijasattamaḥ |
aśobhata mahārāja saśṛṅga iva parvataḥ || 9 ||
[Analyze grammar]

sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam |
saṃdadhe balavatkṛṣya ghoraṃ śatrunibarhaṇam || 10 ||
[Analyze grammar]

sa vakṣasi papātograḥ śaro vyāla iva śvasan |
mahīṃ rājaṃstataścāhamagacchaṃ rudhirāvilaḥ || 11 ||
[Analyze grammar]

avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate |
prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīmaśanīmiva || 12 ||
[Analyze grammar]

sā tasya dvijamukhyasya nipapāta bhujāntare |
vihvalaścābhavadrājanvepathuścainamāviśat || 13 ||
[Analyze grammar]

tata enaṃ pariṣvajya sakhā vipro mahātapāḥ |
akṛtavraṇaḥ śubhairvākyairāśvāsayadanekadhā || 14 ||
[Analyze grammar]

samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ |
prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ || 15 ||
[Analyze grammar]

tatastatpratighātārthaṃ brāhmamevāstramuttamam |
mayā prayuktaṃ jajvāla yugāntamiva darśayat || 16 ||
[Analyze grammar]

tayorbrahmāstrayorāsīdantarā vai samāgamaḥ |
asaṃprāpyaiva rāmaṃ ca māṃ ca bhāratasattama || 17 ||
[Analyze grammar]

tato vyomni prādurabhūtteja eva hi kevalam |
bhūtāni caiva sarvāṇi jagmurārtiṃ viśāṃ pate || 18 ||
[Analyze grammar]

ṛṣayaśca sagandharvā devatāścaiva bhārata |
saṃtāpaṃ paramaṃ jagmurastratejobhipīḍitāḥ || 19 ||
[Analyze grammar]

tataścacāla pṛthivī saparvatavanadrumā |
saṃtaptāni ca bhūtāni viṣādaṃ jagmuruttamam || 20 ||
[Analyze grammar]

prajajvāla nabho rājandhūmāyante diśo daśa |
na sthātumantarikṣe ca śekurākāśagāstadā || 21 ||
[Analyze grammar]

tato hāhākṛte loke sadevāsurarākṣase |
idamantaramityeva yoktukāmo'smi bhārata || 22 ||
[Analyze grammar]

prasvāpamastraṃ dayitaṃ vacanādbrahmavādinām |
cintitaṃ ca tadastraṃ me manasi pratyabhāttadā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 185

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: