Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
gālavaṃ vainateyo'tha prahasannidamabravīt |
diṣṭyā kṛtārthaṃ paśyāmi bhavantamiha vai dvija || 1 ||
[Analyze grammar]

gālavastu vacaḥ śrutvā vainateyena bhāṣitam |
caturbhāgāvaśiṣṭaṃ tadācakhyau kāryamasya hi || 2 ||
[Analyze grammar]

suparṇastvabravīdenaṃ gālavaṃ patatāṃ varaḥ |
prayatnaste na kartavyo naiṣa saṃpatsyate tava || 3 ||
[Analyze grammar]

purā hi kanyakubje vai gādheḥ satyavatīṃ sutām |
bhāryārthe'varayatkanyāmṛcīkastena bhāṣitaḥ || 4 ||
[Analyze grammar]

ekataḥśyāmakarṇānāṃ hayānāṃ candravarcasām |
bhagavandīyatāṃ mahyaṃ sahasramiti gālava || 5 ||
[Analyze grammar]

ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ |
aśvatīrthe hayāṃllabdhvā dattavānpārthivāya vai || 6 ||
[Analyze grammar]

iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu |
tebhyo dve dve śate krītvā prāptāste pārthivaistadā || 7 ||
[Analyze grammar]

aparāṇyapi catvāri śatāni dvijasattama |
nīyamānāni saṃtāre hṛtānyāsanvitastayā |
evaṃ na śakyamaprāpyaṃ prāptuṃ gālava karhicit || 8 ||
[Analyze grammar]

imāmaśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya |
viśvāmitrāya dharmātmanṣaḍbhiraśvaśataiḥ saha |
tato'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha || 9 ||
[Analyze grammar]

gālavastaṃ tathetyuktvā suparṇasahitastataḥ |
ādāyāśvāṃśca kanyāṃ ca viśvāmitramupāgamat || 10 ||
[Analyze grammar]

gālava uvāca |
aśvānāṃ kāṅkṣitārthānāṃ ṣaḍimāni śatāni vai |
śatadvayena kanyeyaṃ bhavatā pratigṛhyatām || 11 ||
[Analyze grammar]

asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ |
caturthaṃ janayatvekaṃ bhavānapi narottama || 12 ||
[Analyze grammar]

pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te |
bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham || 13 ||
[Analyze grammar]

nārada uvāca |
viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā |
kanyāṃ ca tāṃ varārohāmidamityabravīdvacaḥ || 14 ||
[Analyze grammar]

kimiyaṃ pūrvameveha na dattā mama gālava |
putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ || 15 ||
[Analyze grammar]

pratigṛhṇāmi te kanyāmekaputraphalāya vai |
aśvāścāśramamāsādya tiṣṭhantu mama sarvaśaḥ || 16 ||
[Analyze grammar]

sa tayā ramamāṇo'tha viśvāmitro mahādyutiḥ |
ātmajaṃ janayāmāsa mādhavīputramaṣṭakam || 17 ||
[Analyze grammar]

jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ |
saṃyojyārthaistathā dharmairaśvaistaiḥ samayojayat || 18 ||
[Analyze grammar]

athāṣṭakaḥ puraṃ prāyāttadā somapuraprabham |
niryātya kanyāṃ śiṣyāya kauśiko'pi vanaṃ yayau || 19 ||
[Analyze grammar]

gālavo'pi suparṇena saha niryātya dakṣiṇām |
manasābhipratītena kanyāmidamuvāca ha || 20 ||
[Analyze grammar]

jāto dānapatiḥ putrastvayā śūrastathāparaḥ |
satyadharmarataścānyo yajvā cāpi tathāparaḥ || 21 ||
[Analyze grammar]

tadāgaccha varārohe tāritaste pitā sutaiḥ |
catvāraścaiva rājānastathāhaṃ ca sumadhyame || 22 ||
[Analyze grammar]

gālavastvabhyanujñāya suparṇaṃ pannagāśanam |
piturniryātya tāṃ kanyāṃ prayayau vanameva ha || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 117

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: